षट्‌त्रिंशः पटलः - कुण्डलिनीसहस्त्रनामानि २

कुण्डलिनीसहस्त्रनामस्तोत्रम्


कामरुपा कान्तरता कामरुपस्य सिद्धिदा ।
कामरुपपीठदेवी कामरुपाङ्‌कुजा कुजा ॥५१॥

कामरुपा कामविद्या कामरुपादिकालिका ।
कामरुपकला काम्या कामरुपकुलेश्वरी ॥५२॥

कामरुपजनानन्दा कामरुपकुशाग्रधीः ।
कामरुपपकराकाशा कामरुपतरुस्थिता ॥५३॥

कामात्मजा कामकला कामरुपविहारिणी ।
कामशास्त्रार्थमध्यस्था कामरुपक्रियाकला ॥५४॥

कामरुपमहाकाली कामरुपयशोमयी ।
कामरुपपरमानन्दा कामरुपादिकामिनी ॥५५॥

कूलमूला कामरुपपद्ममध्यनिवासिनी ।
कृताञ्जलिप्रिया कृत्या कृत्युआदेवीस्थिता कटा ॥५६॥

कटका काटका कोटिकटिघण्टविनोदिनी ।
कटिस्थूलतरा काष्ठा कात्यायनसुसिद्धिदा ॥५७॥

कात्यायनी काचलस्था कामचन्द्रानना कथा ।
काश्मीरदेशनिरता काश्मीरी कृषिकर्मजा ॥५८॥

कृषिकर्मस्थिता कौर्मा कूर्मपृष्ठानिवासिनी ।
कालघण्टा नादरता कलमञ्जीरमोहिनी ॥५९॥

कलयन्ती शत्रुवर्गान् क्रोधयन्ती गुणागुणम् ।
कामयन्ती सर्वकामं काशयन्ती जगत्त्रयम् ॥६०॥

कौलकन्या कालकन्या कौलकालकुलेश्वरी ।
कौलमन्दिरसंस्था च कुलधर्मविडम्बिनी ॥६१॥

कुलधर्मरताकारा कुलधर्मविनाशिनी ।
कुलधर्मपण्डिता च कुलधर्मसमृद्धिदा ॥६२॥

कौलभोगमोक्षदा च कौलभोगेन्द्रयोगिनी ।
कौलकर्मा नवकुला श्वेतचम्पकमालिना ॥६३॥

कुलपुष्पमाल्याकान्ता कुलपुष्पभवोद्‌भवा ।
कौलकोलाहलकरा कौलकर्मप्रिया परा ॥६४॥

काशीस्थिता काशकन्या काशी चक्षुःप्रिया कुथा ।
काष्ठासनप्रिया काका काकपक्षकपालिका ॥६५॥

कपालरसभोज्या च कपालनवमालिनी ।
कपालस्था च कापाली कपालसिद्धिदायिनी ॥६६॥

कपाला कुलकर्त्री च कपालशिखरस्थिता ।
कथना कृपणश्रीदा कृपी कृपणसेविता ॥६७॥

कर्महन्त्री कर्मगता कर्माकर्मविवर्जिता ।
कर्मसिद्धिरता कामी कर्मज्ञाननिवासिनी ॥६८॥

कर्मधर्मसुशीला च कर्मधर्मवशङ्करी ।
कनकाब्जसुनिर्माणकहासिंहासनस्थिता ॥६९॥

कनकग्रन्थिमाल्याढ्या कनकग्रन्थिभेदिनी ।
कनकोद्‌भवकन्या च कनकाम्भोजवासिनी ॥७०॥

कालकूटादिकूटस्था किटिशब्दान्तरस्थिता ।
कङ्कपक्षिनादमुखा कामधेनुद्‌भवा कला ॥७१॥

कङ्कणाभा धरा कर्द्दा कर्द्दमा कर्द्दमस्थिता ।
कर्द्दमस्थजलाच्छन्ना कर्द्दमस्थजनप्रिया ॥७२॥

कमठस्था कार्मुकस्था कम्रस्था कंसनाशिनी ।
कंसाप्रिया कंसहन्त्री कंसाज्ञानकरालिनी ॥७३॥

काञ्चनाभा काञ्चनदा कामदा क्रमदा कदा ।
कान्तभिन्ना कान्तचिन्ता कमलासनवासिनी ॥७४॥

कमलासनसिद्धिस्था कमलासनदेवता ।
कुत्सिता कुत्सितरता कुत्सा शापविवर्जिता ॥७५॥

कुपुत्ररक्षिका कुल्ला कुपुत्रमान्सापहा ।
कुजरक्षरकी कौजी कुब्जाख्या कुब्जविग्रहा ॥७६॥

कुनखी कूपदीक्षुस्था कुकरी कुधनी कुदा ।
कुप्रिया कोकिलानन्दा कोकिला कामदायिनी ॥७७॥

कुकामिना कुबुद्धिस्था कूर्पवाहन मोहिनी ।
कुलका कुललोकस्था कुशासनसुसिद्धिदा ॥७८॥

कौशिकी देवता कस्या कन्नादनादसुप्रिया ।
कुसौष्ठवा कुमित्रस्था कुमित्रशत्रुघातिनी ॥७९॥

कुज्ञाननिकरा कुस्था कुजिस्था कर्जदायिनी ।
ककर्जा कर्ज्जकरिणी कर्जवद्धविमोहिनी ॥८०॥

कर्जशोधनकर्त्री च कालास्त्रधारिणी सदा ।
कुगतिः कालसुगतिः कलिबुद्धिविनाशिनी ॥८१॥

कलिकालफलोत्पन्ना कलिपावनकारिणी ।
कलिपापहरा काली कलिसिद्धिसुसूक्ष्मदा ॥८२॥

कालिदासवाक्यगता कालिदाससुसिद्धिदा ।
कलिशिक्षा कन्दशिक्षापरायणा ॥८३॥

कमनीयभावरता कमनीयसुभक्तिदा ।
करकाजनरुपा च कक्षावादकरा करा ॥८४॥

कञ्चुवर्ना काकवर्णा क्रोष्टरुपा कषामला ।
कोष्ट्रानादरता कीता कातरा कातरप्रिया ॥८५॥

कातरस्था कातराज्ञा कातरानन्दकारिणी ।
काशमर्द्दतरुद्‌भूता काशमर्द्दविभक्षिणी ॥८६॥

कष्टहानिः कष्टदात्री कष्टलोकविरक्तिदा ।
कायागता कायसिद्धिः कायनन्दप्रकाशिनी ॥८७॥

कायगन्दहरा कुम्भा कायकुम्भा कठोरिणी ।
कठोरतरुसंस्था च कठोरलोकनशिनी ॥८८॥

कुमार्गस्थापिता कुप्रा कार्पासतरुसम्भवा ।
कार्पासवृक्षसूत्रस्था कुवर्गस्था करोत्तरा ॥८९॥

कर्णाटकर्णसम्भूता कार्णाटी कर्णपूजिता ।
कर्णास्त्ररक्षिका कर्णा कर्णहा कर्णकुण्डला ॥९०॥

कुन्तलादेशनमिता कुटुम्बा कुम्भकारिका ।
कर्णासरासना कृष्टा कृष्णहस्ताम्बुजार्जिता ॥९१॥

कृष्णाङी कृष्णदेहस्था कुदेशस्था कुमङला ।
क्रूरकर्मस्थिता कोरा किरात कुलकामिनी ॥९२॥

कालवारीप्रिया कामा काव्यवाक्यप्रिया क्रुधा ।
कञ्जलता कौमुदी च कुज्योत्स्ना कलनप्रिया ॥९३॥

कलना सर्वभूतानां कपित्थवनवासिनी ।
कटुनिम्बस्थिता काख्या कवर्गाख्या कवर्गिका ॥९४॥

किरातच्छेदिनी कार्या कार्याकार्यविवर्जिता ।
कात्यायनादिकल्पस्था कात्यायनसुखोदया ॥९५॥

कुक्षेत्रस्था कुलाविघ्ना करनादिप्रवेशिनी ।
काङ्काली किङ्कला काला किलिता सर्वकामिनी ॥९६॥

कीलिइतापेक्षिता कूटा कूटकुङ्‌कुमचर्चिता ।
कुङ्‌कुमागन्धनिलया कुटुम्बभवनस्थिता ॥९७॥

कुकृपा करणानन्दा कवितारसमोहिनी ।
काव्यशास्त्रनन्दरता काव्यपूज्या कवीश्वरी ॥९८॥

कटकादिहस्थिरथहयदुन्दुभिशब्दिनी ।
कितवा क्रूरधूर्तस्था केकाशब्दनिवासिनी ॥९९॥

कें केवलम्बिता केता केतकीपुष्पमोहिनी ।
कैं कैवल्यगुणोद्वास्या कैवल्यधनदायिनी ॥१००॥

N/A

References : N/A
Last Updated : April 26, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP