दिव्यभावे वीरभावं वदामि तत्पुनः श्रृणु ।
मध्याहनादिकासन्ध्यान्तं शुचिभावेन साधनम् ॥३४॥

जपनं धारणं वापि चित्तमादाय यत्नतः ।
एकान्तनिर्जने देशे सिद्धो भवति निश्चितम् ॥३५॥

तत्कालं वीरभावार्थं भावमात्रं हि साधनम् ।
भावेन लभते सिद्धिं वीरादन्यन्न कुत्रचित् ॥३६॥

N/A

References : N/A
Last Updated : April 10, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP