अथ नाथ प्रवक्ष्येऽहं काकिनीगुरुदेवयोः ।
मन्त्रोद्धारस्तव ज्ञानं येन सिद्धो भवेद्‍ यतिः ॥१॥

एतत्सतवनपाठेन सहस्त्राख्यान्तसिद्धिषु ।
राजत्वं लभते सद्योऽथवा योगी च सम्पदि ॥२॥

यथा जनकराजा च विषये गुरुभक्तिमान्‍ ।
महासिद्धो महाज्ञानी तथा भवति साधकः ॥३॥

सुरा नागा रुद्रगणाः सर्वे विद्यार्थसेवकाः ।
योगी ज्ञानी तथा सिद्धाः खेचरा यक्षराक्षसा ॥४॥

मुनयः क्रोधवेतालास्तथा चण्डेश्वरादयः ।
एतच्छुभस्तवेन्द्रेण स्तुत्वा सर्वत्र सिद्धिगाः ॥५॥

पूर्णः पूर्णेन्दुबिम्बाननकमलकटाक्षादघौघापहारी
नारीन्धाता विधाता समवति न च तान्‌ योगयोग्यान्‍ महेन्द्रान्‍ ।
सम्पत्तिप्राणयोगी निरवधिवरदानन्दगोप्ता शरीरो
बालो मृत्युञ्जयस्य प्रभुरिति भयहा पातु मे गुप्तदेहम्‍ ॥६॥

कामक्रोधापहन्ता जनयति भरतान्‍ भारतान्‍ पातु पृथ्वीं
यो योगी भावयोगी मम कुलफलदः सर्वदा शं करोतु ।
तत्क्रोडे लोकचक्रं तिलतुलतुलसेसन्निभं भाति सूक्ष्मं
तच्छ्रीनाथाङि‌घ्रपादद्वयमजरमहं भावये ह्रत्प्रपञ्चे ॥७॥

मायां मोहे विवेकी शत-कितव-रिपूच्छेदकः प्रेरकस्थ
कोर्षाणी गुप्ततन्द्रावनिभवमनुजो यो महामङुलस्थः ।
लोकातीतो तितीरो जय जय करुणानाथ दाता तपस्वी
मन्त्रोद्धारार्थगुप्तं समवति य इह प्राणनाथं तमीडे ॥८॥

भावान्तो योऽतिगुर्वीं ह्रदि जयकमलेऽतेऽमरप्रत्यथर्वो
वाग्देवी देवतायै नम इति मनुना मोहितो वाक्‌पतीशः ।
मन्त्रार्थोद्‌दीपनाख्यो विजयखाकोटिभिर्वेष्टितो यो
बालार्कानन्दश्मिप्रचशतमखः पातु मां दुःखजालात्‍ ॥९॥

हष्टाङा सङुताङुननविमलशिखाकोटिभिर्वर्जितो यो
मन्त्राच्चैतन्यहर्ता प्रणवमयशिवं तत्सदान्ते शिवं च ।
धात्वा माहेश्वरायां नम इति जपनात्‍ ते महेद्नाधिपः स्यात्‍
कालीपुत्रः स एव त्वमभयवरदः सेव्यतेः यैः स मुक्तः ॥१०॥

हंसः प्राणाविहन्ता त्वमखिलवरदस्त्वं निदानः प्रधानः
शान्तीशस्त्वं प्रतिष्ठः प्रणवशिवसदाभद्रमाहेश्वराय ।
अन्तेऽत्युच्चैर्नमोऽन्ते मनुमिह जपते सम्पदे दोषभङा
दानन्दाब्धौ त्वमीशो गुरुरिह चपलं चापलं मां प्रपाहि ॥११॥

आनन्दोद्रेककारी त्वमपि सकरुणासागरो भक्तिदाता
दाता विद्याधरीणां त्वमपि सुररिपुः पार्वतीप्राणनाथः ।
तारे बिन्द्वाधराढ्यं क्षरमथविधुमत्तं मन्त्रमेकाक्षरं ते
तारान्तं त्र्यक्षरन्तं प्रजपति यदि यो योगिराड्‌ भूतले स्यात्‍ ॥१२॥

सर्पाण्डस्थ सुसिद्धो हरविधुमधरं चन्द्रबिन्दुस्वरुपं
जप्त्वा नित्यं विलोमं प्रणवमृतिहरं वहिनकान्ता तदन्ते ।
एतद्रूपं पदं यो भजति वरगतं हेममञ्जीरनादं
मम्रेक्षानन्दचित्तं विजयवरकुलानन्ददः प्राणगं ते ॥१३॥

उच्चाटे मोहने वाप्यरिवशसमये शान्तिपुष्ट्यान्तवश्ये
ते मन्त्रान्‍ योजयित्वा जपति यदि सुधीः श्रीपदाब्जावलम्बी ।
सिध्येत्‍ षट्‌कर्मसारं परमगुरुगतः स भवेत्‍ कल्पशाखी
राजेन्द्रः सर्वलोके धनपतिसदृशः शम्भुनाथप्रसादात्‍ ॥१४॥

खान्तं शक्रदिरुढं विधुनयनयुतं कामबीजं त्रिशक्तिं
चाद्येऽन्ते ॐ शिवायानलवधुमिलितं यो जपेन्नाथमन्त्रम्‍ ।
तेनाम्नायो जपित्वा कुलपथनिरतः साधकः श्रीवरेण्यः
किं तस्यासाध्यसिद्धिं त्रिजगति स सुखी सन्मुखी योगमार्गी ॥१५॥

सर्वातीतो विहारी पदगातिरहितः सर्वगामी विरामी
हस्ताभावो विनेता निरवधिवरदः सर्वरुपी विरुपी ।
मन्त्रज्ञस्त्वं सुमन्त्री महमयसमयः संशयासारहन्ता
मन्ता विश्वेश्वरीणां परपशुपतयेऽन्ते नमः पातु नम्रम्‍ ॥१६॥

योगी बोगी विरागी त्वमतुलविभवः सम्भवः पञ्चचूडो
वाणी शेषः प्रियेशः शशिग्रथितमृडाशोभिताङो ह्यानङु ।
कामो माया रमेशः प्रथमदिनकरश्रेणि शोभावलिप्तः
सर्वाङु यः प्रपायद्मलकमलगः क्रोधगो योऽवलोकम्‍ ॥१७॥

एतच्छ्रीशङ्करस्तोत्रं यः पठेन्नियतः शुचिः ।
संवत्सराद्‍ भवेत्‍ सिद्धिः सर्वज्ञानप्रदायिनी ॥१८॥

शुचौ वाप्यशुचौ स्तौति भक्त्या यः साधकोत्तमः ।
स सर्वयातनामुक्तो योगी ग्रन्थिविभेदकः ॥१९॥

अकस्मात्‍ सिद्धिमाप्नोति प्रेमानन्दसुभक्तिदाम्‍ ।

शतमष्टोत्तरं चास्य पुरश्चर्याविधिः स्मृतः ॥२०॥

न स्नानं न जपः कार्यं न पूजादिविधानकम्‍ ।
केवल स्तवपाठेनानाहते सुस्थिरो भवेत्‍ ॥२१॥

चिरञ्जीवी वीतरागो वीतसंसारभावनः ।
पठित्वा धारयित्वा च योगभ्रष्टो न सम्भवेत्‍ ।
अनायासे योगसिद्धिं प्राप्नोति विपुलां श्रियम्‍ ॥२२॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्‌दीपने सिद्धमन्त्रप्रकरणे षट्‌चक्रप्रकाशे भैरवीभैरवसंवादे ईश्वरस्तोत्रविन्यासो नाम द्विषष्टितमः पटलः ॥६२॥

N/A

References : N/A
Last Updated : April 30, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP