श्रीआनन्दभैरव उवाच
कथयस्व वरारोहे हाकिनीस्तोत्रमुत्तमम्‍ ।
यस्य प्रपाठनाद्‍ वाग्मी कृपायासे दयामयि ॥१॥

श्रीआनन्दभैरवी उवाच
अत्यद्‌भुतं स्तोत्रवरं श्रृणु प्रभो सर्वेश्वरैर्भावितमादिगुह्यम्‍ ।
यैः पठ्यते साधकचक्रनाथैस्तैरेव सिद्धैरतिधर्मविदि‌भः ॥२॥

ब्रह्माख्यां कामविद्यां नरहरिजननीं कामकूटस्वरुपां
हाकिन्याख्यां शम्भुजायां त्रिवधुमदनशां तारिणीं स्तौमि सिद्धाम्‍ ।
हेरम्बानन्दविद्यां त्रिसमनदमनीं दीर्घकेशीं त्रिनेत्रां
मन्दारण्यमध्ये विकसितवदनाम्भोजहासप्रकाशाम्‍ ॥३॥

हिरण्यालङ्कारां त्रितयनयनां पट्टवसनां
महास्निग्धां शुद्धां कुलजनवरामिन्दुवदनाम्‍ ।
सदा स्तौति श्रीदां भुवनकरुणां भावतरुणां
त्रिवेणीश्वेताभां वसमयतनुं भ्रूयगदले ॥४॥

महापद्मवनोद्रेकरम्यस्थाननिवासिने ।
हाकिनि त्वां मुदा स्तौमि तद्धर्मकुरुपागताम्‍ ॥५॥

संसारार्णवतारिणीं नरहरिप्रेमाभिलाषान्मनीं
भावारम्भविसर्जनैकनिलयां मायां महासुन्दरीम्‍ ।
भास्वत्कोटिसुरत्नसिंहवसतिं श्रीहाकिनीं द्राविणीं
स्तौमि क्षेत्रनिरिक्षणाय नियतां श्रीभारतीभाविताम्‍ ॥६॥

संस्कारश्रियमातनेति सहसा श्रीपार्वतीवल्लभे
नानारत्नकलापदर्शनमहाज्ञानं निदानं धनम्‍ ।
सा साक्षादखिलेश्वरी परशिवानन्दैबिन्दूज्ज्वला
मामादौ परिरक्षतु प्रियकरी संस्तौमि पीठान्तरे ॥७॥

आकाशवेदलिङे स्थितिपथिमिलिते भाति सा रक्तबर्हा
सा मां पात्वम्ब काली कुलपथभविका क्रोधनिः क्रोधकर्त्री ।
तस्याः श्रीपादपद्मत्रिभुवनभक्तकेशालिमाला
युक्तं सर्वेन्द्रपूज्यं निरवधिकमले द्वे दले स्तौमि विद्याम्‍ ॥८॥

साङुं द्वयं त्वत्प्रियं पदयुगं पत्रद्वयश्रेयसं
मञ्जीराद्‌भुतहारपादकमलं सम्भाव्य संस्तौम्यहम्‍ ।
यद्‍ ध्यात्वा हरिरीश्वरो गुणधरो जेता महारेःक्षणा
दाशापाशविसर्जनैकनिलयं त्रैलोक्यसंरक्षकः ॥९॥

या यात्रा व्रतवासिनी शशिमुखी छागादिमांसप्रिया ।
मामेकं परिपालय त्वमखिले त्वामेकरुपां शिवाम्‍ ।
स्तौमीन्द्रावनतिप्रियां वाङ्‌मोक्षसहितानन्दैहेतुप्रदाम्‍ ॥१०॥

वरं परं नमाम्यहं गिरीन्द्ररुपगर्वहं
महेश्वरं परेश्वरं श्मशानबीजगहवरम्‍ ।
हिरण्यरत्नभूषणं शतेन्दुतेजसं तथा
शिवं तनुं पुनः परप्रभाप्रभाकरम्‍ ॥११॥

शरेण्यं वरेण्यं महाकामधन्य़ं
महादेवदेव्म त्रिकालादिजन्यम्‍ ।
श्मशानोग्रधूलिप्रियाङानुलेपं
सदा स्तौमि संसारसारं निषकम्‍ ॥१२॥

परशिवं मनसा सहसा निशि
प्रतिदिनं प्रणमाम्यहमादिमम्‍ ।
शशिमुखीशतचन्द्रिकयान्वितं
भजनसाधक सत्फलदायकम्‍ ॥१३॥

परशिवचरणाब्जं हाकिनीशक्तिसेव्यं
त्रिभुवनसुखदानं ध्यानमात्रप्रकाशम्‍ ।
अतिसुललितहस्ताम्भोजशोभां वहन्तं
भुवि निजकुलसारं स्तौमि योगीन्द्रगम्यम्‍ ॥१४॥

शोक्यशोकावलीलामति हि कलयति प्राणदेहाभिलाषं
हाकिन्याः प्राणनाथो भवशमनकरो हीरकास्त्रग्धरो वा ।
सोऽसौ भ्रूपद्मसारे रचयित कलिकां चित्तदीपस्त्य नित्यां
तस्य श्रीपादपद्मं गुणगणयजितं पूजितं स्तौमि भाले ॥१५॥

मेरुश्रृ्ङुनिकेतनैकवसनं गोलोकसंसेवितं
यज्ञानन्दनिषिवितं परिशवं योगीन्द्रचित्तस्थलम्‍ ।
हालापाननिराकुलं पशुसमां सामोदनाचर्वणां
वन्दे नन्दिमहादिभैरववरैर्वन्द्यं जगत्कारणम्‍ ॥१६॥

मायापथच्छलकलाकपिलापतिस्त्वं
त्वं भूरविपतिरुपापतिरेकचक्रः ।
आपोऽनलत्वमखिले गगनप्रकाशा
वायुस्थामावसिमुखं शरणं प्रपद्ये ॥१७॥

वाच्छाकल्पद्रुमतलगतं हेमसिंहासनस्थं
श्रीहाकिन्या रमणनिरतं कामकेलिप्रकाशम्‍ ।
मायामोहं क्षयमतिसुखं विन्ध्यशैलग्रसंस्थं
वन्दे नाथं हरपरशिवं रुपजालप्रकाशम्‍ ॥१८॥

फलश्रुतिकथनम्‍
पठेद्‍ यः स्तोत्रार्थं भवति स सुखी योगनिपुणः
क्षुधातृष्णानाशः श्रवणधृतयशोवासिसरसः ।
स योगीन्द्रो मासादतिशयपरानन्दघटकः
परीरः प्राणाख्ये रचयति सुधासिन्धुसुरसम्‍ ॥१९॥

एतत्‍ स्तोत्रं पठेद्विद्वान्‍ ध्यानन्याससमान्वितम्‍ ।
शुक्लं रक्तं तथा पीतं नेतं कृष्णं विभाव्य च ॥२०॥

कालचतुष्टये नित्यं पठित्वा सिद्धिमाप्नुयात्‍ ।
आकाशे भूतले नाथ पाताले विघ्नकोटयः ॥२१॥

योगिनां पठनादेव नश्यन्ति तत्क्षणादिह ।
सर्वत्र गामी स भवेदतिभाग्यफलोदयम्‍ ॥२२॥

महापापहरं स्तोत्रं हाकिनीह्रद्योद्‌भवम्‍ ।
सदाशिवप्रियं योगसिद्धिदं देवसेवितम्‍ ॥२३॥

सहस्त्रवारपाठेन पुरश्चर्याफलं लभेत्‍ ।
पठित्वा स्तोत्रराज्म तु श्मशाने निर्जने वने ॥२४॥

अन्तरीक्षेऽथवा नाथ योगी स्यादमरो महान्‍ ।
अस्य प्रपठनाद्वाग्मी ज्ञानवान्‍ विजितेन्द्रियः ॥२५॥

ध्यानात्मा संभवेत्‍ क्षिप्रं परिवारगणैः सह ।
प्रातःकाले निशायां तु मध्याहने शेषकालके ॥२६॥

प्रपठेत्‍ स्तोत्रसारं तु भावात्मा साधकोत्तमः ।
अनायासेन भ्रूपद्मे स्थिरो भवति निश्चितम्‍ ॥२७॥

श्रीगुरोश्चरनाम्भोजं ह्रदये ध्याननिर्णयम्‍ ।
यो ध्यात्वा पठ्यते स्तोत्रं स भवेत्‍ कल्पपादपः ॥२८॥

इदानीं कथये नाथ कवचं पटलान्तरे ॥२९॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्‌दीपने सिद्धमन्त्रप्रकरणे भैरवीभैरवसंवादे हाकिनीपरनाथस्तोत्रविन्यासो नाम त्रशीतितमः पटलः ॥८३॥

N/A

References : N/A
Last Updated : May 01, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP