देशानन्दा सकलगुणदा छेदिनी छेदनस्था
हव्यस्था सा विभवनिरता या निधिस्था निशामाय् ।
सा मे नित्यं कुलकमलगा गोपनीया विधिज्ञा
श्रीवागेशी गगनवसना सर्वयोगं प्रपायात् ॥२६॥

कामानन्दां मदननिरता भाविता भावसिद्धौ
कामानन्दद्‌भवरसवती योगियोगस्थधात्री ।
देहक्लेदे निरसनरता... ... ... ... ... ...
सा मे धौतं प्रकुरु वपुषो धर्मपुञ्जं प्रपायात् ॥२७॥

कालाकालं कमलकलिकाव्वासिनी कालिका मे
ग्रन्थिच्छेदं स्थिरगृहगता गात्रनाडीपथस्था ।
वक्त्रम्भोजे वचनमधुरं धारयन्ती जनानां
सा मे रन्ध्रं मम रुचिरतनोः पातु पञ्चानना या ॥२८॥

योगाङस्था स्थितिलयविभवा लोमकूपाम्बुजस्था
माता गौरी गिरिपतिसुता भासुरास्त्रप्रदीप्ता ।
स्मपायान्मे ह्र्दयविवरं छेदिनीमूलपूरे
कैलासस्था मममनुगिरिं पातु रुद्रप्रसादा ॥२९॥

नादान्तःस्था मनगुणधरणासन्नसिद्धान्तपारा
भोगानन्दा भगनगबिले काशयन्ती जनानान्म् ।
विद्याविद्या विविधगगना छेदिनी छन्नरुपा
सा सर्वान्तः करणनिलया लाकिनी प्रेमभावा ॥३०॥

योगं स्वर्गेऽर्पयसि मनसि प्रेमभावं परेशे
या या यात्रा त्रिविधकरणा सर्वजन्तोः ।
मात्रा ज्ञात्री गणेशे गृहिगणसदया सर्वकर्त्री मनो मे
रक्षा रक्षाक्षरगतकला केवला निष्कला या ॥३१॥

सा योगेन्द्र समवतु मुदा मे गुदं कुण्डलिन्यां
जहनोः कन्या कमलनिलया राकिणी प्रेमभावान् ।  
मोक्षप्राणान् तपनरहिता पातु मे वेदवक्त्रा
सिद्धा मूलाम्बुजजलगता पावनी पातु तुण्डम‌॥३२॥

हेरम्बाज्ञा प्रलयघटिता काकिनी क्रोधरुपा ॥३३॥

यदि भजति कुलीनः कामिनीं क्रोधविद्यां
स भवति परयोगी छेदिनीस्तोत्रपाठात् ।
सकलदुरितनाशः क्षालनादिप्रसिद्धिः
सकलजनवशः स्यात् तस्य नित्यं सुराज्यम् ॥३४॥

एतत् स्तोत्रं पठेद्विद्वान् महासंयमतत्परः ।
मूले मनः स्थिरो याति सर्वानिष्टविनाशनः ॥३५॥

सर्वसिद्धिह करे तस्य यो भावं समुपाश्रयेत् ।

N/A

References : N/A
Last Updated : April 26, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP