तृतीयः पटलः - वर्णानां देवत्वादेवत्वगणविचारः

दीक्षायां सर्वचक्रानुष्ठानम्


अकारद्वयमश्विन्यां देवतागणसम्भवाः ।
इकारं भरणी सत्यां कृत्स्नमुस्वरकृत्तिका ॥४५॥

राक्षसी कृत्तिका भूमौ सर्वविध्नविनाशिनी ।
नासिकागण्डमन्त्रञ्च रोहिणीशवरुपिणी ॥४६॥

ओष्ठमध्ये मृगशिरा देवता परिकीर्तिता ।
अधरान्तमार्द्रया च मानुषं सर्वलक्षणम् ॥४७॥

दन्तयुग्मं पुनर्वस्वाच्छादितं मानुषं प्रियम् ।
कः पुष्या देवता ज्ञेया खगाश्लेषा च राक्षसी ॥४८॥

मघावक्षे घङान्ता च तथा च पूर्वफाल्गुनी ।
छजोत्तरा - फल्गुनी च मनुष्याः परिकीर्तिताः ॥४९॥

झञहस्ता देवगणा टठचित्रा च राक्षसी ।
डस्वाती देवरमणी विशाखा ढणराक्षसी ॥५०॥

तथदानराधया च शोभिता देवनायिका ।
ध ज्येष्ठा राक्षसी ज्ञेया मूलानपफराक्षसी ॥५१॥

पूर्वाषाढा मानुसानी बकाराक्षयमालिनी ।
भोत्तरषाढ्या मर्त्यो मकारः श्रवणः मतः ॥५२॥

धनिष्ठा यररक्षः स्तीलस्था शतभिषा तथा ।
वशपूर्वभाद्रपदा मनुजाः परिकीर्तिताः ॥५३॥

तथोत्तराभाद्रपदा मानुषी - मङुलोद‌भवा ।
अं अः ळक्षरेवती च देवकन्याः प्रकीर्तिताः ॥५४॥

स्वजातौ परमा प्रीतिर्मध्यमा भिन्नजातिषु ।
रक्षोमानुषयोर्नाशी वैरं दानवदेवयोः ॥५५॥

जनसम्पत् विपत् क्षेमप्रत्यरिः साधको वधः ।
मित्रं परमामित्रञ्च गणयेच्च पुनः पुनः ॥५६॥

वर्जयेज्जन्मनक्षत्रं तृतीयं पञ्चसप्तकम् ।
षडष्टनवभद्राणि युगञ्च युग्मकं तथा ॥५७॥

यदीह निजनक्षत्रं न जानति द्विजोत्तमः ।
नामाद्यक्षरसम्भूतं स्वतारविरोधकम् ॥५८॥

विनीय गणयेन्मन्त्री शुभाशुभविचारवान् ।
प्रादक्षिण्येन गणयेन् साधकाद्यक्षरात् सुधीः ॥५९॥

इत्येतत् कथितं नाथ ममात्मा पुरुषेश्वर ।
कुलाकुलमान्ताख्यं ताराचक्रं मनोर्गुणम् ॥६०॥

तारामंन्त्र प्रदीपाभं रत्नभाण्डस्थितामृतम् ।
एतद्विचारे महतीं सिद्धिमाप्नोति मानवः ॥६१॥

N/A

References : N/A
Last Updated : April 07, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP