श्रीआनन्दभैरवी उवाच
अथातः सम्प्रवक्ष्यामि विवेकगुणलक्षणम् ।
वर्णध्यानानन्तरं हि पूजनं तन्महाफलम् ॥१॥

पूजया लभते पूजां विवेकं भावसम्भवम् ।
काकिनीश्वरसंयोगं भावं परमदुर्लभम् ॥२॥

यजनं काकिनीदेव्या ईश्वरस्यापि भावनम् ।
पूजाभावे महासिद्धिर्जायते तत्क्षणाच्छिव ॥३॥

भावेन लभ्यते पूजा विवेकं पूजया लभेत् ।
विवेकं ब्रह्मभावं तु प्राप्नोति कोटिजन्मनि ॥४॥

अथवा लभ्यते शीघ्रं तवापि मदनुग्रहैः ।
तत्प्रकारं श्रृणु प्राणवल्लभ त्रिपुरेश्वर ॥५॥

यस्य विज्ञानमात्रेण भवेत् परमभावकः ।
विचिन्तयेद्वर्णपार्श्वे चतुर्दिक्षु क्रमेण तु ॥६॥

सिद्धेश्वरान् योगयुक्तान् महापुरुषसंश्रितान् ।
ब्रह्याणं परमं हसं रुद्रं विश्वेश्वरं प्रभुम् ॥७॥

मृत्युञ्जयं महाकालं नीलकण्ठं सुरेश्वरम् ।
श्रीविष्णु कमलानाथं पञ्चचूडं कुमारकम् ॥८॥

चन्द्रं सूर्यं प्रजानाथं दक्षं मुनीन्द्रमेव च ।
प्रचेतसं मरीचिञ्च कश्यपं पुलहं तथा ॥९॥

वशिष्ठञ्च भृगुञ्चैव गौतमं कपिलं मुनिम् ।
पुलस्त्यञ्च क्रतुञ्चैव प्रह्लादं कर्दमं तथा ॥१०॥

अथर्वाङिरसर्षिञ्च बालखिल्यान् मरीचिपान् ।
मानसञ्चान्तरीक्षञ्च विद्याश्च पवनं विभुम् ॥११॥

तेजसञ्च जलञ्चैव महीस्पर्शञ्च शब्दकम् ।
तथा रुपं रसं गन्धं प्रकृतिञ्च विकारकम् ॥१२॥

यच्चान्यत् कारणं सर्वं भुवाक्षयं चराचरम् ।
तत्पार्श्वगामिनो देवा सेन्द्रा भ्रमन्ति नित्यशः ॥१३॥

अगस्त्यश्च महातेजा मार्कंण्डेयश्च वीर्यवान् ।
यमदग्निर्भरद्वाजः संवर्तश्च्यवनस्तथा ॥१४॥

दुर्वासाश्च महाभाग ऋष्यश्रृंगश्च धार्मिकः ।
सनत्कुमारो भगवान् योगाचार्यो महातपाः ॥१५॥

असितो देवलश्चैव जैगीषव्यश्च तत्त्ववित् ।
ऋषभार्जितशक्रश्च महावीर्यस्तथा मणिः ॥१६॥

आयुर्वेदं तथाष्टाङुमेते भान्ति स्वमूर्तयः ।
चन्द्रमाः सह नक्षत्रैरादित्यैश्च गभस्तिभिः ॥१७॥

वायव ऋतवश्चैव सङ्कल्पः प्राण एव च ।
मूर्तिमन्तो महात्मानो महाव्रतपरायणाः ॥१८॥

एते चान्ये च बहव ईश्वरं समुपासते ।
एते पार्श्व चिन्तनीया वर्णानां साधकोत्तमैः ॥१९॥

तत्पार्श्वस्थः प्रभाकोटिधारकः प्रतिभाति च ।
अर्थो धर्मश्च कामश्च हर्षो द्वेषस्तथा दमः ॥२०॥

तत्र गन्धर्वमुख्याश्च सहिताप्सरसस्तथा ।
विंशतिः सप्त चैवान्ये लोकपालाश्च सर्वशः ॥२१॥

शुक्तो बृहस्पतिश्चैव बुधोऽङारक एव च ।
शनैश्चरश्च राहुश्च ग्रहाः सर्वे तथैव च ॥२२॥

मन्त्रो रथन्तश्चैव हविष्मानु वसुमानपि ।
आदित्याः साधिराजानो नानाव्रुन्दैरुपासिताः ॥२३॥

मरुतो विश्वकर्मा च वसवश्च कपालिनः ।
तथा पितृगणाः सर्वे सर्वाणि च हवीष्यथ ॥२४॥

ऋग्वेदः सामवेद्श्च यजुर्वेदस्तथा विधिः ।
अथर्ववेदश्च तथा सर्वशास्त्राणि चैव हि ॥२५॥

इतिहासोपदेशश्च वेदाङनि च सर्वशः ।
ग्रहा यज्ञाश्च सोमाश्च दैवतानि च सर्वशः ॥२६॥

सावित्री तारिणी दुर्गा वाणी सप्तविधा तथा ।
मेधा धृतिः स्मृतिश्चैव प्रज्ञा बुद्धिर्यशः क्षमा ॥२७॥

सामानि श्रुतिशास्त्राणि गाथास्तु विविधस्तथा ।
भाष्याणि तर्कयुक्तानि देहवन्ति विभन्ति च ॥२८॥

नाटिका विविधाः कार्याः कथाक्यायिककारिकाः ।
अन्न तिष्ठन्ति ये पुण्या ये पुण्या गुरुपूजकाः ॥२९॥

क्षणा लवा मुहूर्ताश्च दिवारात्रिश्च सर्वतः ।
अर्धमासास्तथामासाः ऋतवः षट्‌ च शङ्कर ॥३०॥

संवत्सराः पञ्चयुगं मासा रात्रिश्चतुर्विधा ।
कालचक्रञ्च यदि‌दव्यं नित्यमक्शयमव्ययम् ॥३१॥

धर्मचक्रस्तथा चापि नित्यमास्ते महेश्वर ।
अदितिश्च दितिश्चैव रुद्रश्च विनता तथा ॥३२॥

कालिका युवती देवी सुरसा चाथ गौतमी ।
प्राधा कद्रुश्च वै देव्यो देवतानाञ्च मातरः ॥३३॥

रुद्राणी श्रीश्च लक्ष्मीश्च भद्रा षष्ठी तथा परा ।
पृथिवीसञ्ज्ञिता देवी ह्रीः स्वाहा कीर्ति रेव च ॥३४॥

सुरा देवी शची चैव तथा पुष्टिररुन्धती ।
संसिद्धि सिद्धिदा विद्या महादेवी रतिस्तथा ॥३५॥

एताश्चान्याश्च वै देव्य उपतस्थुरलङ्‌कृताः ।
आदित्यावसवो रुद्रा मरुतश्चश्विनावपि ॥३६॥

विश्वेदेवाश्च साध्याश्च पितरश्च महर्षयः ।
राजर्षयस्तत्र भान्ति हरिश्चन्द्रादयः प्रभो ॥३७॥

सर्वे हेमकुण्डलिनः सर्वाऽलङ्कारभूषिताः ।
भावुका गीतवाद्यादि निस्वनैर्मग्नदेहिनः ॥३८॥  

भावयन्ति महेशानीं काकिनीं परमेश्वरीम् ।
वर्णरुपां नित्यकलां महेश्वरपतिव्रताम् ॥३९॥

ईश्वरं भावयन्त्येते पूजयन्ति निरन्तरम् ।
वेष्टिताः सुन्दराकाराः अष्टसिद्धिसमृद्ध्दाः ॥४०॥

एताः पूज्या महाकाल वर्णपार्श्वचराः प्रभाः ।
प्रसीद नाथ स्वामीति नाम्ना मनसि पूजयेत् ॥४१॥

वर्णेश्वर प्रियानन्दां काकिनीं पूजयाम्यहम् ।
इति मन्त्रेणैव पूज्या वर्णरुपा सरस्वती ॥४२॥

तदा प्रसन्नाः सिद्धयन्ति श्रीकाकिन्याः कलौ युगे ॥४३॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्‌चक्र्प्रकाशे भैरवभैरवीसंवादे काकिनीश्वरवर्णपार्श्व चरयजनं नाम सप्तपञ्चाशत्तमः पटलः ॥५७॥

N/A

References : N/A
Last Updated : April 30, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP