संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|कर्मविपाकसंहिता|

कर्मविपाकसंहिता - आर्द्रा नक्षत्र

कर्मविपाकसंहितासे बडी सुगमतासे लोग अपना पूर्वजन्म का वृत्तांत जान सकते है और विधिपूर्वक प्रायश्चित्त करने से अपने मनोरथों को सिद्ध कर सकते है।


अथ चतुर्विंशोऽध्यायः २४

ईश्वर उवाच ॥

अथातः सम्प्रवक्ष्यामि रौद्रर्क्षस्य च यत्फलम् ‌ । येन कर्मविपाकेन मर्त्यलोके च भुज्यते ॥१॥

अवन्तीपुर्यथो देवि रङ्रकारश्च तिष्ठति । रश्चयेद्विविधान ‌ वस्त्रान् ‌ स्वधर्मं पालयेत्सदा ॥२॥

कुबेर इति तन्नाम लीलानाम्री च तस्य सा । पतिव्रता प्रिया देवि रङ्रकारश्च तां त्यजेत् ‌ ॥३॥

ब्राह्मणी नगरस्थैका तया प्रीतिं समुद्वहन ‌ । त्यक्त्वा पतिव्रतां भार्यां ब्राह्मणीं प्रीतितोऽभजत् ‌ ॥४॥

द्रव्यं च सश्चितं तेन रङ्रकारेण वै शिवे । भूमिमध्ये च तद्‌द्रव्यं कृतं तेनैव सुन्दरि ॥५॥

किश्चिद्दानं कृतं तेन गङ्रायमुनसङ्रमे । मरणं तस्य वै जातं तस्य याता विवाहिता ॥६॥

तत्पुरे वर्तते बाला लीलानाम पतिव्रता । सत्यलोकं गतः सोऽपि लक्षद्वयमितं प्रिये ॥७॥

पुनः पुण्यक्षये जाते नरो भवति वै शिवे । मध्यलोके च विख्यातो धनधान्यसमन्वितः ॥८॥

पुत्राश्च बहवो जाताः कोऽपि तेषां न जीवति । शरीरे त्वामयोत्पत्तिः खञ्जत्वं चरणे तथा ॥९॥

ब्राह्मणीगमनं देवि पूर्वजन्मनि वै कृतम् ‌ । तेन पापेन भो देवि वंशो ह्यस्य न जीवति ॥१०॥

अस्य शान्तिं प्रवक्ष्यामि तच्छृणुष्व वरानने । दशायुतं जपेद्देवि गायत्रीं वेदमातरम् ‌ ॥११॥

हवनं तद्दशांशेन तर्पणं मार्जनं तथा । षडंशं चैव दानं वै दद्याद्वेदविदे शिवे ॥१२॥

ब्राह्मणान् ‌ भोजयेत्पश्चवतिं पायसेन च । गां चैव विधिवद्दद्यात्ताम्रवर्णां सुभूषिताम् ‌ ॥१३॥

एवं कृतेन न संदेहो बहुंपुत्रश्च जायते । रोगस्यैव विमुक्तिः स्यान्नात्र कार्या विचारणा ॥१४॥

इति कर्मविपाकसंहितायां चतुर्विंशोऽध्यायः ॥२४॥

अथ पश्चविंशोऽध्यायः २५

श्रीशिव उवाच ॥

श्रृणु देवि वरारोहे नृणां वै पूर्वजन्मनि । यत्कृतेन महाघोरे नरके परिपच्यते ॥१॥

उज्जयिन्यपरद्वारे वैश्यो वसति भाग्यवान् ‌ । धनधान्यसमायुक्तः स्वधर्मनिरतः सदा ॥२॥

एवमर्धवयो जातं दरिद्रत्वं ततोऽभवत् ‌ । व्यापारार्थं ततो देवि विप्रस्वर्णं गृहीतवान् ‌ ॥३॥

पलविंशप्रमाणेन व्ययं यातं वरानने । ततो वैश्यस्य मृत्युर्वै भार्यया सहितस्य वै ॥४॥

स्वर्गं यातस्ततो देवि नर्मदामरणादपि । षष्टिवर्षसहस्त्राणि स्वर्गस्यैव शुभं फलम् ‌ ॥५॥

भुंक्त बहुविधं देवि भार्यवा सहितेन वै । ततः पुण्यक्षये जाते पुनर्मर्त्यौ बभूवतुः ॥६॥

धनधान्यसमायुक्तौ पुत्रकन्याविवर्जितौ । रुग्णौ दुर्बलगात्रौ च पूर्वकर्मफलेन तौ ॥७॥

ऋणसम्बन्धतो देवि विप्रः पुत्रोऽभवत्तदा । ऋणं यावत्प्रमाणं नै गृहीतं पूर्वजन्मनि ॥८॥

तावन्मात्रं गृहीत्वा तु ततो वै मरणं भवेत् ‌ । पुनः पुत्रो न तस्यैव विंशद्वर्षे गते सति ॥९॥

तस्य दानं श्रृणुष्वादौ पूर्वपापक्षयो यतः । गृहवित्ताष्टमं भागं ब्राह्मणाय समर्पयेत् ‌ ॥१०॥

स्वर्णपश्चपलेनैव पुष्पं च कमलाकृति । प्रदद्याद्वेदविदुषे पूर्वपापक्षयो भवेत् ‌ ॥११॥

पुनः पुत्रः प्रसूयेत् ‌ नात्र कार्या विचारणा ॥१२॥

इति कर्मविपाकसंहितायां पश्चविंशोऽध्यायः ॥२५॥

अथ षडिंशोऽध्यायः २६

श्री शिव उवाच ॥

अवन्ती नगरी नाम्रा ततः क्रोशद्वयोपरि । अग्निकोणे महादेवि मङ्रलं नाम वै पुरम् ‌ ॥ तस्मिन्ग्रामे वसत्येको ब्राह्मणो द्यूततत्परः ॥१॥

मद्यपानरतो नित्यं चौरविद्यासु तत्परः । परस्त्रीलंपटो देवि वेश्यायां निरतः सदा ॥२॥

प्रत्यहं कुरुते देवि द्विजरूपो नराधमः । चौरत्वाद्‌द्रव्यमुत्पाद्य नैव दानं समाचरत् ‌ ॥३॥

एवं बहुधनं जातं तस्य मृत्युर्बभूव ह । नरके पातयामास यमदूतो यमाज्ञया ॥४॥

सप्ततिर्वै सहस्त्राणि रौरवे परिपच्यते । महाकष्टं लभेद्देवि सूचीमुखघुणादिभिः ॥५॥

पुनः कर्मवशाद्देवि नरकान्निर्गतो यदा । बिडालकाकयोनिं च तदा प्राप्तो द्वयं हि च ॥६॥

योनिद्वयफलं भुक्तं मानुषत्वं ततोऽलभत् ‌ । मध्यदेशे वरारोहे ततः पीडा महत्यति ॥७॥

वंशच्छेदो भवेद्देवि पूर्वकर्मविपाकतः । तस्योपरि विशालाक्षि शान्तिं श्रृणु वरानने ॥८॥

गायत्रीजातवेदोम्यां त्र्यम्बकेण यथाविधि । जपं वै कारयेद्देवि हवनं तर्पणं तथा ॥९॥

लक्षत्रयं जपेद्देवि पूर्वपाप विशुद्धये ॥१०॥

ततो वै पूजयेद्देवि तुलसीं विष्णुरूपिणीम ‌ । पूजयेद्विविधैश्चान्नैर्धूपैनैविद्यदीपकैः ॥११॥

भूमिदानं ततो देवि यथाशक्ति प्रदापयेत् ‌ ॥१२॥

एवं कृते महादेवि सर्वरोगक्षयो भवेत् ‌ । पुत्रश्च जायते देवि वन्ध्यात्वं च प्रणश्यति ॥१३॥

इति कर्मविपाकसंहितायां षडिंशोऽध्यायः ॥२६॥

अथ सप्तविंशोऽध्यायः २७

शिव उवाच ॥

अथातः संप्रवक्ष्यामि शृणु देवि यथा पुरा । नरेण यत्कृतं पूर्वं पूर्वजन्मनि किल्बिषम् ‌ ॥१॥

अवन्तीपुरतोऽवात्सीच्छूद्र एको महाधनः । कृषिकर्मरतश्वैव क्रयविक्रयतत्परः ॥२॥

व्यापारे सर्ववस्तूनि च्छागमेषपशूनि च । सततं भोक्ष्यते देवि च्छागमांसं विशेषतः ॥३॥

विक्रयः क्रियते च्छागमेषयोर्गृवासिनोः । गजमश्वं तथा रत्नं वस्त्राणि विविधानि च ॥४॥

एकदा सूर्यग्रहणं दृष्टं तेन वरानने । गोसहस्त्रं कृतं दानं भार्यया सहितेन वै ॥५॥

नर्मदायां विशालाक्षि स्वर्णवस्त्रयुतं तथा । सुखं च बह्धा भुक्त्वा मृत्युलोकसमुद्भवम् ‌ ॥६॥

स्वर्णकारस्य वै द्रव्यं व्यवहारनिमित्तकम् ‌ । गृहीतं चैव नो दत्तं ततः शृणु वरानने ॥७॥

ततो बहुगते काले शूद्रस्य मरण्म ह्यभूत् ‌ । ततोऽसौ नरके घोरे वर्षलक्षद्वयं तथा ॥८॥

तत्रैव बहुधा पीडा भुक्त्वा चैव स्वकर्मतः । पुनर्जातो मृत्युलोके काकश्च महिषो बकः ॥९॥

मनुषत्वं ततो देवि कुले महति वै शुभे । स्वर्णकारस्य द्रव्यं वै गृहीतं पूर्वजन्मनि ॥१०॥

न द्त्तं वै ऋणं देवि पुत्रस्य मरणं ततः । युवरूपो यदा जातो व्याधिग्रस्ततनुस्तदा ॥११॥

देहार्धे वातरोगस्य प्रत्रस्य मरणं ततः । भार्याद्वयसमायुक्त एका प्रीतिमती भवेत् ‌ ॥१२॥

पूर्वजन्मनि यत्कर्म शुभं वाप्यशुभं तनोः । मृत्युलोके मनुष्येण भुज्यते नात्र संशयः ॥१३॥

अथ ते सम्प्रवक्ष्यामि पापनिग्रहहेतवे । गायत्रीलक्षजाप्येन हरिवंशश्रवेण च ॥१४॥

रथाश्ववस्त्रदानेन ग्रामदानेन वै तथा । तिलधेनुप्रदानेन सर्वपापक्षयो भवेत् ‌ ॥१५॥

स्वर्णमुद्रासहस्त्रस्य प्रतिमां कारयेद्वुधः । पूर्वोक्तेन विधानेन पूजयित्वा प्रदापयेत् ‌ ॥१६॥

पार्थिवं पूजयामास तथा गोमयनिर्मितम् ‌ । लक्षत्रयप्रमाणं च पश्चगव्येन पूजयेत् ‌ ॥१७॥

पश्चामृतेन वा देवि गोदुग्धेनैव पूजयेत् ‌ । तथा च विविधैर्मन्त्रैः षडङ्रैर्वेदसंभवैः ॥१८॥

अर्द्धाङ्रं मुच्यते रोगो नात्र कार्या विचारणा । वन्ध्यात्वं प्रशमं याति तभेत्पुत्रं न संशयः ॥१९॥

मृतवत्सा लभेत्पुत्रं चिरजीविनमुत्तमम् ‌‍ ॥२०॥

इति कर्मविपाकसंहितायां सप्तविंशोऽध्यायः ॥२७॥

N/A

References : N/A
Last Updated : May 05, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP