संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|कर्मविपाकसंहिता|

कर्मविपाकसंहिता - आश्लेषा नक्षत्र

कर्मविपाकसंहितासे बडी सुगमतासे लोग अपना पूर्वजन्म का वृत्तांत जान सकते है और विधिपूर्वक प्रायश्चित्त करने से अपने मनोरथों को सिद्ध कर सकते है।


अथ षट्‌त्रिंशोऽध्यायः ३६

श्रीशिव उवाच ॥

अथातः संप्रवक्ष्यामि श्रृणु देवि सुशोभने । जातस्य सार्पनक्षत्रे प्रथमे चरणे शुभे ॥१॥

पुरी काशी समाख्याता त्रैलोक्ये देवि पूजिता । तस्यास्तु पश्चिमे भागे क्रोशे पंचद्शे मिते ॥२॥

माण्डव्यस्य पुरं शुभ्रं वसन्ति बहवो जनाः । तन्मध्ये शूद्र एको हि प्राकरोल्लवणं सदा ॥३॥

डिण्डिभेति समाख्यातो गौरी तस्य वराङ्रना । प्रचुरं संचितं तेन न दानं क्रियते क्वचित् ‌ ॥४॥

एकदा दैवयोगेन ब्राह्मणानां निमन्त्रणम् ‌ । भोजनं प्रददौ प्रीत्या दक्षिणां चापि दत्तवान् ‌ ॥५॥

गामेकां कपिलां दत्त्वा भूषितां च पुरोधसे । ब्राह्मणो जल्पते कश्चिच्छूद्रं प्रति तदा प्रिये ॥६॥

अहं ग्रामस्य वै पूज्यो मदीयां गां कथं प्रभो । पुरोधसे दत्तवांस्त्वं प्राणं ते च ददाम्यहम् ‌ ॥७॥

इति श्रुत्वा वचस्त्स्य स शूद्रो ब्राह्मणं प्रति । क्रोधेन महता देवि वृत उत्तरमुक्तवान् ‌ ॥८॥

तस्य क्रोधेन विप्रस्य क्रोधतश्च वरानने । मरणं तस्य वै जातं तस्योपरि विषेण वै ॥९॥

ततो बहुतिथे काले लवणकारस्य भार्यया । मरणं तस्य वै जातं कुम्भीपाके तदा खलु ॥१०॥

निक्षिप्य यमदूतेन तत्रैव च यमाज्ञया । पंचलक्षं ततो वर्षं कष्टं दत्तं मुहुर्मुहुः ॥११॥

तत्र जाता महापीडा नरकान्निःसृतस्ततः । सर्पस्य योनिं यातो वै गृध्रयोनिस्ततोऽभवत् ‌ ॥१२॥

मानुषत्वं ततो लब्धं मध्य देशे वरानने । पूर्वपापाच्च भो देवि पुत्रो नैव प्रजायते ॥१३॥

शरीरे रोग उत्पन्नो ब्रह्मदोषाद्वरानने । प्रायश्चित्तं प्रवक्ष्यामि पूर्वकिल्बिषशान्तये ॥१४॥

गायत्रीसूर्यमन्त्राम्यां पश्चलक्षजपं शिवे । विधिवत्कारयामास तदा वै वरवर्णिनि ॥१५॥

होमं वै कारयामास कुण्डे चाष्टद्ले तथा ॥ दशांशं तर्पणं तस्य मार्जनं तद्दशांशतः ॥१६॥

प्रतिमां कारयामास सुवर्णस्य महेश्वरि । षट्‌पलस्य प्रयत्नेन पूजयित्वा यथाविधि ॥१७॥

मन्त्रेणानेन विधिना गन्धधूपादिभिस्तथा । दुर्गे देवि नमस्तुम्यं सर्वसिद्धिप्रदेश्वरि ॥१८॥

इमां पूजां गृहीत्वा तु मम कार्य प्रसाधय । ॐ हीं माहेश्वर्यै नमः ॥ ॐ दुं दुगांये नमः ॥ ॐ सर्वकामप्रदे तुम्यं नमः ॥ ॐ ईश्वार्यै नमः ॥ ॐ त्र्यम्बकाय नमः ॥ विष्णवे नमः ॥ ॐ सर्वेश्वराय नमः ॥ ॐ भैरवाय नमः ॥ ॐ मार्तण्डाय नमः ॥ ॐ पवनसुताय नमः ॥ एतैश्व दशभिर्मन्त्रैः प्रतिमां पूजयेत्प्रिये । ब्राह्मणाय ततो दद्याद्भक्तियुक्तेन चेतसा ॥१९॥

पंचपात्रं ततो दद्यात्तदुद्देशेन पार्वति । तिलदानं ततो दद्याद्वस्त्रदानं यथाविधि ॥२०॥

कूष्माडं नारिकेरं च पंचरत्नसमन्वितम् ‌ । गङ्रामध्ये प्रदातव्यं पूर्वपापप्रशान्तये । रोगात्प्रमुच्यते देवि वन्ध्यापि पुत्रमाप्रुयात् ‌ ॥२१॥

इति कर्मविपाकसंहितायां षट्‌त्रिंशोऽध्यायः ॥३६॥

अथ सप्तत्रिंशोऽध्यायः ३७

शिव उवाच ॥

अलर्कस्य पुरे देवि शूद्र एकोऽवसत्पुरा । शूद्राचाररतो नित्यं विक्रयं कुरुते सदा ॥१॥

गोमहिष्यादिव्यापारैर्व्ययं कुर्याद्दिने दिने । गोधानानि बहून्यासंस्तेषां रक्षा न जायते ॥२॥

विख्यातो दुर्लभ इति महाजानी सदाऽवसत् ‌ । एकदा तस्य गोवृन्दं वने तिष्ठति भोऽनघे ॥३॥

महावृष्टिस्तत्र जाता गावश्च पीडिता भृशम् ‌ । तन्मध्ये बहवो गावो वर्षणेन मृताः पुरा ॥४॥

रक्षां शूद्रो न कुरुते तृणैराच्छादनादिभिः । एवं बहुगते काले शूद्रस्य मरणं तदा ॥५॥

नरके पातयामास यमदूतो यमाज्ञया । बहुवर्षसहस्त्राणि भुक्त्वा नरकजं फलम ‌ ॥६॥

नरकान्निर्गतो देवि गजयोनिमवाप्तवान् ‌ । गजयोनिं ततो भुक्त्वा मानुषश्चाभवत्ततः ॥७॥

स्वकर्मणः परित्यागं कृतवान् ‌ यद् ‌ वरानने । ततः कर्मफलाद्देवि नैव पुत्रः प्रजायते ॥८॥

गोसहस्त्रं तु यत्पूर्वं मृतं वृष्टिजलेन वै । तेन पापेन भो देवि तस्य व्याधिरभून्महान ‌ ॥९॥

कृतं दानं पुरा देवि सर्वपर्वणि चाञ्जसा । तेन पुण्येन भो देवि धनधान्यगजादिकम् ‌ ॥१०॥

तस्य शान्तिं प्रवक्ष्यामि श्रृणु देवि सुशोभने । ब्राह्मणाय दशांशं च दानं दद्यात् ‌ सुरप्रिये ॥११॥

गायत्रीलक्षजाप्येन जपं कुर्यात्प्रसन्नधीः । दशांशं हवनं देवि मार्जनं तर्पणं तथा ॥१२॥

दशवर्णां ततो दद्याद्‌ब्राह्मणाय वरानने । एवं कृते न संदेहो वरः पुत्रः प्रजायते । रोगाः सर्वे क्षयं यान्ति नात्र कार्या विचारणा ॥१३॥

इति कर्मविपाकसंहितायां सप्तत्रिंशोऽध्यायः ॥३७॥

अथाष्टात्रिंशोऽध्यायः ३८

शिव उवाच ॥

गंगाया उत्तरे कूले मालाकारोऽवसत्पुरा । डेलचन्द्रेति विख्यातो महाज्ञानी गुणाकरः ॥१॥

स्वकर्मनिरतो नित्यं द्विजसेवासु तत्परः । तस्य पत्नी विशालाशी नाम्रा चन्द्रावती शुभा ॥२॥

गुरुदास इति ख्यातो वर्णधर्मसुनिष्ठितः । वैश्य एकः समाख्यातो धनधान्यसमन्वितः ॥३॥

तयोः प्रीतिरमूद्देवि सुदृढा वैश्यशूद्रयोः । वैश्येन तस्मै भो देवि स्वर्णं दत्तं तदा बहु ॥४॥

लक्षत्रयं स्थितं स्वर्णं तस्मै वैश्येन चार्पितम् ‌ । मालाकारेण तत्सर्वं भूमौ स्थाप्य तदा प्रिये ॥५॥

स्वयं जगाम वैश्येन सार्द्धं वेण्यां तदा प्रिये । माघे नियमतः स्त्रानं कृतं ताम्यां यथाविधि ॥६॥

शूद्रस्तु गृहमागच्छद्वैश्यः काश्यां समागतः । तत्र काश्यां विशालाक्षि मरणं तस्य चाभवत् ‌ ॥७॥

अविमुक्ते महातीर्थे देवदानवपूजिते । मम पार्श्चे समायातो धर्मक्षेत्रप्रभावतः ॥८॥

मालाकारस्तु तत्स्वर्णं भुक्तवान्दारसंयुतः । बुहुवर्षगते काले मरणं तस्य चाभवत् ‌ ॥९॥

तदा गन्धर्वनगरे बहुवर्षसहस्त्रकम् ‌ । पत्न्या सह वरारोहे भुक्तं वै स्वर्गजं फलम् ‌ ॥१०॥

ततो बहुगते काले मानुषत्वमवाप्तवान् ‌ । धनाढयो गुणवान् ‌ भोक्ता देवब्राह्मणतत्परः । तस्य पत्नी विशालीक्षी पूर्वजन्मप्रसंगतः ॥११॥

पुनर्विवाहिता देवि पतिसेवासु तत्परा । पुष्पं च जायते देवि मासि मासि निरन्तरम् ‌ ॥१२॥

पुत्रो न जायते देवि कन्यका खलु जायते । यतो वैशस्य वै स्वर्णं न द्त्तं पूर्वजन्मनि ॥ तत्कर्मणः फलाद्देवि पुत्रो नैव प्रजायते ॥१३॥

तस्य शांतिं प्रवक्ष्यामि श्रृण देवि यथार्थतः । गृहद्रव्यषडंशेन पुण्यकार्यं च कारयेत् ‌ ॥१४॥

स्वर्णैर्दशपलैश्चैव वैश्यं कृत्वा प्रयत्नतः । पूजयित्वा विधानेन ब्राह्मणाय प्रदापयेत् ‌ ॥१५॥

षडङ्रजातवेदोम्यां जपं वै पाठयेत्ततः । जीर्णोद्धारं ततो देवि वापिकाकूपयोश्चरेत् ‌ ॥१६॥

एवं कृते न संदेहः पुत्रो भवति नान्यथा । रोगस्तस्य निवर्तेत धनं च बहु जायते ॥१७॥

इति कर्मविपाकसंहितायां अष्टात्रिंशोऽध्यायः ॥३८॥

अथैकोनचत्वारिंशोऽध्यायः ३९

श्रीशिव उवाच ॥

अयोध्यानगरी श्रेष्ठा सर्वदेवसुपूजिता । यस्यां प्रवेशमात्रेण सर्वपापैः प्रमुच्यते ॥१॥

तस्यास्तु पश्चिमे देवि योजनद्वयदूरतः । पुरं लक्ष्मण नामैकं वसन्ति बहवो जनाः ॥२॥

तन्मध्ये शूद्र एको हि कैवर्तो धनधान्यवान् ‌ । डालेति नाम्रा विख्यातस्तस्य पत्नी च केशवी ॥३॥

तेन व्यापारतो देवि धनं बहु च संचितम् ‌ । मात्स्यं प्रभुज्यते नित्यं मांसं च बहुधा प्रिये ॥४॥

निर्दयः सर्वजन्तूनां कच्छपानां विशेषतः । एवं बहुगते काले तस्य मृत्युरभूत्किल ॥५॥

यमदूतैर्महाघोरे निक्षिप्तश्च यमाज्ञया । षष्टिवर्षसहस्त्राणि भुक्त्त्वा नरकयातनाम ‌ ॥६॥

नरकान्निःसृतोदेवि दर्दुरत्वं तथा गतः । ऋक्षत्वं च ततो देवि मानुषत्वं ततोऽलभत् ‌ ॥७॥

पाण्डुरोगेण संयुक्तो वंशो नैव तु जीवति । संजाताः कन्यका बह्वयो विधवा व्यभिचारिकाः ॥८॥

अपत्यानां निरोधश्च युवत्वसमये सति । अस्य पुण्यं प्रवक्ष्यामि यथा पापात्प्रमुच्यते ॥९॥

षडंशं ब्राह्मणे दानं श्रीविष्णोः पूजनं तथा । विष्णोरराटमंत्रेण लक्षजाप्यं च कारयेत् ‌ ॥१०॥

एवं कृते न संदेहो वंशो भवति नान्यथा । रोगाश्च विलयं यान्ति नात्र कार्या विचारणा ॥११॥

इति कर्मविपाकसंहितायां एकोनचत्वारिंशोऽध्यायः ॥३९॥

N/A

References : N/A
Last Updated : May 05, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP