आनन्दभैरव उवाच
अथातः सम्प्रवक्ष्यामि कुमारीकवचं शुभम् ।
त्रैलोक्यं मङुमं नाम महापातकनाशकम् ॥१॥

पठनाद्धारणाल्लोका महासिद्धाः प्रभाकराः ।
शक्रो देवाधिपः श्रीमान् देवगुरुर्बृहस्पतिः ॥२॥

महातेजोमयो वहिनर्धर्म्मराजो भयानकः ।
वरुणो देवपूज्यो हि जलानामधिपः स्वयम् ॥३॥

सर्वहर्त्ता महावायुः कुबेरः कुञ्जरेश्वरः ।
धराधिपः प्रियः शम्भोः सर्वे देवा दिगीश्वरः ॥४॥

न मेरुः प्रभुरेकायाः सर्वेशो निर्मलो द्वयोः ।
एतत्कवचपाठेन सर्वे भूपा धनाधिपाः ॥५॥

त्रैलोक्यमङुलकुमारीकवचम्
प्रणवो मे शिरः पातु माया सन्दायिका सती ।
ललाटोद्र्ध्वं महामाया पातु मे श्रीसरस्वती ॥६॥

कामाक्षा वटुकेशानी त्रिमूर्तिर्भालमेव मे ।
चामुण्डा बीजरुपा च वदनं कालिका मम ॥७॥

पातु मां सूर्यगा नित्यं तथा नेत्रद्वयं मम ।
कर्णयुग्मं कामबीजं स्वरुपोमातपस्विनी ॥८॥

रसनाग्रं तथा पातु वाग्देवी मालिनी मम ।
डामरस्था कामरुपा दन्ताग्रं कुञ्जिका मम ॥९॥

देवी प्रणवरुपाऽसौ पातु नित्यं शिवा मम ।
ओष्ठाधरं शक्तिबीजात्मिका स्वाहास्वरुपिणी ॥१०॥

पायान्मे कालसन्दष्टा पञ्चवायुस्वरुपिणी ।
गुलदेशं महारौद्री पातु मे चापराजिता ॥११॥

क्षौं बीजं मे तथा कण्ठं रुद्राणी स्वाहयान्विता ।
ह्रदयं भैरवी विद्या पातु षोडश सुस्वरा ॥१२॥

द्वौ बाहू पातु सर्वत्र महालक्ष्मीः प्रधानिका ।
सर्वमन्त्रस्वरुपं मे चोदरं पीठनायिका ॥१३॥

पार्श्वयुग्मं तथा पातु कुमारी वाग्भवात्मिका ।
कैशोरी कटिदेशं मे मायाबीजस्वरुपिणी ॥१४॥

जङ्वायुग्मं जयन्ती मे योगिनी कुल्लुकायुता ।
सर्वाङमम्बिकादेवी पातु मन्त्रार्थगामिनी ॥१५॥

केशाग्रं कमलादेवी नासाग्रं विन्ध्यवासिनी ।
चिबुकं चण्डिका देवी कुमारी पातु मे सदा ॥१६॥

ह्रदयं ललिता देवी पृष्ठं पर्वतवासिनी ।
त्रिशक्तिः षोडशी देवी लिङुं गुह्यं सदावतु ॥१७॥

श्मशाने चाम्बिका देवी गङागर्भे च वैष्णवी ।
शून्यागारे पञ्चमुद्रा मन्त्रयन्त्रप्रकाशिनी ॥१८॥

चतुष्पथे तथा पातु मामेव वज्रधारिणी ।
शवासनगता चण्डा मुण्डमालाविभूषिता ॥१९॥

पातु माने कलिङे च वैखरी शक्तिरुपिणी ।
वने पातु महाबाला महारण्ये रणप्रिया ॥२०॥

महाजले तडागे च शत्रुमध्ये सरस्वती ।
महाकाशपथे पृथ्वी मां शीतला सदा ॥२१॥

रणमध्ये राजलक्ष्मीः कुमारी कुलकामिनी ।
अर्द्धनारीश्वरा पातु मम पादतलं मही ॥२२॥

नवलक्षमहाविद्या कुमारी रुपधारिणी ।
कोटिसूर्यप्रतीकाशा चन्द्रकोटिसुशीतला ॥२३॥

पातु मां वरदा वाणी वटुकेश्वरकामिनी ।
इति ते कथितं नाथ कवचं परमाद‌भुतम् ॥२४॥

कुमार्याः कुलदायिन्याः पञ्चतत्त्वर्थपारग ।
यो जपेत् पञ्चतत्त्वेन स्तोत्रेण कवचेन च ॥२५॥

आकाशगामिनी सिद्धिर्भवेत्तस्य न संशयः ॥२६॥

वज्रदेही भवेत् क्षिप्रं कवचस्य प्रपाठतः ।
सर्वसिद्धीश्वरो योगी ज्ञानी भवति यः पठेत् ॥२७॥

विवादे व्यवहारे च सङ्‌ग्रामे कुलमण्डले ।
महापथे श्मशाने च योगसिद्धो भवेत् स च ॥२८॥

पठित्वा जयमाप्नोति सत्यं सत्यं कुलेश्वर ।
वशीकरणकवचं सर्वत्र जयदं शुभम् ॥२९॥

पुण्यव्रती पठेन्नित्यं यतिश्रीमान्भवेद् ध्रुवम् ।
सिद्धविद्या कुमारी च ददाति सिद्धिमुत्तमाम् ॥३०॥

पठेद्यः श्रृणुयाद्वापि स भवेत्कल्पपादपः ।
भक्तिं मुक्तिं तुष्टिं पुष्टिं राजलक्ष्मीं सुसम्पदाम् ॥३१॥

प्राप्नोति साधकश्रेष्ठी धारयित्वा जपेद्यदि ।
असाध्यं साधयोद्विद्वान् पठित्वा कवचं शुभम् ॥३२॥

धनिनाञ्च महासौख्यधर्म्मार्थकाममोक्षदम् ।
यो वशी दिवसे नित्यं कुमारीं पूजयेन्निशि ॥३३॥

उपचारविशेषण त्रैलोक्यं वशमानयेत् ।
पललेनासवेनापि मत्स्येन मुद्रया सह ॥३४॥

नानाभक्ष्येण भोज्येन गन्धद्रव्येण साधकः ।
माल्येन स्वर्णरजतालङ्कारेण सुचैलकैः ॥३५॥

पूजयित्वा जपित्वा च तर्पयित्वा वराननाम् ।
यज्ञदानपस्याभिः प्रयोगण महेश्वर ॥३६॥

स्तुत्वा कुमारीकवचं यः पठेदेकभावतः ।
तस्य सिद्धिर्भवेत् क्षिप्रं राजराजेश्वरो भवेत् ॥३७॥

वाञ्छार्थफलमाप्नोति यद्यन्मनसि वर्तते ।
भूर्जपत्रे लिखित्वा स कवच धारयेद् ह्रदि ॥३८॥

शनिमङुलवारे च नवम्यामष्टमीदिने ।
चतुर्दश्यां पौर्णमास्यां कृष्णपक्षे विशेषतः ॥३९॥

लिखित्वा धारयेद् विद्वान् उत्तरभिमुखो भवन् ।
महापातकयुक्तो हि मुक्तः स्यात् सर्वपातकैः ॥४०॥

योषिद्वामभुजे धृत्वा सर्वकल्याणमालभेत् ।
बहुपुत्रान्विता कान्ता सर्वसम्पत्तिसंयुता ॥४१॥

तथाश्रीपुरुषश्रेष्ठो दक्षिणे धारयेद् भुजे ।
ऐहिके दिव्यदेहः स्यात् पञ्चाननसमप्रभः ॥४२॥

शिवलोके परे याति वायुवेगी निरामयः ।
सूर्यमण्डलमाभेद्य परं लोकमवाप्नुयात् ॥४३॥

लोकानामतिसौख्यदं भयहरं श्रीपादभक्तिप्रदं
मोक्षार्थं कवचं शुभं प्रपठतामानन्दसिन्धूद्भवम् ।
पार्थानां कलिकालघोरकलुषध्वंसैकहेतुं जयं
ये नाम प्रपठन्ति धर्ममतुलं मोक्षं व्रजन्ति क्षणात् ॥४४॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रेद्दीपने कुमार्युपचर्याविन्यासे कुमारीकवचोल्लासे सिद्धामन्त्रप्रकरणे दिव्यभावनिर्णय नवमः पटलः ॥९॥

N/A

References : N/A
Last Updated : April 08, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP