दशमः पटलः - अष्टोत्तरसहस्त्रनामकवचम् ५

कुमार्या सहस्त्रनामानि


धान्यदा धान्यबीजा च धर्माधर्मस्वरुपिणी ।
धाराधरस्था धन्या च धर्मपुञ्चनिवासिनी ॥१०१॥

धनाढ्यप्रियकन्या च धन्यलोकैश्च सेविता ।
धर्मार्थकाममोक्षाङी धर्मार्थकाममोक्षदा ॥१०२॥

धराधरा धुरोणा च धवला धवलामुखी ।
धरा च धामरुपा च ध्रुवा ध्रौव्या ध्रुवप्रिया ॥१०३॥

धनेशी धारणाख्या च धर्मनिन्दाविनाशिनी ।
धर्मतेजोमयी धर्म्म्या धैर्याग्रभर्गमोहिनी ॥१०४॥

धारणा धौतवसना धत्तूरफलभोगिनी ।
नारायणी नरेन्द्रस्था नारायणकलेवरा ॥१०५॥

नरनारायणप्रीता धर्मनिन्दा नमोहिता ।
नित्या नापिकन्या च नयनस्था नरप्रिया ॥१०६॥

नाम्नी नामप्रिया नारा नारायणसुता नरा ।
नवीननायकप्रीता नव्या नवफलप्रिया ॥१०७॥

नवीनकुसुमप्रीता नवीनानां ध्वजानुता ।
नारी निम्बस्थितानन्दानन्दिनी नन्दकारिका ॥१०८॥

नवपुष्पमहाप्रीता नवपुष्पसुगन्धिका ।
नन्दस्था नन्दकन्या नन्दमोक्षप्रदायिनी ॥१०९॥

नमिता नामभेदा च नाम्नार्त्तवनमोहिनी ।
नवबुद्धिप्रियानेका नाकस्था नामकन्यका ॥११०॥

निन्दाहीना नवोल्लासा नाकस्थानप्रदायिनी ।
निम्बवृक्षस्थिता निम्बा नानावृक्षनिवासिनी ॥१११॥

नाश्यातीता नीलवर्णा नीलवर्णा सरस्वती ।
नभःस्था नायकप्रीता नायकप्रियकामिनी ॥११२॥

नैववर्णा निराहारा निवीहाणां रजःप्रिया ।
निम्ननाभिप्रियाकारा नरेन्द्रहस्तपूजिता ॥११३॥

नलस्थिता नलप्रीता नलराजकुमारिका ।
परेश्वरी परानन्दां परापरविभेदिका ॥११४॥

परमा परचक्रस्था पार्वती पर्वतप्रिया ।
पारमेशी पर्वनाना पुष्पमाल्यप्रिया परा ॥११५॥

परा प्रिया प्रीतिदात्री प्रीतिः प्रथमकामिनी ।
प्रथमा प्रथमा प्रीता पुष्पगन्धप्रिया परा ॥११६॥

पौष्यी पानरता पीना पीनस्तनसुशोभना ।
परमानरता पुंसां पाशहस्ता पशुप्रिया ॥११७॥

पललानन्दरसिका पलालधूमरुपिणी ।
पलाशपुष्पसङ्काशा पलाशपुष्पमालिनी ॥११८॥

प्रेमभूता पद्ममुखी पद्मरागसुमालिनी ।
पद्ममाला पापहरा पतिप्रेमविलासिनी ॥११९॥

पञ्चाननमनोहारी पञ्चवक्त्रप्रकाशिनी ।
फलमूलाशना फाली फलदा फाल्गुनप्रिया ॥१२०॥

फलनाथप्रिया फल्ली फल्गुकन्या फलोन्मुखी ।
फेत्कारीतन्त्रमुख्या च फेत्कारगणपूजिता ॥१२१॥

फेरवी फेरवसुता फलभोगोद्भवा फला ।
फलप्रिया फलाशक्ता फाल्गुनानन्ददायिनी ॥१२२॥

फाल भोगोत्तरा फेला फुलाम्भोजनिवासिनी ।
वसुदेवगृहस्था च वासवी वीरपूजिता ॥१२३॥

विषभक्षा बुधसुता ब्लुङ्कारी ब्लूवरप्रदा ।
ब्राह्मी बृहस्पतिसुता वाचस्पतिवरप्रदा ॥१२४॥

वेदाचारा वेद्यपरा व्यासवक्त्रस्थिता विभा ।
बोधज्ञा वौषडाख्या च वंशीवंदनपूजिता ॥१२५॥

N/A

References : N/A
Last Updated : April 08, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP