श्रीआनन्दभैरवी उवाच
श्रृणुष्व परमानन्दहेतुपानप्रियङ्कर ।
अत्यद्‌भुतं परस्यापि हाकिन्या मन्त्रमेव च ॥१॥

त्रयाशीतितमे नाथ पठनाहलादसागरे ।
रहस्यं परमानन्दवर्धनं कामदं मनुम‍ ॥२॥

अस्यापि भावकर्ता यः स योगी न तु मानुषः ।
अतिविद्या चातिधनं महाराज्यं सदाशिव ॥३॥

अस्याराधनमात्रेण स्वयमेव समाप्नुयात्‍ ।
इति हेतोः सङ्कथये मन्त्रोद्धारं क्रमेण तु ॥४॥

अत्यद्‌भुतं ज्ञाननिदानभावदं
महामनुं मानसजापमाश्रयम्‍ ।
अनल्पविज्ञाननिधिप्रदं शुभं
पुण्यं पवित्रं श्रुणु भैरवेन्द्र ॥५॥

तारं ब्रह्म मनुं श्यशानसहितं शम्भुं विभुं हान्तकं
भान्तं रान्तजलं हुताशनमयं वायुञ्च वामाक्षिणम्‍ ।
वायोरक्षरसंयुतं त्रिपुरया श्रीकामकूटान्वितं
चान्ते हाकिनि देवि वहिनयुवती मन्त्रोऽयमानन्ददः ॥६॥

भाषामारकलारमावधुयुता देवी शिवप्रेयसी
विद्ये हाकिनी तारमन्त्रपुटितं मायाग्निजायान्वितम्‍
योगेन्द्रावनतं महेन्द्रजपितं श्वासाभिरुच्छ्‌वासितं
ये ध्यायन्ति महीतले प्रियमयी भार्या पतिप्रेमगा ॥७॥

आकाशं वहिनकूटं वधुशिवदयिताशक्तिकामत्रिकूटं
हाकिन्यै परनाथसुरगुरोः शक्त्यै नमोऽग्निप्रिया ।
हाकिन्याः प्रेममन्त्रं जपति यदि सुधी राजराजेश्वरः
स्यादानन्दाब्धौ निमग्नः प्रचयति किरणं भावराशिप्रकाशम‍ ॥८॥

द्वे लक्षे मन्त्रसिद्धर्भवति निजकुले कामधेनुस्वरुपः
क्षेत्रज्ञः क्षेत्रविज्ञो वशयति जगतां भावसारं नरेन्द्रः ।
विद्याबीजं रमाढ्यं सुरधुनिसहितं कामकूटं तदन्ते
शब्दाख्यं ब्रह्मतत्त्वं तरुणि भुवनेशि प्रेत्य हाकिनीं श्रीम्‍ ॥९॥

स्वाहान्तो मन्त्रराजः सकलसुरपदानन्दितो भावपूज्यः ।
महामन्त्र्म प्रवक्ष्यामि येन सिद्धो भवेन्नरः ॥१०॥

शिवमन्त्रं हाकिनीश परनाथस्य भूपतेः ।
यस्याराधनमात्रेण मृत्युजेता न संशयः ॥११॥

प्रेतबीजं समुद्‌धृत्य विषबीजं ततः परम्‍ ।
वहिनबीजं कालकूटबीजं तु तदनन्तरम्‍ ॥१२॥

अत्यन्तं दुःखजालं मे हन युग्मं विदारय ।
युगलं कामकूटं तु संहारबीजमेव च ॥१३॥

शिवबीजं तदन्ते तु हंसः सोऽहं ततो वदेत्‍ ।
स्वाहान्तमन्त्रो जप्तो हि लक्षमात्रं महेश्वर ॥१४॥

कुम्भकं रेचकं कृत्वा धारयेत्‍ पवनं शुभम्‍ ।
एवं कृत्वा महादेव शिवानन्दं प्रकृत्य च ॥१५॥

महाप्रलयकालेऽपि सुस्थिरो भवति ध्रुवम्‍ ।
तस्यापि हस्तकमले सदा तिष्ठन्ति सिद्धयः ॥१६॥

जपित्वा युगलक्षं तु यत्नेन परमेश्वर ।
वाक्‍सिद्धिं देवलोके तु गमनं निजदेहतः ॥१७॥

तस्य दर्शनमात्रेण लोकाः स्युर्हि निरोगिणः ।
अष्टादशलक्षजपाद्‍ ब्रह्माण्डभेदको भवेत्‍ ॥१८॥

सहस्त्रारे मनो याति तस्यैव नात्र संशयः ।
तदा संसार संहारपालनसृजनास्पदः ॥१९॥

तस्य संसारं सकलं कोटिब्रह्माण्डमेव च ।
अनयोर्मन्त्रजापेन सिद्धार्थवद्‍ भवेत्‍ कविः ॥२०॥

सर्वशास्त्रर्थवेदार्थसाङ्‌ख्यार्थदिषु पारगः ।
तस्य साक्षान्मूर्तिमन्तो विभान्ति पुरतो ध्रुवम्‍ ॥२१॥

वारमेकं कदाचिद्वा चायाति मुखपङ्कजे ।
चतुर्विधा मुक्तिः कामसिद्धयः सर्वदा ह्रदि ॥२२॥

विभान्ति हि किमन्यद्वा कथितुं शक्यते मया ।
वलान्ते रामपुत्रः स्यात्‍ सश्रीकः कृष्ण एव सः ॥२३॥

कृष्णान्ते रामनाम स्यात्‍ भूपतेः पालको भवेत्‍ ।
श्रीरुद्रस्य परदेवस्य सुप्रियो भवेत्‍ ॥२४॥

नवान्ते द्वीप-राशीनां चतुर्यामलपारगः ।
चतुःषष्टितन्त्रवेत्ता चेत्‍ कामनगरे स्थितः ॥२५॥

॥ इति श्रीरुद्रयामले उत्तरमन्त्रे महातन्त्रोद्‌दीपने सिद्धमन्त्रप्रकरणे षट्‌चक्रप्रकाशे भैरवीभैरवसंवादे भेदोपक्रमो नाम अशीतितमः पटलः ॥८०॥

N/A

References : N/A
Last Updated : May 01, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP