तस्या अङे स्थिरा नित्य्म देवतायां अहं प्रभो ।
यश्च योगी सर्वसमः स सर्वात्मा नयेत् किल ॥६०॥

अन्यथा सिद्धिहानिः स्याद्‍ भावाभावविचारणात् ।
बिना भावं न सिद्‌ध्येत्तु भावांना भावराशिग ॥६१॥

कुलपुरश्चरणं कुर्यात् कुलाकुलीविमुक्तये ।
योगीस्यादव्ययो धीरो विद्वान्मुक्तो हि जीवने ॥६२॥

ब्राह्मणीं सुन्दरीं चैव संस्थाप्य क्रमतो यजेत् ।
वामहस्ते महार्घ्यं तु दक्षिणे आसनदिकम् ॥६३॥

दद्यात् पाद्यमासनानि तत्तन्नाम्ना च स्वागतम् ।
तत्तदा अर्घपात्रस्थजलेन प्रोक्षयेच्च ताः ॥६४॥

धेनुमुद्राम समाकृत्यं वं मन्त्रेणामृतीक्रियाम् ।
अमृतीकरनान्ते च रुपभेदं समानयेत् ॥६५॥

संज्ञाभिर्नामकरणं कृत्वा चासनमर्पयेत् ।
श्रीभैरवी उवाच
अथ कान्त प्रवक्ष्यामि षट्‌चक्रभेदनक्रियाम् ॥६६॥

यत्कृत्वा अमरा लोके विचरन्ति चराचरे ।
अकालमृत्युहरणं सर्वव्याधिविनाशनम् ॥६७॥

योगेन जीववर्गाश्च भवन्त्यमररुपिणः ।
षट्‌चक्रे च महापद्मे सर्वसत्तगुनान्विते ॥६८॥

धर्माधर्मे मनोराज्ये सर्वविद्यानिधौ क्रतौ ।
कलिकल्मषमुख्यानां सर्वपापापहारकम् ॥६९॥

मनो दत्वा महाकाले जीवाः सर्वत्र गामिनः ।
एतच्छुत्त्वा महावीरो विवेकी परमार्थवित् ॥७०॥

पुनर्जिज्ञासयामास ज्ञानज्ञेयेन शङ्करः।
आनन्दभैरव उवाच
षट्‌चक्रभेदनकथां कथयस्व वरानने ॥७१॥

हिताय सर्वजन्तूनां हिरण्यवर्णमण्डितम् ।
प्रकाशयस्व वरदे योगानामुदयं वद ॥७२॥

येन योगेन धीराणां हितार्थं वाञ्छितं मया ।
कालक्रमेण सिद्धिः स्यात् कालजालविनाशयात् ॥७३॥

आनन्दभैरवी उवाच
आदौ कुर्यात् परानन्दं रससागरसम्भवम् ॥७४॥

मान्द्यं मन्दगुणोपेतं श्रृणु तत्क्रममुत्तमम् ।
स्तोत्रं कुर्यात् मूलपद्मे कुण्डलिन्याः पुरष्क्रियाम् ॥७५॥

N/A

References : N/A
Last Updated : April 26, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP