श्रृणु नाथ प्रवक्ष्यामि कुमारीतर्पणादिकम् ॥४०॥

यासां तर्पणमात्रेण कुलसिद्धिर्भवेद् ध्रुवम् ।
कुलबालां मूलपद्मस्थितां कामविहारिणीम् ॥४१॥

शतधा मूलमन्त्रेण तर्पयामि तव प्रिये ।
मूलाधारमहातेजो जटामण्डलमण्डिताम् ॥४२॥

सन्ध्यादेवीं तर्पयामि कामबीजेन मे शुभे ।
मूलपङ्कयोगाङी कुमारीं श्रीसरस्वतीम् ॥४३॥

तर्पयामि कुलद्रव्यैस्तव सन्तोषहेतुना ।
चक्रे मूलाधारपद्मे त्रिमूर्तिबालनायिकाम् ॥४४॥

सर्वकल्याणदां देवीं तर्पयामि परामृतैः ।
स्वाधिष्ठाने महापद्मे षड्‌दलान्तःप्रकाशिनीम् ॥४५॥

श्रीबीजेन तर्पयामि भोगमोक्षाय केवलम् ।
स्वाधिष्ठानकुलोल्लास विष्णुसङ्केतगामिनीम् ॥४६॥

कालिकां निजबीजेन तर्पयामि कुलामृतैः ।
स्वाधिष्ठानाख्यपद्मस्थां महाजोमयीं शिवाम् ॥४७॥

सूर्यगां शीर्षमधुना तर्पयामि कुलेश्वरीम् ।
मणिपूरब्धिमध्ये तु मनोहरकलेवराम् ॥४८॥

उमादेवीं तर्पयामि मायाबीजेन पार्वतीम् ।
मणिपूराम्भोजमध्ये त्रैलोक्यपरिपूजिताम् ॥४९॥

मालिनीं मलचित्तस्य सद्बुद्धिं तर्पयाम्यहम् ।
मणिपूरस्थितां रौद्रीं परमानन्दवर्धिनीम् ॥५०॥

आकाशगामिनीं देवीं कुब्जिका तर्पयाम्यहम् ।
तर्पयामि महादेवीं महासाधनतत्पराम् ॥५१॥

योगिनीं कालसन्दर्भां तर्पयामि कुलाननाम् ।
शक्तिमन्त्रप्रदां रौद्रीं लोलजिहवासमाकुलाम् ॥५२॥

अपराजितां महादेवीं तर्पयामि कुलेश्वरीम् ।
महाकौलप्रियां सिद्धां रुद्रलोकसुखप्रदाम् ॥५३॥

रुद्राणीं रौद्रकिरणां तर्पयामि वधूप्रियाम् ।
षोडशस्वरसंसिद्धिं महारौरवशिनीम् ॥५४॥

महामद्यपानिचित्तां भैरवीं तर्पयाम्यहम् ।
त्रैलोक्यवरदां देवीं श्रीबीजमालयावृताम् ॥५५॥

महालक्ष्मीं भवैश्वर्यदायिनीं तर्पयाम्यहम् ।
लोकानां हितकर्त्राञ्च हिताहितजनप्रियाम् ॥५६॥

तर्पयामि रमाबीजां पीठाद्यां पीठनायिकाम् ।
जयन्तीं वेदवेदाङुमातरं सूर्यमातरम् ॥५७॥

तर्पयामि सुधाभिश्च क्षेत्रज्ञां माययावृताम् ।
तर्पयामि कुलानन्दपरमां परमाननाम् ॥५८॥

तर्पयाम्यम्बिकादेवीं मायालक्ष्मीह्रदिस्थिताम् ॥५९॥

सर्वासां चरणद्वयाम्बुजतनुं चैतन्यविद्यावतीं
सौख्यार्थं शुभषोडशस्वरयुतां श्रीषोडशीसङकुलाम् ।
आनन्दार्णवपद्मरागखचिते सिंहासने शोभिते
नित्यं तत् परितर्ययामि सकलं श्वेताब्जमध्यासने ॥६०॥

ये नित्यं प्रपठन्ति चारुसफलस्तोत्रार्द्धसन्तर्पणं
विद्यादाननिदानमोक्षपरमां मायामयं यान्ति ते ।
नश्यन्ति क्षितिमण्डलेश्वरगणाः सर्वाविपत्कारका
राजानं वशयन्ति योगसकलं नित्या भवन्ति क्षणात् ॥६१॥

तर्पणात्मकमोक्षाख्यं पठन्ति यदि मानुषाः ।
अष्टैश्वर्ययुतो भूत्वा वत्सरात्तां प्रपश्यति ॥६२॥

महायोगी भवेन्नाथ मासादभ्यासतः प्रभो ।
त्रैलोक्यं क्षोभयेत्क्षिप्रं वाञ्छाफलमवाप्नुयात् ॥६३॥

भूमध्ये राजराजेशो लभते वरमङुलम् ।
शत्रुनाशे तथोच्चाटे बन्धने व्याधिसङ्कटे ॥६४॥

चातुरङे तथा घोरे भये दूरस्य प्रेषणे ।
महायुद्धे नरेन्द्राणा पठित्वा सिद्धिमाप्नुयात् ॥६५॥

यः पठेदेकभावेन सन्तर्पणफलं लभेत् ।
पूजासाफल्यमाप्नोति कुमारीस्तोत्रपाठतः ॥६६॥

यो न कुर्यात्कुमार्यर्चां स्तोत्रञ्च नित्यमङुलम् ।
स भवेत् पाशवः कल्पो मृत्युस्तस्य पदे पदे ॥६७॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने कुमार्युपचर्याविलासे सिद्धमन्त्रप्रकरण दिव्यभावनिर्णये अष्टमः पटलः ॥८॥

N/A

References : N/A
Last Updated : April 08, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP