पञ्चविशं पटलः - योगिनां जपनियमः

षट्‍चक्रसारसंकेते योगशिक्षाविधिनिर्णयः


बद्धपद्मासनं कृत्वा योगिमुद्रां विभाव्य च ।
मूले सम्पूरयेद् वायुं काकचञ्चुपुटेन तु ॥८२॥

मूलमाकुञ्च सर्वत्र प्राणायामे मनोरमे ।
प्रबोधयेत् कुण्डलिनी चैतन्या चित्स्वरुपिणीम् ॥८३॥

ओष्ठाधरकाकतुलं दन्ते दन्ताः प्रगाढकम् ।
बद‌ध्वा वा यद् यजेद् योगी जिहवां नैव प्रसायेत् ॥८४॥

राजदन्तयुगं नाथ न स्पृशेज्जिहवया सुधीः ।
काकचञ्चुपुटं कृत्वा बद्ध्वा वीरासने स्थितः ॥८५॥

तालुजिहवामूलदेशे चान्यजिहवां प्रयोजयेत् ।
तदुद्भूतामृतरसं काकचञ्चपुटे पिबेत् ॥८६॥

यः काकचञ्चपुटके सूक्ष्मवायुप्रवेशनम् ।
करोति स्तम्भनं योगी सोऽमरो भवति ध्रुवम् ॥८७॥

एतद्योगप्रसादेन जीवन्मुक्तस्तु साधकः ।
जराव्याधि महापीडारहितो भवति क्षणात् ॥८८॥

अथवा मात्रया कुर्यात् षोडशस्वरसम्पुटम् ।
स्वमन्त्रं प्रणवं वापि जप्त्वा योगी भवेन्नरः ॥८९॥

अथवा वर्णमालाभिः पुटितं मूलमन्तकम् ।
मालासंख्याक्रमेणैव जप्त्वा कालवंश नयेत् ॥९०॥

वदने नोचरेद्वर्ण वाञ्छाफलसमृद्धये ।
केवल जिहवया जप्य्म कामनाफलसिद्धये ॥९१॥

नाभौ सूर्यो वहिनरुपी ललाटे चन्द्रमास्तथा ।
अग्निशिखास्पर्शनेन गलितं चन्द्रमण्डलम् ॥९२॥

तत्परामृतधाराभिः दीप्तिमाप्नोति भास्करः ।
सन्तुष्टः पाति सततं पूरकेण च योगिनाम् ॥९३॥

ततः पूरकयोगेन अमृतं श्रावयेत् सुधीः ।   
कुर्यात्प्रज्वलित वहिनं रेचकेन वरग्निना ॥९४॥

अथ मौनजपं कृत्वा ततः सूक्ष्मानिलं मुदा ।
सहस्त्रारे गुरुं ध्यात्वा योगी भवति भावकः ॥९५॥

प्राणवायुस्थिरो यावत् तावन्मृत्युभयं कुतः ।
ऊर्ध्वरेता भवेद्यावत्तावत्कालभयं कुतः ॥९६॥

यावद्बिन्दुः स्थितो देहे विधुरुपी सुनिर्मलः ।
सदागलत्सुधाव्याप्तस्तावन्मृत्युभयं कुतः ॥९७॥

आनन्दभैरव उवाच
वद कान्ते कुलान्दरसिके ज्ञानरुपिणि ।
सर्वतेजोऽग्रदेवेन येन सिद्धो भवेन्नरः ॥९८॥

महामृता खेचरी च सर्वतत्त्वस्वरुपिणी ।
कीदृशी शाङ्करीविद्या श्रोतुमिच्छामि तत्क्रियाम् ॥९९॥

अध्यात्म विद्यायोगेशी कीदृशी भविव्यता ।
कीदृशी परमा देवी तत्प्रकारं वदस्व मे ॥१००॥

आनन्दभैरवी उवाच
यस्य नाथ मनस्थैर्यं महासत्त्वे सुनिर्मले ।
भक्त्या सम्भावन यत्र विनावलम्बनं प्रभो ॥१०१॥

यस्या मनश्चित्तवशं स्वमिन्द्रियं
स्थिरा स्वदृष्टिर्जगदीश्वरीपदे ।
न खेन्दुशोभे च विनावलोकनं
वायुः स्थिरो यस्य बिना निरोधनम् ॥१०२॥

त एव मुद्रा विचरन्ति खेचरी पापाद्विमुक्ताः प्रपिबन्ति वायुम् ।
यथा हि बालस्य च तस्य वेष्टी निद्राविहीनाः प्रतियान्ति निद्राम् ॥१०३॥

N/A

References : N/A
Last Updated : April 16, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP