पञ्चमः पटलः - मन्त्रसंस्कारार्थे महा-अकथहचक्रम्

मन्त्रादिदोषादिनिर्णयः


महाकथहचक्रार्थं सर्वचक्रोत्तमोत्तमम् ।
यस्य विचारमात्रेण कामरुपी भवेन्नरः ॥१॥

मन्त्रसंस्कारार्थे महा-अकथहचक्रम्
ततः प्रकारं वीराणां नाथः त्वं क्रमशः श्रृणु ।
चतुरस्त्रे लिखेत् वर्णांश्चतुःकोष्ठसमन्विते ॥२॥

चतुःकोष्ठे चतुःकोष्ठे चतुश्चतुर्गृहान्वितम् ।
मन्दिरं षोडशं प्रोक्तं सर्वकामार्थसिद्धिदम् ॥३॥

चतुरस्त्र लिखेत्कोष्ठं चतुःकोष्ठसमन्वितम् ।
पुनश्चतुष्कं तत्रापि लिखेद्धीमान् क्रमेण तु ॥४॥

सर्वेषु गृहमध्येषु प्रादक्षिण्यक्रमेण तु ।
अकारदिक्षकारान्तं लिखित्वा गणयेत्ततः ॥५॥

चन्द्रमग्निं रुद्रवर्णं नवमं युगलं तथा ।
वेदमर्कं दशरसं वसुं षोडशमेव च ॥६॥

चतुर्दशं भौतिकञ्च सप्तपञ्चदशेति च ।
वहनीन्दुकोष्ठगं वर्णं सङ्केताङ्कैः मयोदितम् ॥७॥

एतदङ्कस्थितं वर्णं गणयेत्तदन्तरम् ।
नामाद्यक्षरमारभ्य यावन्मन्त्रदिमाक्षरम् ॥८॥

चतुर्भिः कोष्ठैरेकैकमिति कोष्ठचतुष्टयम् ।
पुनः कोष्ठागकोष्ठेषु सत्यतो नाम्न आदितः ॥९॥

सिद्धः साध्यः सुसिद्धोऽरिः क्रमशो गणयेत्सुधीः ।
सिद्धः सिद्धयति कालेन साध्यस्तु जपहोमतः ॥१०॥

सुसिद्धोऽग्रहाज्ज्ञानी शत्रुर्हन्ति स्वमानुषम् ।
सिद्धार्णो बान्धवः प्रोक्तः साध्यः सेवक उच्यते ॥११॥

सिद्धकोष्ठस्थिता वर्णा बान्धवाः सर्वकामदाः ।
जपेन बहुसिद्धिः स्यात् सेवकोऽधिकसेवया ॥१२॥

पुष्णाति पोषकोऽभीष्टो घातको नाशयेद्‍ ध्रुवम् ।
सिद्धः सिद्धो यथोक्तेन द्विगुणः सिद्धसाधकः ॥१३॥

सिद्धः सुसिद्धोद्‌र्ध्वजपात् सिद्धारिर्हन्ति बान्ध्वान् ।
साध्यः सिद्धो द्वगुनकः साध्ये साध्यो निरर्थकः ॥१४॥

तत्सुसिद्धो द्विगुणजपात् साध्यारिर्हन्ति गोत्रजान् ।
सुसिद्धसिद्धोद्‌र्ध्वजपात्तत्साध्यो द्विगुणाधिकात् ॥१५॥

तत्सुसिद्धो ग्रहादेव सुसिद्धारिः स्वगोत्रहा ।
अरिः सिद्धः सुतान् हन्यादरिसाध्यस्तु कन्यकाः ॥१६॥

तत्सुसिद्धिस्तु पत्नीघ्नस्तदरिर्हन्ति गोत्रजान् ।
यदि वैरिमनोर्हस्तस्थितः स्यात् साधको भुवि ॥१७॥

तदन्ते रक्षणार्थं हि कुर्यादेवं क्रियादिकम् ।
तत्प्रकारं महावीर श्रृणुष्व गिरिजापते ॥१८॥

वटपत्रे लिखित्वारिमन्त्रं स्त्रोतसि निक्षिपेत् ।
एवं मन्त्रविमुक्तः स्यान्नमाज्ञावशहेतुना ॥१९॥

पुनः प्रकारं विप्रस्तु गवां क्षीरे मुदान्वितः ।
द्रोणमिते जपेन्मन्त्रमष्टोत्तरसमन्वितम् ॥२०॥

पीत्वा क्षीरं मनोमध्ये ध्यात्वा मन्त्रं समुच्चरन् ।
सत्न्यजन्नीरमध्ये तु वैरिमन्त्रप्रमुक्तये ॥२१॥

पुनः प्रकारं वक्ष्यामि त्रिरात्रमेकवासरम् ।
उपोष्य विधिनानेन पूजां कृत्वा शनौ कुजे ॥२२॥

सहस्त्रं वा शतं वापि अष्टोत्तरसमन्वितम् ।
जपित्वा सन्त्यजेन्मन्त्रं क्षीरसागरमण्डले ॥२३॥

अथवा तद्‌गुरोः स्थाने चान्यस्थाने च वा पुनः ।
विचार्य मन्त्रवर्णञ्च गृहीत्वा मोक्षमाप्नुयात् ॥२४॥

स्वप्ने यदि महामन्त्रं प्राप्नोति साधकोत्तमः ।
तदा सिद्धिवाप्नोति सत्यं सत्यं कुलेश्वर ॥२५॥

तन्मन्त्रं कौलिके नाथ गुरोर्यत्नेन सङ्‌ग्रही ।
यदा भवति सिद्धिः स्यात्तत्क्षणान्नात्र संशयः ॥२६॥

अरिं वा देवदेवेश यदि विग्राहयेन्मनुम् ।
अन्यमन्त्रं विचार्यैव विष्णोश्चैव शिवस्य च ॥२७॥

शक्तिमन्त्रं यदि रिपुं तदा एवं प्रकारम् ।
आदावन्ते च मध्ये च ॐ वौषट्‌ स्वाहयान्वितम् ॥२८॥

कृत्वा जप्त्वा महासिद्धि कामरुपस्थितमिव ।
प्राप्नोति नात्र सन्देहो ममाज्ञा वरवर्णिनी ॥२९॥

N/A

References : N/A
Last Updated : April 08, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP