सप्तचत्वारिंशः पटलः - रूद्राण्या रूद्रस्य व मन्त्रोद्धारः

रूद्राणीरूद्रयो पूजाप्रकरणम्


श्रीआनन्दभैरवी उवाच
श्रृणु कैलासनाथाब्ज चक्रमण्डलसंस्थितिम् ।
षट्‌चक्रभेदमाहात्म्यं सावधानावधारय ॥१॥

अप्रकाश्यमिदं मन्त्रं मणिपूरविभैदनम् ।
अष्टैश्वर्यसाधनाय जीवन्मुक्तिप्रदाय च ॥२॥

कथयामि महाकाल यज्ज्ञात्वा योगिनोऽमराः ।
क्रियासाधनमात्रेण केन योगेन एव हि ॥३॥

साधनादेव सर्वज्ञः सर्वार्थज्ञानवान् भवेत् ।
रुद्राणीसहितं रुद्रं ध्यात्वा सम्पूज्य सञ्जपेत् ॥४॥

अत वक्ष्ये महामन्त्रं पूजाप्रकरणं तथा ।
मणिपूरे स्थितो मन्त्री रुद्राणीयजनं चरेत् ॥५॥

सम्प्रति मन्त्रस्योद्धारं करोमि कालकूलप ।
प्रणवं पूर्वमुच्चार्य नमः शब्दं ततो वदेत् ॥६॥

ते शब्दान्ते समुद्धृत्य रुद्रशब्दं ततः परम् ।
रुपिण्यै पदमुच्चार्य रुद्राणी मन्त्रमीरितम् ॥७॥

ततो महारुद्रमन्त्रं वक्ष्यामि तत्त्वतः श्रॄनु ।
प्रणवान्ते नमशब्दं ते महाशब्दमुच्चरेत् ॥८॥

रुद्राय पदमुद्धृत्य महारुद्रमनुः स्मृतः ।
ततोऽन्यत्कालरुपेश रुद्राणीमिन्त्रमाश्रृणु ॥९॥

डादिफान्तैः सर्ववर्णैंराद्यन्ते पुटितं मनोः ।
सर्वशेषे वहिनजाया महामन्त्रोत्तमोत्तमः ॥१०॥

अस्य जापनमात्रेण षट्‌पद्मं साधने जयी ।
एवं प्रकारं रुद्रस्य चाथवान्यप्रकारकम् ॥११॥

रुद्राणां विविधं मन्त्रं कोटितन्त्रे विनिर्णयम् ।
मणिपूरे सदा ध्यायेद् योगसाधहुतुना ॥१२॥

सर्वत्र मानसं कार्यं ध्यानपूजाविधानकम् ।
प्रमोदाख्यातिमनुभिर्मृञ्जयादिस्तथा ॥१३॥

चैतन्यं कारयेत् शीघ्रं मणिपूरस्थदेवयोः ।
अथ वक्ष्ये महेशस्य रुद्रस्य परमात्मनः ॥१४॥

प्रासादाख्यं महामन्त्रं त्रैलोक्यफलसिद्धिदम् ।
सान्तमोङ्कार संयुक्तं नादबिन्दुविभूषितम् ॥१५॥

प्रासादाख्ये मनुः प्रोक्तो भजतां कामदो मणिः ।
प्रणवं पूर्वमुच्चार्य स्वाहान्तं जपते यदि ॥१६॥

स्तम्भनादीनि कर्मणि स करोति संशयः ।
अथवा मृत्युजेतारं महामन्त्रं महामनुम् ॥१७॥

जपेन्मानसजापेन यज्जाप्यं प्राणरक्षकम् ।
तारं स्थिरा सकर्णेन्दुर्भृगुः सर्गसमन्वितः ॥१८॥

त्र्यक्षरात्मा निगदितो मन्त्रो मृत्युञ्जयात्मकः ।
अथवान्यप्रकारेण जपेन्मृञ्जयात्मकम् ॥१९॥

मृत्युञ्जयं समुद्धत्य पालय द्वितयं ततः ।
मृत्युञ्जयं समुद्धत्य पुनरेव विलोमतः ॥२०॥

द्वादशाक्षरमन्त्रोऽयं मृत्युञ्जयाभिधोऽपरः ।
ध्यानं (पूजा) तथा न्यासं श्रृणु वक्ष्यामि शङ्कर ॥२१॥

रुद्रमन्त्रेण पुटितं योजयेन्मृत्युहारणम् ।
तथा हि रुद्रकान्ताया मन्त्रेण पुटितं शिवम् ॥२२॥

जपित्वा पूजयित्वा च नरो गोप्ता भवेद्वशी ।
प्रातःकृत्यादिकं कृता हविष्याशी जितेन्दियः ॥२३॥

अतिसावधानपरो विधिसेवापरायणः ।
स्नानसन्ध्यादिकं कृत्वा आसनदिकमाश्रयेत् ॥२४॥

समाप्य आसनं सर्वं पीतवस्त्रे पिधाय च ।
अथवा शुक्लवस्त्रे द्वे परिधाय मनोहरे ॥२५॥

कोमलाद्यासने गत्वा प्रक्षाल्यपादयुग्मकम ।
द्विराचम्य विधानेन पूजायां स्वस्तिकासने ॥२६॥

वीरासने तथा पद्मासनयोन्यासने तथा ।
उपविश्य निर्मलात्मा पूजामार्गपरो भवेत् ॥२७॥

सर्वाणि द्रव्यभोज्यानि मनसा कल्पितानि चे ।
तदलाभे सलाभे वा मनःकल्पितशोधनम् ॥२८॥

करणीयं सर्वदैव निजबाह्येऽपि चालयेत् ।
यथा लभ्यानि द्रव्याणि संशोध्य तत्र योजयेत् ॥२९॥

ततः कुर्याद् विशेषेण प्राणायामं मनोरमम् ।
चतुःषष्टिमात्रया वा तथा षोडशमात्रया ॥३०॥

तद्द्वादशमात्रया वा संख्यया वायुमाश्रयेत् ।
प्राणायामं समाप्याथ रुद्रन्यासं समाचरेत् ॥३१॥

श्रीकण्ठादिमहावीरन्यासं कुर्यात् प्रयत्नतः ।
रुद्रन्यास प्रवक्ष्यामि मनुयोगादिसिद्धये ॥३२॥

एतन्यासाभिकरणे नरो रुदसमो भवेत् ।
सदा कुर्यान्महान्यासं सर्वसिद्धिप्रकाशनात् ॥३३॥

शक्तिहीनं शक्तियुक्तं महान्यासं प्रकीर्तितम् ।
शक्तियुक्त समाकृत्य महाशक्तो भवेद् बली ॥३४॥

शक्तिहीनं तथा कार्यं सर्वविघ्नविनाशनात् ।
मातृकापद्मचक्रे तु मातृका वर्गसयुतम् ॥३५॥

मातृकापद्मचक्रे तु मातृका वर्गसंयुतम् ॥३५॥

मातृकापुटितं मन्त्रं किं वा मन्त्रेण संपुटम् ।
कृत्वा मन्त्री न्यासजालं सावधानेन कारयेत् ॥३६॥

विक्रमी सिंहतुल्यः स्यात्तं दृष्ट‌वा यान्ति शत्रवः ।
मौनी भूत्वा समाकृत्य कुलचक्रस्य भेदनम् ॥३७॥

मणिपूरे स्थिरो भूत्वा महातेजोमयो भवेत् ।
तेषां नाम प्रवक्ष्यामि पञ्चाशदेकसंख्यया ॥३८॥

N/A

References : N/A
Last Updated : April 28, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP