अथैकापञ्चाशत्तमः पटलः - महारूद्रमृत्युञ्जयसहस्त्रनाम २

मृत्युञ्जयसहितं लाकिणीसहस्त्रस्तोत्रम्


महागुरुर्महादेहो महोत्साहा महोत्पला ।
मध्यपङ्कजसंस्थाता मध्याम्बुजनिवासिनी ॥५१॥

मारीभयहरो मल्लो मल्लग्रहविरोधिनी ।
महामुण्डलयोन्मादी मदघूर्णितलोचना ॥५२॥

महासद्योजातकालो महाकपिलवर्तिनी ।
मेघवाहो महावक्त्रो मनसामणिधारिणी ॥५३॥

मरणाश्रयहन्ता च महागुर्वीगणस्थिता ।
महापद्मस्थितो मन्त्रो मन्त्रविद्यानिधीश्वरी ॥५४॥

मकरासनसंस्थाता महामृत्युविनाशिनी ।
मोहनो मोहिनीनाथो मत्तनर्तनवासिनी ॥५५॥

महाकाल कुलोल्लासी महाकामादिनाशिनी ।
मूलपद्मनिवासी च महामूलकुलोदया ॥५६॥

मासाख्यो मासनिलया मङुलस्था महागुणा ।
मायाछन्नतरो मीनो मीमांसागुणवादिनी ॥५७॥

मीमांसाकारको मायी मार्जरसिद्धिदायिनी ।
मेदिनीवल्लभक्षेमो मेदिनीज्ञानमोदिनी ॥५८॥

मौषलीशो मृषार्थस्थो मनकल्पितकेशरी ।
मनसः श्रीधरो जापो मन्दहाससुशोभिता ॥५९॥

मैनाको मेनकापुत्रो मायाछन्ना महाक्रिया ।
महाक्रिया च लोमाण्डो मण्डलासनशोभिता ॥६०॥

मायाधारणकर्ता च महाद्वेषविनाशिनी ।
मुक्तकेशी मुक्तदेहो मुक्तिदा मुक्तिमानिनी ॥६१॥

मुक्ताहारधरो मुक्तो मुक्तिमार्गप्रकाशिनी ।
महामुक्तिक्रियाच्छन्नो महोच्चगिरिनन्दिनी ॥६२॥

मूषलाद्यस्त्रहन्ता च महागौरीमनःक्रिया ।
महाधनी महामानी मनोमत्ता मनोलया ॥६३॥

महारणगतः सान्तो महावीणाविनोदिनी ।
महाशत्रुनिहन्ता च महास्त्रजालमालिनी ॥६४॥

शिवो रुद्रो वलीशनी कितवामोदवर्धिनी ।
चन्द्रचूडाधरो वेदो मदोन्मत्ता महोज्ज्वला ॥६५॥

विगलत्कोटिचन्द्राभो विधुकोटिसमोदया ।
अग्निज्वालाधरो वीरो ज्वालामालासहस्त्रधा ॥६६॥

भर्गप्रियकरो धर्मो महाधार्मिकतत्परा ।
धर्मध्वजो धर्मकर्ता धर्मगुप्तिप्रस्रुत्त्वरी ॥६७॥

महाविधुमपूरस्थो विद्रुमाभायुतप्रभा ।
पुष्पमालाधरो मान्यः शत्रूणां कुलनाशिनी ॥६८॥

कोजगरो विसर्गस्थो बीजमालाविभूषिता ।
बीजचन्द्रो बीजपूरो बीजाभा विघ्नाशिनी ॥६९॥

विशिष्टो विधिमोक्षस्थो वेदाङुपरिपूरिणी ।
किरातिनीपति श्रीमान् विज्ञाविज्ञजनप्रिया ॥७०॥

वर्धस्थो वर्धसम्पन्नो वर्णमालाविभूषिता ।
महाद्रुमगतः शूरो विलसत्कोटिचन्द्रभा ॥७१॥

महाकुमारनिलयो महाकामकुमारिका ।
कामजालक्रियानाथो विकला कमलासना ॥७२॥

खण्डबुद्धिहरो भावो भवतीति दुरासना ।
असंख्यको रुपसंख्यो नामसंख्यादिपूरणी ॥७३॥

सद्मनाद्यमनाः कोषकिङ्किणीजालमालिनी ।
चन्द्रायुतमुखाम्भोजो विभायुतसमानना ॥७४॥

कालबुद्धिहरो बालो भगवत्यम्बिकाऽण्डजा ।
मुण्डहस्तश्चातुराद्यः विवादरहिताऽवृता ॥७५॥

पञ्चमाचारमुशलो महापञ्चमलालसा ।
विकारशून्यो दुर्धर्षो द्विपदा मानुषक्रिया ॥७६॥

मयदानवकर्मस्थो विधातृकर्मबोधिनी ।
कलिकालक्रियारुढो वायवीघर्घरध्वनिः ॥७७॥

सर्वसञ्चारकर्ता च सर्वसञ्चारकर्त्रिका ।
मन्दमन्दगतिप्रेमा मन्दमन्दगतिस्थिता ॥७८॥

साट्‍हासो विधुकला चाघोराघोरयातना ।
महानरकहर्ता च नरकादिविपाकहा ॥७९॥

पञ्चरश्मिसमुद्भूतो नगादिबलघातिनी ।
गरुडासनसम्पूज्यो गरुडप्रेमवर्धिनी ॥८०॥

अश्वत्थवृक्षनिलयो वटवृक्षतलस्थिता ।
चिराङो प्रथमाबुद्धिः प्रपञ्चसारसङुति ॥८१॥

स्थितिकर्ता स्थितिच्छाया विमदा छत्रछारिणी ।
दाडिमाभासकुसुमो दाडिमोद्भवपुष्पिका ॥८२॥

द्राढ्यो द्रवीभरतिका रतिकालापवर्धिनी ।
रत्नगर्भो रत्नमाला रत्नेश्वर इवागतिः ॥८३॥

प्रसिद्धः पावनी पुच्छा पुच्छसुस्थः परापरा ।
खेचरी खेचरः स्वस्थो महाखड्‌गधरा जया ॥८४॥

किशोरभावखेलस्थो विखनादिप्रकारिका ।
महाशब्दप्रकाशश्च महाशब्दप्रकाशिका ॥८५॥

चारुहासो विपद्हन्ता शत्रुमित्रगणस्थिता ।
वज्रदण्डधरो व्याघ्रो वियत्खेलनखञ्जना ॥८६॥

गदाधरः शीलधारी शशिकूर्परगाऽबला ।
वसनासनकारी च वसनावसनप्रिया ॥८७॥

महाविद्याधरो गुप्तो विशिष्टगोपनक्रिया ।
गुप्तगीता गायनस्थो गुप्तशास्त्रगलप्रदा ॥८८॥

योगविद्यापुराणञ्च यागविद्या विभाकला ।
एककालो द्विकालश्चात्र कालफलाम्बुजा ॥८९॥

अष्टादशभुजो रौद्री भुजगा विघ्ननाशिनी ।
विद्यागोपनकारी च विद्यासिद्धिप्रदायिनी ॥९०॥

विजयानन्दगो मन्दो महाकालमहेश्वरी ।
भूतिदानरतो मार्गों महद्गीताप्रकाशिनी ॥९१॥

केशाद्यावेशसन्तानो मङुलाभा कुलान्तरा ।
द्विभुजो वेदभाहुश्च षड्‌भुजा कामचारिणी ॥९२॥

चन्द्रकान्तमाल्यधरो लोकातिलोकरागिणी ।
त्रिभङुदेहनिकरो विभाङु स्था विनोदिनी ॥९३॥

त्रिकूटस्थस्त्रिभावस्थस्त्रिशरीरा त्रिकालजा ।
एकवक्त्रो द्विवक्त्रश्च वक्त्रशून्या शिशुप्रिया ॥९४॥

श्री विद्यामन्त्रजालस्थो विज्ञानी कुशलेश्वरी ।
घटासरगतो गौरा गौरवी गौरिकाऽचला ॥९५॥

गुरुज्ञानगतो गन्धो गन्धभोग्या गिरिध्वजा ।
छाया मण्डलमध्यस्थो विकटा पुष्करानना ॥९६॥

कामाख्यो निरहङ्कार कामरुपनृपाङुजा ।
सुलभो दुर्लभो दुःखी सूक्ष्मातिसूक्ष्मरुपिणी ॥९७॥

बीजजापपशोः क्रूरो विमोहगुणनाशिनी ।
अर्धरो निपुणोल्लाशो विभुरुपा सरस्वती ॥९८॥

अनन्त घोषनिलयो विहङुगणगामिनी ।
अच्य्तेशः प्रकाण्डस्थः प्रचण्डफालवाहिनी ॥९९॥

अभ्रान्तो भ्रान्तिहिता श्रान्तो यान्ति प्रतिष्ठिता ।
अव्यर्थो व्यर्थवाक्यस्थो विशङ्काशङ्कयान्विता ॥१००॥

N/A

References : N/A
Last Updated : April 28, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP