प्रथमः पटलः - विविध साधनानि २

आनंदभैरव आणि आनंदभैरवी यांच्यातील संवाद म्हणजेच रूद्रयामल, यात कुण्डलिनीला महाशक्ति मानले आहे. हा तंत्रशास्त्रातील अद्‍भूत ग्रंथ आहे.


कृत्वा देवीसाधनञ्च कृत्वाहिसाधनं ततः ।
नक्षत्रविद्यापटलं कालीपटलमेव च ॥२१॥

श्मशानकालिकादेवीसाधनं भूतसाधनम् ।
रतिक्रीडासाधनञ्च सुन्दरीसाधनं तथा ॥२२॥

महामालासाधनञ्च महामायादिसाधनम् ।
भद्रकालीसाधनञ्च नीलासाधनमेव च ॥२३॥

भुवनेशीसाधनञ्च दुर्गासाधनमेव च ।
वाराहीगारुडीचान्द्रीसाधनं परमाद्‌भुत्तम्  ॥२४॥

ब्रह्माणीसाधनं पश्चाद्‌  हंसीसाधनमुत्तमम् ।
माहेश्वरीसाधनञ्च कौमारीसाधनं तथा ॥२५॥

वैष्णवीसाधनं धात्रीधनदारतिसाधनम् ।
पञ्चाभ्राबलिपूर्णास्या नारसिंहीसुसाधनम्  ॥२६॥

कालिन्दी रुक्मिणीविद्याराधाविद्यादिसाधनम् ।
गोपीश्वरीपद्‌मनेत्रापद्‌मालादिसाधनम्  ॥२७॥

मुण्डमलासाधनञ्च भृङासाधनं ततः ।
सकलाकर्षणीविद्याकपालिन्यादिसाधनम् ॥२८॥

गुह्यकालीसाधनञ्च बँगलामुखीसाधनम् ।
महाबालासाधनञ्च कलावत्यादिसाधनम्  ॥२९॥

कुलजाकलिकाकक्षाकुक्कुटीसाधनं महत्।
चिञ्चादेवीसाधञ्च शाङ्करीगूढसाधनम्  ॥३०॥

प्रफुल्लाब्जमुखीविद्याकाकिनीसाधनं ततः ।
कुब्जिकासाधनं नित्यासरस्वत्यादिसाधनम्  ॥३१॥

भूर्लेखाशशिमुकुटा - उग्रकाल्यादिसाधनम् ।
मणिद्वीपेश्वरीधात्रीसाधनं यक्षसाधनम्  ॥३२॥

केतकेक्मलाकान्तिप्रदाभेद्यादिसाधनम् ।
वागीश्वरीमहाविद्या अन्नपूर्णादिसाधनम् ॥३३॥

वज्रदण्डारक्तमयीमन्वारीसाधनं तथा ।
हस्तिनीहस्तिकर्णाद्यामातङीसाधनं ततः ॥३४॥

परानन्दानमयीसाधनं गतिसाधनम् ।
कामेश्वरीमहालज्जाज्वलिनीसाधनं वसोः ॥३५॥

गौरीवेतालकङ्कालीवासवीसाधनं तथा ।
चन्द्रास्यासूर्यकिरणाटन्तीसाधनं ततः ॥३६॥

किङिनी पावनीविद्या अवधूतेश्वरीति च ।
एतासां सिद्धविद्यानां साधनाद्रुद एव सः ॥३७॥

अलकाकलियुगस्थाशक्तिटङ्कारसाधनम् ।
हरिणीमोहिनीक्षिप्रातृष्यादिसाधनं तथा ॥३८॥

अट्टहासाघोर्नादामहामेघादिसाधनम् ।
वल्लरीकैरविण्यादिसाधनं परमाद्‌भुतम ॥३९॥

रङ्किणीसाधनं पश्चाद्‌ नन्दकन्यादिसाधनम् ।
मन्दिरासाधनं कात्यायनीसाधनमेव च ॥४०॥

N/A

References : N/A
Last Updated : April 06, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP