दशमः पटलः - अष्टोत्तरसहस्त्रनामकवचम् ६

कुमार्या सहस्त्रनामानि


वज्रकान्ता वज्रगतिर्बदरीवंशाविवर्द्धिनी ।
भारती भवरश्रीदा भवपत्नी भवात्मजा ॥१२६॥

भवानी भाविनी भीमा भिषग्भार्या तुरिस्थिता ।
भूर्भुवःस्वःस्वरुपा च भृशार्त्ता भेकनादिनी ॥१२७॥

भौती भङुप्रिया भङुभङुहा भङुहारिणी ।
भर्ता भगवती भाग्या भगीरथनमस्कृता ॥१२८॥

भगमाला भूतनाथेश्वरी भार्गवपूजिता ।
भृगुवंशा भीतिहरा भूमिर्भुजगहारिणी ॥१२९॥

भालचन्द्राभभल्वबाला भवभूतिर्विभूतिदा ।
मकरस्था मत्तगतिर्मदमत्ता मदप्रिया ॥१३०॥

मदिराष्टाशभुजा मदिरा मत्तगामिनी ।
मदिरासिद्धिदा मध्या मदान्तर्गतिसिद्धिदा ॥१३१॥

मीनभक्षा मीनरुपा मुद्रामुद्गप्रिया गतिः ।
मुषला मुक्तिदा मूर्त्ता मूकीकरनतत्परा ॥१३२॥

मृषार्त्ता मृगतृष्णा च मेषभक्षणतत्परा ।
मैथुनानन्दसिद्धिश्च मैथुनानलसिद्धिदा ॥१३३॥

महालक्ष्मीर्भैरवी च महेन्द्रपीठनायिका ।
मनःस्था माधवीमुख्या महादेवमनोरमा ॥१३४॥

यशोदा याचना यास्या यास्या यमराजप्रिया यमा ।
यशोरशिविभूषाङी यतिप्रेमकलावती ॥१३५॥

रमनी रामपत्नी च रिपुहा रितिमध्यगा ।
रुद्रानी रुपदा रुपा रुपसुन्दरधारिणी ॥१३६॥

रेतःस्था रेतसः प्रीता रेतःस्थाननिवासिनी ।
रेन्द्रादेवसुतारेदा रिपुवर्गान्तकप्रिया ॥१३७॥

रोमावलीन्द्रजननी रोमकूपजगत्पतिः ।
रौप्यवर्णा रौद्रवर्णा रौप्यालङ्कारभूषणा ॥१३८॥

रङिणा रङुगस्था रणवहिनकुलेश्वरी ।
लक्ष्मीः लाङुलहस्ता च लाङुली कुलकामिनी ॥१३९॥

लिपिरुपा लीढपादा लतातन्तुस्वरुपिणी ।
लिम्पती लेलिहा लोला लोमशप्रियसिद्धिदा ॥१४०॥

लौकिकी लौकिकीसिद्धिर्लङ्कानाथकुमारिका ।
लक्ष्मणा लक्ष्मीहीना च लप्रिया लार्णमध्यगा ॥१४१॥

विवसा वसनावेशा विवस्यकुलकन्यका ।
वातस्था वातरुपा च वेलमध्यनिवासिनी ॥१४२॥

श्मशानभूमिमध्यस्था श्मशानसाधनप्रिया ।
शवस्था परसिद्धयर्थी शववक्षसि शोभिता ॥१४३॥

शरनागतपाल्या च शिवकन्या शिवप्रिया ।
षट्‌चक्रभेदिनी षोढा न्यासजालडृढानना ॥१४४॥

सन्ध्यासरस्वती सुन्द्या सूर्यगा शारदा सती ।
हरिप्रिया हरहालालावण्यस्था क्षमा क्षुधा ॥१४५॥

क्षेत्रज्ञा सिद्धिदात्री च अम्बिका चापराजिता ।
आद्या इन्द्रप्रिया ईशा उमा ऊढा ऋतुप्रिया ॥१४६॥

सुतुण्डा स्वरबीजान्ता हरिवेशादिसिद्धिदा ।
एकादशीव्रतस्था च ऐन्द्री ओषधिसिद्धिदा ॥१४७॥

औपकारी अंशरुपा अस्त्रबीजप्रकाशिनी ।
इत्यतत् कामुकीनाथ कुमारीणां सुमङुलम् ॥१४८॥

त्रैलोक्यफलदं नित्यमष्टोत्तरसहस्त्रकम् ।
महास्तोत्रं धर्मसारं धनधान्यसुतप्रदम् ॥१४९॥

सर्वविद्याफलोल्लासं भक्तिमान् यः पठेत् सुधीः ।
स सर्वदा दिवारात्रौ स भवेन्मुक्तिमार्गगः ॥१५०॥

N/A

References : N/A
Last Updated : April 08, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP