आनन्दभैरवी उवाच
मणिपूरविभेदार्थं श्रृणु वक्ष्यामि तत्त्वतः ।
यं ज्ञात्वा मूढलोकाश्च प्रविशन्ति महाघटे ॥१॥

अमूढत्वं प्राप्नुवन्ति प्रविशन्ति योगिनोऽमराः ।
खेचरत्वं प्राप्नुवन्ति सांख्ययोगनिषेविणः ॥२॥

महापातकमुख्यानां नाशं शीघ्रं महारिपुम् ।
कियत्कालेऽनले दोषे जले पर्वतकानने ॥३॥

कुर्वन्ति च दिदृक्षूणां देवतावशमेव च ।
मणिपूरं महापीठं ध्यायेद् यः प्राणसंयमम् ॥४॥

मणिपूरचक्रभेदनम्
तथा पञ्चाऽऽसवासिद्धिं कृत्वा विभेदयेत् ।
त्रिलोक जननीं सत्यां शिवामाद्यां त्रियोगिनीम् ॥५॥

मूलाधारात् समुत्पत्य गच्छन्ती रसषड्‌दले ।
प्रकाशं षड्‌दलं कृत्त्वा प्रगच्छन्ती प्रभान्विता ॥६॥

मणिपूरे महाचक्रे त्रैलोक्यजपसाधने ।
सिद्धीनां निलये काम्ये कमनीये मनःप्रिये ॥७॥

मनः प्रिया महादेवी सर्वोल्लासनकारिणी ।
खेचरी महदानन्दमण्डिता मन्त्रयोगिनी ॥८॥

अनुग्रहकारी सिद्धा विभाव्या तत एव हि ।
आनन्दघन सन्दोहमात्मज्ञानं सुनिर्मलम् ॥९॥

मणिपूरं संविभाव्य किन्न सुद्धयति भूतले ।
अणिमा लघिमा व्याप्तिर्महाश्रेष्ठादिसिद्धिभाक् ॥१०॥

कौलो वा वार मुख्यो वा ज्ञानी वा साधकोत्तमः ।
योगाभ्यासं यः करोति मणिपूरं समाश्रयेत् ॥११॥

मणिपूरस्थितं देवं यः स्तौति नियतः शुचिः ।
स्तवराजस्य पाठेन प्रबुद्धा कुण्डली भवेत् ॥१२॥

सा देवी परमा माया मणिपूरे स्थिता शिवा ।
प्रबुद्धां कास्यत्येव ततः सिद्धो भवेन्मनुः ॥१३॥

सिद्धे मनौ पराप्राप्तिरिति मे तन्त्रनिर्णयः ।
यदि चैतन्यमिच्छन्ति कुण्डलिन्याः पराक्रमम् ॥१४॥

जानाति निजदेहे च महोदयमनुत्तमम् ।
तेषां चैतन्यहेतोश्च देवतानां कुलेश्वर ॥१५॥

महास्तोत्रं समाकुर्यात् प्रत्यहं सिद्धिहेतुना ।
सिद्धिकार्यं धर्मकार्यं मणिपूरे समाप्नुयात् ॥१६॥

मणिपूर निवासिन्याः भेदनं ज्ञानसाधनम् ।
सहस्त्रनानममलं सिद्धिद्रव्यानिरुपणम् ॥१७॥

नित्यसिद्धिं काम्यसिद्धिं मणिपूरे समाश्रयेत् ।
प्राणबुद्धया स्वेष्टदेवीं पूजयेल्लाकिनीं पराम् ॥१८॥

स्वदेवतां पूजयेद् वै मणिपूरे महालये ।
मणिपूरस्थितां रौद्रीं महाशक्तिं महोदयाम् ॥१९॥

सर्वसञ्चारिणीं योग्यां महायोगिप्रियां पराम् ।
निजदेवीपदाम्भोज पूजावत् पूजनं चरेत् ॥२०॥

पूजां समाप्य विधिना स्तोत्रं देव्याः समाचरेत् ।
तत्प्राणवायुरुपेण सिद्धीना नाशहेतवे ॥२१॥

कृतं स्तोत्रं कोटिनाम ब्रह्मणा गुणकात्मना ।
तत्सर्वं प्रकरोष्येतत् प्रकारं ज्ञानशङ्कर ॥२२॥

एतत्स्तोत्रप्रसादेन योगिनस्ते महौजसः ।
अहङ्कारघटी ज्ञानं महाव्याधिनिवारणम् ॥२३॥

महास्तवनमेवं हि साक्षादानन्दवर्धनम् ।
नय भक्तिप्रदं शुद्धं शुद्धानामप्यगोचरम् ॥२४॥

N/A

References : N/A
Last Updated : April 27, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP