आनन्दभैरवी उवाच
कथयामि महाकाल परमाद्भुतसाधनम् ।
कुण्डलीरुपिणी देवी राकिण्याः कुलवल्लभ ॥१॥

मानसं द्रव्यमानीय चाथवा बाह्यद्रव्यकम् ।
अनष्टह्रष्टचित्तश्च पूजयेत् सावधानतः ॥२॥

भक्त्या जपेन्मूलमन्त्रं मानसं सर्वमेव च ।
पूजयित्वा ततो जप्त्वा होमं कुर्यात् परामृतैः ॥३॥

समासैः पक्कनैवेद्यैः सुगन्धिकुसुमैस्तथा ।
स्वयम्भूकुसुमैर्नित्यमर्घ्य कृत्त्वा निवेदयेत् ॥४॥

सुमुखं पूजयेन्नित्यं मधुमांसेन शंकर ।
हुत्वा हुत्वा पुनर्हुत्वा प्राणवाय्वग्निसंगमैः ॥५॥

भ्रामयित्त्वा मनो बाह्ये स्थापयित्त्वा पुनः पुनः ।
पुनरागम्यगमनं कारयित्वा सुमङुलम् ॥६॥

वाचयित्त्वा सुवाणीभिर्याचयित्त्वा सवापिकम् ।
तर्पणं चाभिषेकञ्च केवलासवमिश्रितैः ॥७॥

मांसैर्मुद्रादिभित्स्यैः सारद्रव्यैः सपिष्टकैः ।
घृतादिसुफलैर्वापि यद् यदायाति कौलिके ॥८॥

अचला भक्तिमाप्नोति विश्वामित्रो यथा वशी ।
तत्तद्द्रव्यैः साधकेन्द्रो नित्यं सन्तर्प्य संजपेत् ॥९॥

ॐ महाकाल कृष्णेन्द्र नीलमणिनिभ राकिणी-वल्लभ कुण्डली महावीर राकिणी कैवल्य-मोक्षदात्र्यै नमः ॥ क्रां कौं क्रं क्रं क्लीं श्रीं रां रीं रुं रें रैं रों रौं रं रः स्वाहा ॥ परमवैष्णवो महाभैरवी महाविष्णुः कुलदेवता परजननिष्फल पुरुषोत्तम वासुदेव ह्रषीकेशकेशव नारायण दामोदर पंचचूड चतुर्भुजशङ्‌खचक्रगदाधर राकिणी सूक्ष्मा कुलकुण्डली राधिका बाह्रदेवता श्री श्रीविद्याचैतन्यानन्दमयी विश्वव्यापिका जगन्मोहिनी मूलात् प्रगच्छन्ती षड्‌धारभेदिनी षड्‌दलाकार प्रकाशिनी मनोभवा मांस मांस मांसरुधिरादिशरीरपरिवारादिक पालय पालय गोपय गोपय स्थापय स्थापय शत्रून घातय घातय ॐ हौं हौं स्थौ ह्रसौ हसकल ह्रीं सकल ह्रीं श्रीं जुहोमि नमो नमः स्वाहा ॥

एतन्मन्त्रं पाठित्त्वा च तर्पणञ्च समाचरेत् ।
तर्पणान्ते चाभिषेक सदा कुर्याच्च तान्त्रिकः ॥१०॥

मूलान्ते चाभिष्गिञ्चामि नमः स्वाहा पदं ततः ।
ततो हि प्रणमेद्धक्त्या अष्टाङुनतिभिः प्रभो ॥११॥

सहस्त्रनाम्ना स्तवनमष्टोत्तरसमन्वितम् ।
अर्धाङु राकिणीयुक्तं राकिणीकेशवस्तवम् ॥१२॥

श्रृणु तं सकलं नाथ यत्र श्रद्धा सदा तव ।
श्रवनार्थं बहूक्तं तत् कृपया ते वदाम्यहम् ॥१३॥

एतत् श्रवणमात्रेण सर्वपापक्षयो भवेत् ।
राकिणीसङुम् नाथ स्तवनं नाम पावनम् ॥१४॥

ये पठन्ति श्रद्धया चाश्रद्धया वा पुनः पुनः ।
तस्य सर्वः पापराशिः क्षयं याति क्षणादिह ॥१५॥

काले काले महावीरो भवत्येव हि योगिराट् ।
संसारोत्तारणे युक्तो महाबलपराक्रमः ॥१६॥

अस्य श्रीमहदानन्द कुलमङुल कालसुन्दर-कृष्णमुकुन्दनारायणकिणीकुल-कुण्डलिनीमिलन-सर्वसाधननिष्फलाय परमोक्षाय नित्यसुखाय योगसिद्धयेऽष्टोत्तर-सहस्त्रनामस्तोत्रस्य गणेश-कुलगनाधिपतिः ऋषिर्बृहतीच्छन्दः श्रीमत्कृष्ण महाकाल-पुरुषोत्तम-कुलकुण्डलिनी राधाराकिणीदेवता षड्‌दलाधारादिप्रकाश षट्पद्मसिद्धयर्थे जपे विनियोगः ।

N/A

References : N/A
Last Updated : April 26, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP