अथैकापञ्चाशत्तमः पटलः - महारूद्रमृत्युञ्जयसहस्त्रनाम १

मृत्युञ्जयसहितं लाकिणीसहस्त्रस्तोत्रम्


आनन्दभैरवी उवाच
अथ सम्भेदनार्थाय वक्ष्ये षट्‌पङ्कजस्य च ।
महारुद्रस्य देवस्य श्री श्रीमृत्युञ्जयस्त च ॥१॥

लाकिनी शक्तिसहितं सहस्त्रनाममङुलम् ।
अष्टोत्तरशतव्याप्तं निगूढं भव सिद्धये ॥२॥

धारयित्वा पठित्वा च श्रुत्वा वा नामामङुलम् ।
श्रृणुष्व परमानन्द योगेन्द्र चन्द्रशेखर ॥३॥

तवाहलादप्रणयनात् सर्वसम्पत्तिप्राप्तये ।
मणियोगसुसिद्धयर्थं सावधानऽवधारय ॥४॥

अष्टोत्तरसहस्त्रनाममङुलस्य कहोड ऋषिर्गायत्रेच्छन्दो महारुद्रमृत्युञ्जयलाकिनी सरस्वतीदेवता सर्वाभीष्टशचीपीठयोगसिद्धयर्थे विनियोगः ।

ॐ मृत्युञ्जय रुदादि लाकिन्यादि सरस्वती ।
मृत्युजेता महारौद्री महारुद्रसरस्वती ॥५॥

महारौद्रो मृत्युहरो महामणिविभूषिता ।
महादेवो महावक्त्रो महामाया महेश्वरी ॥६॥

महावीरो महाकालो महाचण्डेश्वरी स्नुषा ।
महावातो महाभेदो वीरभद्रा महातुरा ॥७॥

महाचण्डेश्वरो मीनो मणिपूरप्रकाशिका ।
महामत्तो महारात्रो मीनो महाविरासनस्थिता ॥८॥

मायावी मारहन्ता च मातङी मङुलेश्वरी ।
मृत्युहारी मुनिश्रेष्ठा मनोहारी मनोयवा ॥९॥

मण्डलस्थो मनीलाङो मान्या मोहनमौलिनी ।
मत्तवेशो महाबाणी महाबला महालया ॥१०॥

मारी हारी महामारी मदिरामत्तगामिनी ।
महामायाश्रयो मौनी महामाया मरुत्प्रिया ॥११॥

मुद्राशी मदिरापी च मनोयोगा महोदया ।
मांसाशी मीनभक्षश्च मोहिनी मेघवाहना ॥१२॥

मानभङुप्रियो मान्या महामान्यो महाबला ।
महाबाणधरो मुख्यो महाविद्या महीयसी ॥१३॥

महाशोलधरोऽनन्तो महाबली महाकुला ।
मलयाद्रिनिवासी च मतिर्मालासनप्रिया ॥१४॥

मायापतिर्महारुद्रो मरुणाहतकारिणी ।
मालाधारी शङ्कमाली मञ्जरी मांसभक्षिणी ॥१५॥

महालक्षणसपन्नो महालक्षणलक्षणा ।
महाज्ञानी महावेगी मौषली मुषलप्रिया ॥१६॥

महोख्यो मालिनीनाथो मन्दराद्रिनिवासिनी ।
मौनीनाम न्तरस्थश्च मानभङा मनःस्विनी ॥१७॥

महाविद्यापतिर्मध्यो मध्ये पर्वतवासिनी ।
मदिरापो मन्दहरो मदनामदनासना ॥१८॥

मदनस्थो मदक्षेत्रो महाहिमनिवासिनी ।
महान् महात्मा माङुल्यो महामङुलधारिणी ॥१९॥

महाहीनशरीरश्च मनोहरतदुद्भवा ।
मायाशक्तिपतिर्मोहा महामोहनिवासिनी ॥२०॥

महच्चितो निर्मलात्मा महतामशुचिस्थिता ।
मत्तकुञ्जरपृष्ठस्थो मत्तकुञ्जरगामिनी ॥२१॥

मकरो मरुतानन्दो माकरी मृगपूजिती ।
मणीपूज्या मनोरुपी मेदमांसविभिजिनी ॥२२॥

महाकामी महाधीरो महामहिषमर्दिनी ।
महिषासुरबुद्धिस्थो महिषासुरनाशिनी ॥२३॥

महिषस्थो महेशस्थो मधुकैटभनाशिनी ।
मधुनाथश्च मधुपो मधुकैटभनाशिनी ।
मधुनाथश्च मधुपो मधुमांसादिसिद्धिदा ॥२४॥

महाभैरवपूज्यश्च महाभैरवपूजिता ।
महाकान्ति प्रियानन्दो महाकान्तिस्थिताऽमरा ॥२५॥

मालकोटिधरो मालो मुण्डमालाविभूषिता ।
मण्डलज्ञाननिरतो मणिमण्डलवासिनी ॥२६॥

महाविभूतिक्रोधस्थो मिथ्यादोषसरस्वती ।
मेरुस्थो मेरुनिलयो मेनकानुजरुपिणि ॥२७॥

महाशैलासनो मेरुमोहिनी मेघवाहिनी ।
मञ्जुघोषो मञ्जुनाथो मोहमुद्गरधारिणी ॥२८॥

मेढ्रस्थो मणिपीठस्थो मूलरुपा मनोहरा ।
मङुलार्थो महायोगी मत्तमेहसमुद्भवा ॥२९॥

मतिस्थितो मनोमानो मनोमाता महोन्मनी ।
मन्दबुद्धिहरो मृत्युर्मृत्युहन्त्री मनःप्रिया ॥३०॥

महाभक्तो महाशक्तो महाशक्तिर्मदातुरा ।
मणिपूरप्रकाशश्च मणिपुरविभेदिनी ॥३१॥

मकारकूटनिलयो माना मानमनोहरी ।
माक्षरो मातृकावर्णों मातृकाबीजमालिनी ॥३२॥

महातेजा महारश्मिर्मन्य्गः स्यान् मधुप्रिया ।
मधुमांससमुत्पन्नो मधुमांसविहारिणी ॥३३॥

मैथुनानन्दनिरतो मैथुनालापमोहिनी ।
मुरारिप्रेमसंतुष्टो मुरारिकरसेविता ॥३४॥

माल्यचन्दनदिग्धाङो मालिनी मन्त्रजीविका ।
मन्त्रजालस्थितो मन्त्री मन्त्रिणांमन्त्रसिद्धदा ॥३५॥

मन्त्रचन्तन्यकारी च मन्त्रसिद्धिप्रिया सती ।
महातीर्थप्रियो मेषो महासिंहासनस्थिता ॥३६॥

महाक्रोधसमुत्पन्नो महती बुद्धिदायिनी ।
मरणज्ञानरहितो महामरनाशिनी ॥३७॥

मरणोद्भूतहन्ता च महामुद्रान्विता मुदा ।
महामोदकरो मारो मारस्था मारनाशिनी ॥३८॥

महाहेतुहरो हर्ता महापुरनिवासिनी ।
महाकौलिकपालश्च महादैत्यनिवारिणी ॥३९॥

मार्तण्डकोटिकिरणो मृतिहन्त्री मृतिस्थिता ।
महाशैलोऽमलो मायी महाकालगुणोदया ॥४०॥

महाजयो महारुद्रो महारुद्रारुणाकरा ।
मनोवर्णमृजोमाख्यो मुद्रा तरुणरुपिणी ॥४१॥

मुण्डमालाधरो मार्यो मार्यपुष्पमृजामनी ।
मङुलप्रेमभावस्था महाविद्युत्प्रभाऽचला ॥४२॥

मुद्राधारी मतस्थैर्यो मतभेदप्रकारिणी ।
महापुराणवेत्ता च महापौराणिकाऽमृता ॥४३॥

मौनविद्यो महाविद्या महाधननिवासिनी ।
मघवा माघमध्यस्था महासैन्या महोरगा ॥४४॥

महाफणिधरो मात्रा मातृका मन्त्रवासिनी ।
महाविभूतिदानाढ्ये मेरुवाहनवाहना ॥४५॥

महाहलादो महामित्रो महामैत्रेयपूजिता ।
मार्कण्डेयसिद्धिदाता मार्कण्डेयायुषिस्थिता ॥४६॥

मार्कण्डेयो मुहुःप्रीतो मातृकामण्डलेश्वरी ।
मानसंस्थो मानदाता मनोधारणतत्परा ॥४७॥

मयदानवचित्तस्थो मयदानवचित्रिणी ।
महागुणधरानन्दो महालिङुविहारिणी ॥४८॥

महेश्वरस्थितो मूलो मूलविद्याकुलोदया ।
मायोपो मोहनोन्मादी महागुरुनिवासिनी ॥४९॥

महाशुक्लाम्बरधरो मलयागुरुधूपिता ।
मधूपिनी मधूल्लासो माध्वीरससमाश्रया ॥५०॥

N/A

References : N/A
Last Updated : April 28, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP