दशमः पटलः - अष्टोत्तरसहस्त्रनामकवचम् १

कुमार्या सहस्त्रनामानि


आनन्दभैरव उवाच
वद कान्ते सदानन्दस्वरुपानन्दवल्लभे ।
कुमार्या देवतामुख्याः परमानन्दवर्धनम् ॥१॥

अष्टोत्तरसहस्त्राख्यं नाम मङुलमद्भुतम् ।
यदि मे वर्तते विद्ये यदि स्नेहकलामला ॥२॥

तदा वदस्व कौमारीकृतकर्मफलप्रदम् ।
महास्तोत्रं कोटिकोटि कन्यादानफलं भवेत् ॥३॥

आनन्दभैरवी उवाच
महापुण्यप्रदं नाथ श्रृणु सर्वेश्वरप्रिय ।
अष्टोत्तरसहस्त्राख्यं कुमार्याः परमाद‌भुतम् ॥४॥

पठित्त्वा धारयित्त्वा वा नरो मुच्येत सङ्कटात् ।
सर्वत्र दुर्लभं धन्यं धन्यलोकनिषेवितम् ॥५॥

अणिमाद्यष्टसिद्धयङुं सर्वानन्दकरं परम् ।
मायामन्त्रनिरस्ताङुं मन्त्रसिद्धिप्रदे नृणाम् ॥६॥

न पूजा न जपं स्नानं पुरश्चर्याविधिश्च न ।
अकस्मात् सिद्धिमवाप्नोति सहस्त्रनामपाठतः ॥७॥

सर्वयज्ञफलं नाथ प्राप्नोति साधकः क्षणात् ।
मन्त्रार्थ मन्त्रचैतन्यं योनिमुद्रास्वरुपकम् ॥८॥

कोटिवर्षशतेनापि फलं वक्तुं न शक्यते ।
तथापि वक्तुमिच्छामि हिताय जगतां प्रभो ॥९॥

अस्याः श्रीकुमार्याः सहस्त्रनामकवचस्य वटुकभैरवऋषिरनुष्टुप्‌छन्दः,
कुमारीदेवता, सर्वमन्त्रसिद्धिसमृद्धये विनियोगः ॥१०॥

ॐ कुमारी कौशिकी काली कुरुकुल्ला कुलेश्वरी ।
कनकाभा काञ्चनाभा कमला कालकामिनी ॥११॥

कपालिनी कालरुपा कौमारी कुलपालिका ।
कान्ता कुमारकान्ता च कारणा करिगामिनी ॥१२॥

कन्धकान्ता कौलकान्ता कृतकर्मफलप्रदा ।
कार्याकार्यप्रिया कक्षा कंसहन्त्री कुरुक्षया ॥१३॥

कृष्णकान्ता कालरात्रिः कर्णेषुहारिणीकरा ।
कामहा कपिला काला कालिका कुरुकामिनी ॥१४॥

कुरुक्षेत्रप्रिया कौला कुन्ती कामातुरा कचा ।
कलञ्चभक्षा कैकेयी काकपुच्छध्वजा कला ॥१५॥

कमला कामलक्ष्मी च कमलाननकामिनी ।
कामधेनुस्वरुपा च कामहा काममर्दिनी ॥१६॥

कामदा कामपूज्या च कामातीता कलावती ।
भैरवी कारनावाढ्या च कैशोरी कुशलाङुला ॥१७॥

कम्बुग्रीवा कृष्णनिभा कामराजप्रियाकृतिः ।
कङ्कणालङकृता कङ्का केवला काकिनी किरा ॥१८॥

किरातिनी काकभक्षा करालवदना कृशा ।
केशिनी केशिहा केशा कासाम्बष्ठा करिप्रिया ॥१९॥

कविनाथस्वरुपा च कटुवाणी कटुस्थिता ।
कोटरा कोटराक्षी च करनाटकवासिनी ॥२०॥

कटकस्था काष्ठसंस्था कन्दर्पा केतकी प्रिया ।
केलिप्रिया कम्बलस्था कालदैत्यविनाशिनी ॥२१॥

केतकीपुष्पशोभाढ्या कर्पूरपूर्णजिहिवका ।
कर्पूराकरकाकोला कैलासगिरिवासिनी ॥२२॥

कुशानसनस्था कादम्बा कुञ्जरेशी कुलानना ।
खर्बा खङ्‌गधरा खड्‌गा खलहा खलबुद्धिदा ॥२३॥

खञ्जना खररुपा च क्षाराम्लतिक्तमध्यगा ।
खेलना खेटककरा खरवाक्या खरोत्कटा ॥२४॥

खद्योतञ्चला खेला खद्योता खगवाहिनी ।
खेटकस्था खलाखस्था खेचरी खेचरप्रिया ॥२५॥

N/A

References : N/A
Last Updated : October 12, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP