अप्रकाश्यं महावीरकवचं सर्वसिद्धिदम् ।
ज्ञानमात्रेण भूर्लोके जेता कालस्य योगिराट्‌ ॥९१॥

अस्य धारणमात्रेण कालसूत्रान्तको भवेत् ।
अस्य धारणपाठेन सर्वज्ञो भवति ध्रुवम् ॥९२॥

सर्वे व्यासवशिष्ठदिमहासिद्धाश्च योगिनः ।
पठित्वा धारयित्वा ते प्रधानास्तत्त्वचिन्तकाः ॥९३॥

कण्ठे यो धारयेदेतत् कवचं त्वत्स्वरुपकम् ।
मद्वक्त्राम्भोरुद्भूतं विद्यावाक‍सिद्धिदायकम् ॥९४॥

युद्धे विजयामाप्नोति द्युते वादे च साधकः ।
कवचं धारयेद्यस्तु साधको दक्षिणे भुजे ॥९५॥

देवा मनुष्या गन्धर्वास्तस्य वश्या न संशयः ।
कवचं शिरसा यस्तु धारयेद्  यतमानसः ॥९६॥

करस्थास्तस्य देवेशि अणिमाद्यष्टसिद्धयः ।
भूर्जपत्रे त्विमां विद्यां शुक्लपट्टेन वेष्टिताम् ॥९७॥

रजतोदरसंविष्टां कृत्वा च धारयेत् सुधीः ।
सम्प्राप्य महतीं लक्ष्मीमन्ते तव शरीरधृक् ॥९८॥

यस्मै कस्मै न दातव्यं न प्रकाश्यं कदाचन ।
शिष्याय भक्तियुक्ताय साधकाय प्रकाशयेत् ॥९९॥

योगिने ज्ञानयुक्ताय देयं धर्मात्मने सदा ।
अन्यथा सिद्धिहानिः स्यात्सत्यं सत्यं न संशयः ॥१००॥

तव स्नेहान्महादेव कथितं कवचं शुभम् ।
न देयं कवचं सिद्धं यदीच्छेदात्मनो हितम् ॥१०१॥

यदि भाग्यफलेनापि कवचं यदि लभ्यते ।
धूर्तो वा कपटी वापि खलो वा दुर्ग्रहस्थितः ॥१०२॥

निजकर्मफलत्यागमवश्यं खलु कारयेत् ।
तदा सिद्धिमवाप्नोति धर्मधाराधरो भवेत् ॥१०३॥

सिद्धिपूजाफलं तस्य दिवसे दिवसे सुधीः ।
धूर्ततां खलतां मिथ्यां कापट्‌यं स विहाय च ॥१०४॥

राजराजेश्वरो भूत्वा जीवन्मुक्तो न संशयः ।
योऽर्चयेद् गन्धपुष्पाद्यैः कवचं मन्मुखोदितम् ॥१०५॥

तेनार्चिता महादेव सर्वदेवा न संशयः ।
राजसिकं मानसिकं तामसिकं परन्तपः ॥१०६॥

ह्रद्ये मानसिकं ध्यायन् पूजा राजसिकं स्मृतम् ।
तामसिकं लोकमध्ये कवचाची त्रिधा मता ॥१०७॥

सिद्धकवचमाख्यातं केवलं ज्ञानसिद्धये ।
मोक्षाय जगतां शम्भोः प्रियाय परमेश्वर ॥१०८॥

तन्त्रेऽस्मिन् सारसङ्केतं पूजाऽप्यारोपणादिकम् ।
अन्तःकरणमध्ये तु सर्वकार्यमुदीरयेत् ॥१०९॥

राज्ये च प्रपठेत् स्तोत्र कवचं ज्ञानसिद्धये ।
इति ते कथितं नाथ परमात्मानि मङुलम् ॥११०॥

यस्याराधनमात्रेण शिवत्वमुत किं प्रभो ॥१११॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्‌चक्रप्रकाशे भैरवीभैरवसंवादे सदाशिवकवचपाठो नाम चतुःसप्ततितमः पटलः ॥७४॥

N/A

References : N/A
Last Updated : April 30, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP