मंत्रः - आत्मदेहरक्षणप्रयोगः

उपासना विभागातील मंत्र सिद्ध केल्यास त्याची प्रचिती लगेचच मिळते , या विभागात उपासनेसाठीचे मंत्र आहेत .


श्रीगणेशाय नमः ।

अथ आत्मदेहरक्षणार्थ प्रयोगः ॐ नमो भगवते महानृसिंहाय सिंहाय सिंहमुखाय विकटाय वज्रन्तनखाय मां रक्ष रक्ष ममशरीरं नखशिखापर्यन्तं रक्ष रक्ष कुरु कुरु मदीयं शरीरं वज्राङगम् । कुरु कुरु परयन्त्रपरमन्त्रपरतन्त्राणां क्षिणु क्षिणु खड्‍गादिधनुर्बाणाग्निबाणभुशुण्डि आदि शस्त्राणां इंद्रवज्रादि ब्रह्मस्त्राणां स्तम्भय स्तम्भय ।

जलाग्निमध्ये रक्ष गृहमध्ये ग्राममध्ये नगरमध्ये वनमध्ये रनमध्ये स्मशानमध्ये रक्ष रक्ष ।

राजद्वारे राजसभामध्ये रक्ष रक्ष कुरु ।

कुरु भूतप्रेत पिशाचदेवदानवयक्षकिन्नरराक्षसब्रह्मराक्षसडाकिनीशाकिनीमौंजियादि अविधं प्रेतानां भस्मं कुरु कुरु ।

भोः अत्रत्यं गिरौ सिंहीसिंहमुखीज्वलज्वला जिव्हे करालवदने मां रक्ष रक्ष ।

मम शरीरं वज्रमयं कुरु कुरु दशादिशां बन्ध बन्ध वज्रकोटं कुरु कुरु ।

आत्मचक्रं भ्रमावर्तं सर्वत्रं रक्ष रक्ष सर्वभयं नाशय नाशय । व्याघ्रसर्पवराहचोरादीन् बन्धय बन्धय ।

पिशाचश्वानदूतान् कीलय कीलय हुं हुं हुं फट् । इति प्रयोगः ।

N/A

References : N/A
Last Updated : March 25, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP