इति ते कथितं नाथ सहस्त्रनाम मङुलम्‍ ।
अत्यद्‌भुतं परानन्दससिद्धान्तदायकम्‍ ॥२१५॥

मातृकामन्त्रघटितं सर्वसिद्धान्तसागरम्‍ ।
सिद्धविद्यामहोल्लास मानन्दुगुणसाधनम्‍ ॥२१६॥

दुर्लभं सर्वलोकेषु यामले तत्प्रकाशितम्‍ ।
तव स्नेहरसामोदमोहितानन्दभैरव ॥२१७॥

कुत्रापि नापि कथितं स्वसिद्ध हानिशङ्कया ।
सर्वादियोग सिद्धान्तसिद्धये भुक्तिमुक्तिये ॥२१८॥

प्रेमाहलादरसेनैव दुर्लभं तत्प्रकाशितम्‍ ।
येन विज्ञातमात्रेण भवेद्‌छ्रीभैरवेश्वरः ॥२१९॥

एतन्नाम शुभफलं वक्तुं न च समर्थकः ।
कोटिवर्षशतेनापि यत्फलं लभते नरः ॥२२०॥

तत्फलं योगिनामेक क्षणाल्लभ्यं भवार्णवे ।
यः पठेत्‍ प्रातरुत्थाय दुर्गग्रहनिवरणात्‍ ॥१२१॥

दुष्टोन्दियभयेनापि महाभयनिवारणात्‍ ।
ध्यात्वा नाम जपोन्नित्यं मध्याहने च विशेषतः ॥२२२॥

सन्ध्यायां रात्रियोगे च साधयेन्नामसाधनम्‍ ।
योगाभ्यासे ग्रन्थिभेदे योगध्याननिरुपणे ॥२२३॥

पठनाद्‌ योगसिद्धिः स्याद्‍ ग्रन्थिभेदो दिने दिने ।
योगज्ञानप्रसिद्धिः स्याद्‍ योगः स्यादेकचित्ततः ॥२२४॥

देहस्थ देववश्याय महामोहप्रशान्तये ।
स्तम्भनायारिसैन्यानां प्रत्यहं प्रपठेच्छुचिः ॥२२५॥

भक्तिभावेन पाठेन सर्वकर्मसु सुक्षमः ।
स्तम्भयेत्‍ परसैन्यानि वारैकपाठमात्रतः ॥२२६॥

वारत्रयप्रपठनाद्‍ वशयेद्‍ भुवनत्रयम्‍ ।
वारत्रयं तु प्रपठेद्‌ यो मूर्खः पण्डितोऽपि वा ॥२२७॥

शान्तिमाप्नोति परमां विद्यां भुवनमोहिनीम्‍ ।
प्रतिष्ठाञ्च ततः प्राप्य मोक्षनिर्वाणमाप्नुयात्‍ ॥२२८॥

विनाशयेदरीञ्छीघ्रं चतुर्वारप्रपाठने ।
पञ्चावृत्तिप्रपाठेन शत्रुमुच्चाटयेत्‍ क्षणात्‍ ॥२२९॥

षडावृत्या साधकेन्द्रः शत्रूणां नाशको भवेत्‍ ।
आकर्षयेत्‍ परद्रव्यं सप्तवारं पठेद्‍ यदि ॥२३०॥

एवं क्रमगतं ध्यात्वा यः पठेदतिभक्तितः ।
स भवेद्‍ योगिनीनाथो महाकल्पद्रुमोपमः ॥२३१॥

ग्रन्थिभेदसमर्थः स्यान्मासमात्रं पठेद्‍ यदि ।
दूरदर्शी महावीरो बलवान्‍ पण्डितेश्वरः ॥२३२॥

महाज्ञानी लोकनाथो भवत्येव न संशयः ।
मासैकन समर्थः स्यान्निर्वाणमोक्षसिद्धिभाक्‍ ॥२३३॥

प्रपठेद्‌ योगसिद्धयर्थं  भावकः परमप्रियः ।
शून्यागारे भूमिगर्तमण्डपे शून्यदेशके ॥२३४॥

गुङागर्भे महारण्ये चैकान्ते निर्जनेऽपि वा ।
दुर्भिक्षवर्जिते देशे सर्वोपद्रववर्जिते ॥२३५॥

श्मशाने प्रान्तरेऽश्वत्थमूले वटतरुस्थले ।
इष्टकामयगेहे वा यत्र लोको न वर्तते ॥२३६॥

तत्र तत्रानन्दरुपी महापीठस्थलेऽपि च ।
दृढासनस्थः प्रजपेन्नाममङुलमुत्तमम्‍ ॥२३७॥

ध्यानधारणशुद्धाङो न्यासपूजापरायणः ।
ध्यात्वा स्तौति प्रभाते च मृत्युजेता भवेद्‍ ध्रुवम्‍ ॥२३८॥

अष्टाङुसिद्धिमाप्नोति चामरत्वमवाप्नुयात्‍ ।
गुरुदेवमहामन्त्रभक्तो भवति निश्चितम्‍ ॥२३९॥

शरीरे तस्य दुःखानि च भवन्ति कुवृद्धयः ।
दुष्टग्रहाः पलायन्ते तं दृष्ट‌वा योगिनं परम्‍ ॥२४०॥

यः पठेत्‌ सततं मन्त्री तस्य हस्तेऽष्टसिद्धयः ।
तस्य ह्रत्पद्मलिङुस्था देवाः सिद्धयन्ति चापराः ॥२४१॥

युगकोटिसहस्त्राणि चिरायुर्योगिराड्‌ भवेत्‍ ।
शुद्धशीलो निराकारो ब्रह्मा विष्णुः शिवः स च ।
स नित्यः कार्यसिद्धश्च स जीवन्मुक्तिमाप्नुयात्‍ ॥२४२॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्‌दीपने ईश्वरशक्तिकाकिन्यष्टोत्तसहस्त्रनामस्तोत्रविन्यासो नाम एकषष्टितमः पटलः ॥६१॥


N/A

References : N/A
Last Updated : April 30, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP