श्रीआनन्दभैरवी उवाच
अथ कान्त प्रवक्ष्यामि समुदायफलोदयम् ।
कण्ठाम्भोजस्य वर्णानां ध्यानं मन्त्रं श्रृणु प्रभो ॥१॥

शाकिनीसहितं नित्यं पूजयित्वा सदाशिवम् ।
मूढोऽपि योगिनां श्रेष्ठः किमन्ये ध्यानयोगिनः ॥२॥

ध्यात्वा सम्पूजयेद्यस्तु सोऽभीष्टं फलमाप्नुयात् ।
ततो ध्यानं प्रवक्ष्यामि वीरनाथ श्रृणु प्रभो ॥३॥

आदौ श्रीशाकिनीध्यानं पश्चाद् ध्यानं सदाशिवे ।
द्वयोरभेदबुद्धया च कामजेता स्वयं भवेत् ॥४॥

वन्दे नित्या सुशीला त्रिभुवनवरदां शाकिनी पीतवस्त्रां
वेदाद्यां वेदमातां सुखमयललितां वेदहस्तोज्ज्वलाङीम् ।
ध्याये पीयूषधारामलघटसुधया स्निग्धदेहां हसन्तीं
मायां शम्भोर्ललाटे विधुकिरणकरां श्रीसदानदयुक्ताम् ॥५॥

अम्भोजास्त्रादिमुद्रासिवरदजटा धारयन्तीं करालं
श्यामां पीनस्तनाढ्यां त्रिनयनकमलां प्रेतलिङासनस्थाम् ।
सर्वाङालङ्‌कृतां श्रीं विधुशतवदनाम्भोजशोभां वहन्तीं
सम्भोरानन्दक्त्रीं चरमगुणपदां स्थूलसूक्ष्मस्वरुपाम् ॥६॥

एवं ध्यायेन्महायोगी स्थूलसूक्ष्मस्वरुपिणीम् ।
अभेद्यभेदकरणीं शङ्कर प्रेमवल्लभ ॥७॥

या विद्या वाग्भवाढ्या हरिवधुकमला केवले निष्फलन्ते
मायालक्ष्मीस्त्रिकूटं शशिमुखितदधः शाकिनी क्षेत्रपालम् ।
वक्षद्वन्द्वं त्रिकूटं वधुमधरमिवासिद्धिमिष्टां विधेहि
स्वाहान्तोऽयं महेशत्रिभुवनभविकाहलादहेतोः प्रकाश ॥८॥

प्रणवं पूर्वमुद्धृत्य वाग्भवं तदनन्तरम् ।
शाकिनी त्वं तदन्ते तु मम दोषान् विनाशय ॥९॥

युगलं वहिनकान्तां च मन्त्रार्थाः सारदाः स्मृताः ।
कामराजं समुद्धृत्य हिरण्याक्षि सनातनि ॥१०॥

शाकिन्यन्ते महामोये मायावहिनश्रिया युतम् ।
एषा मन्त्रात्मिका विद्या कण्ठाम्भोजप्रकाशिनी ॥११॥

शाकम्भरी महाविद्या वामे विभाति च ।
तस्य मन्त्रं प्रवक्ष्यामि ज्ञात्वैव योगवित् प्रभुः ॥१२॥

महामन्त्रस्य महात्म्यं कथितुं नैव शक्त्यते ।
भावमात्रेण सिद्धिः स्यात् किं पुनर्मोक्षसाधनम् ॥१३॥

विद्यां कामकलां विचित्रवसनां पद्मासनस्थां शिवां
कामाख्यां सकलान् स्वरान् त्रिजगतां शाकैर्महायोगिनी ।
नित्यं या परिपाल्यते भगवतीं शाकम्भरीं तां भजे
सा योगाधिप-रक्षका निशि दिशि श्रीकण्ठपद्मे प्रभा ॥१४॥

अद्यापि प्रियकण्ठपद्मनिकरे सम्भति शाकम्भरी
विद्यावाक्कमलायुतं स्मितमुखि प्रान्ते च शाकम्भरि ।
वहिनर्वारुणवायुबीजमनलद्वन्द्वं हि वक्षद्वयं
वहिनप्रेमकलान्वितो मनुवरः साक्षाज्जगत्क्षोभकृत् ॥१५॥

शाकम्भरीं महामायां पूजयेद् द्वारदेवताम् ।
तदन्ते सर्वदेवाश्च शक्रादीन परिपूजयेत् ॥१६॥

ध्यात्वा च शाकिनीं देवीं शाकम्भर्याश्च दक्षिणे ।
पूजयेत् परया भक्त्या पूर्वोक्तविधिना प्रभो ॥१७॥

शाकम्भरीं त्रिनयनां सूर्येन्दुवहिनयोजिताम् ।
रक्तपद्मस्थितां श्यामां वेदबाहुश्रियोज्ज्वलाम् ॥१८॥

वराभयकरां खड्‌गकपालकमलान्विताम् ।
नानालङुशोभाङी मुक्तकुन्तलभूषिताम् ॥१९॥

प्रसन्नवदनाम्भोजस्मितहास्यविरजिताम् ।
साधकाभीष्टदां नित्यां महाविद्यां भजाम्यहम् ॥२०॥

ततो मानसपूजाञ्च ध्यानान्ते तु समाचरेत् ।
पुनर्ध्यानं ततः कृत्वा चित्तावाहनमाचरेत् ॥२१॥

पाद्याद्यैः पूजयेन्नित्यं भक्त्या च योगसिद्धये ।
ततो जपेच्छतं वापि चाष्टोत्तरसहस्त्रकम् ॥२२॥

एवं लक्षसमाप्ते तु कण्ठे देवीं प्रपश्यति ।
होमादीन् क्रमशः कुर्याद् ब्राह्यणानां तु भोजनम् ॥२३॥

तदन्ते शाकिनीपूजा प्रथमे वापि कारयेत् ।
तत्प्रकारं श्रृणु प्राणवल्लभे कामसुन्दरि ॥२४॥

आदौ जलं शोधयित्वा हस्तौ पादौ च विग्रहम् ।
क्षालयित्वा द्विराचम्य मूलमन्त्रेण साधकः ॥२५॥

शिखाबन्धनमाकृत्य चासनं परिशोधयेत् ।
ततोऽर्घ्यस्थापनं पीठं निर्माय यत्नतः ॥२६॥

पीठचक्रं शोधयित्वा पीठपूजां समाचरेत् ।
ततो ध्यानं भूतशुद्धि न्यासजालं समाचरेत् ॥२७॥

पुनः प्राणायामयुग्मं कृत्वा देहं दृढं नयेत् ।
ततो ध्यानं मानसाची मुद्रादर्शनमेव च ॥२८॥

ततः पाद्यं तथार्घ्यं तु चारुशङ्केन कारयेत् ।
आचमनीयं ततः स्नानं पुनराचमनं तथा ॥२९॥

गन्धं पुष्पाणि सर्वाणि बिल्वपत्राणि दापयेत् ।
निजावरणदेवांश्च पूजयित्वा क्रमेण तु ॥३०॥

धूपदीपौ निवेद्याथ नैवेद्यं पानकं ततः ।
पुनराचमनं दत्वा बलिद्रव्याणि दापयेत् ॥३१॥

बलिं दत्वा जपेन्मन्त्रं वा शताष्टकम् ।
दिवसे यज्जपं कुर्याद्रात्रौ तज्जाप्यमाश्रयेत् ॥३२॥

जपं समर्पयेद् विद्वान् गुह्यातिगुह्यमन्त्रकैः ।
प्राणायामं त्रिषट्‌कृत्वा वन्दनं च प्रदक्षिणम् ॥३३॥

स्तोत्रञ्च कवचं नित्यं सहस्त्रनाममङुम् ।
पठेद् भक्त्या कण्ठपद्मे कायकल्पनकृन्नरः ॥३४॥

एवं विधिविधानेन पूजयित्वा सदाशिवम् ।
अस्मिञ्छास्त्रे क्रिया गुप्ता गुप्तनारी प्रपूजनम् ॥३५॥

अथवा मनसा सर्वं पूजायागजपं चरेत् ।
यथा देव्यातथा सम्भोर्जपयागः समीरितः ॥३६॥

एवं क्रमेण पूज्याश्च बाह्यस्थाः मुनयः क्रमात् ।
पूज्या वर्णकला नाथ तद्बाह्यस्थानं प्रपूजयेत् ॥३७॥

एवं हि मासकार्येण वरं सिद्धिं समाप्नुयात् ॥३८॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे भैरवीभैरवसंवादे शाकिनीसदाशिवार्चनं नाम पञ्चषष्टितमः पटलः ॥६५॥

N/A

References : N/A
Last Updated : April 30, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP