श्रीनृसिंहार्चनपद्धतिः - पद्धतिः ७

उपासना विभागातील मंत्र सिद्ध केल्यास त्याची प्रचिती लगेचच मिळते.


सामान्यर्घोदकं गृहीत्वा ॥ गुह्यातिगुह्यगोप्ता त्वं गृहाणास्मत्कृंत जपम् ॥
सिद्धिर्भवतु मे देव त्वत्प्रसादात्वयि स्थितिः ॥
इति देवदक्षिण-हस्ते जपं समर्प्य ॥
देवतां नीराजयेत् ॥ यथा ॥
स्वर्णादि पात्रे गन्धोदकेनाष्टदलं विलिख्याष्टदलेषु कर्णिकायां चन्दनागरुकाकारनरान्नवदीपारं संस्थाप्य ॥
तदनन्तरं अक्षताः विकीर्य ॥
श्रीं र्‍हीं ग्लूं र्‍हीं स्लूं म्लूं क्लूं न्लूं र्‍हीं इति नवरत्नेनैश्वर्यायै नमः
इति रत्नेश्वरांगं गन्धादिभिः सम्पूज्य अन्तर्बहिस्तेजसोरैक्यं विभाव्यं मूलेन मस्तकं पात्रं त्रिवारं उधृत्य ॥
समस्तचक्रचक्रस्थयुत श्रीपरमेश्वर ॥ आरतिक्यमिंद देव विलोकय जगद्रुरो ॥
इत्यामस्तकं श्रीनृसिंह नीराज्य आर्तिका पठेत् ॥ यथा ॥
जयदेव जयदेव जय नरहरिमूर्ते लक्ष्मीजाने मामवनिगभस्तुमिमूर्ते जयदेव जयदेव ॥
गुर्गुशब्द कृत्वा सोष्णं विश्वसताम् ॥ स्तम्भादाविर्भूतं भक्तां क्रोधवताम् ॥
हिरण्यकशिपोर्जठरं नखरैर्दारयतां दंष्ट्राभीषणवक्त्रो जिव्हां चालयताम् ॥१॥
जयदेव. क्रोधज्वलनज्वालातापित लोकस्त्वं प्रल्हादास्फुरणे ह्यमलसिहेतुस्त्वम् ॥
निजरिपुवरभटजीवरहरणे कालस्त्वम् ॥ सनकादिकमुनिचित्ते परमध्येयस्त्वम् ॥२॥
जयदेव. दृष्ट्‍वा रुपं तावकममरैतिभीतं श्रुत्वोग्रोरावते फणिनाधश्चलितम् ॥
क्षुब्धः सिंधुः शैलेरतिभीतायापतितम् ॥ गोविन्दात्मजसुखदं श्रवणे तवचरितम् ॥३॥
जयदेव. इति नीरांजनं विधाय ॥ अंगुलीभिर्द्दष्टिमूर्ताय जयजय नरहरेति शब्दमुच्चैर्ब्रूयात् ॥
ततः यज्ञेन यज्ञामिति मन्त्रपुष्पांजलिं दत्त्वा ॥ प्रदक्षिणा नमस्कारान्विधाय ॥
सहस्त्र नामादिभिः स्वेष्टदेवतां स्तुत्वोच्छिष्टभागिनं पूजये ॥ यथा ॥
ईशान्यां त्रिकोणचतुरस्त्र मण्डलं विलिख्य ॥
तत्र विष्वक्सेनं ध्यात्वा इष्टदेवतानिर्माल्यगन्धादिभिः सम्पूज्य ॥
ॐ लेह्यचोष्यान्नपानाद्यै ताम्बूलं स्त्रग्विलेपनम् ॥ निर्माल्यभोजने तुभ्यं ददामि श्री शिवाज्ञया ॥
इति नैवेद्यांशं पृथक्पात्रे दद्यादित्युच्छिष्टभाक्पूजनम् ॥
ततः गुरुप्रसादात्संपूज्येदं दत्वा स्वयं स्वीकृत्य परमानन्दनिर्भरः ॥
सामान्यर्घ्यमुधृत्य देवोपरि भ्रामयित्वा इति पूर्वप्राणबुद्धिधर्माधिकारतो
जाग्रत्स्वप्नसुषुप्त्यावस्था सुमनसा वाचा हस्ताभ्यामुदरेण शिस्ना यस्मृतं यदुक्तं तत्सर्वं ब्रह्मर्पणम् भवतु स्वाहा ॥
मामदीयं सकलं हरये ॐ तत्सदिति सामान्यर्घ्योदकमुत्सृजेत् इति ब्रह्मार्पण्‍ ॥
इति देवस्य चरनाविन्दे समर्प्य जलम् ॥ किंचित् अवाशिष्टं जलं वामहस्तेनादाय ॥
तत्र पूजावशिष्टं गन्धमालोड्य तेनात्मानांसामायिकांश्च प्रोक्षयित्वा मूले
देवपुष्पांजलिं दत्वा परिवारदेवताः देवाडे लीना विभाव्य ॥
ॐ गच्छ देव परं स्थानं परात्परसुरेश्वर ॥ यत्र ब्रह्मादयो देवा संविदुः सुखमासनम् ॥
इत्युच्चार्य गुरुपदिष्टमार्गेण खेचर्यो निर्माल्य पुष्पाघ्राणयोगेन सहस्त्रदलं प्राप्य तेजोमय ॥
श्री नृसिंह ध्यायेत् ॥ ह्रत्कमले स्थापयेत् इति देवता विसर्जनम् ॥
ततः गुरुं ब्राह्मणांश्च गन्धादिभिः सम्पूज्य तेभ्यः तीर्थप्रसादं दत्वानन्तरं स्वयं गृहीत्वा यथासुखं विहरेत् ॥
अस्य पुरुषश्चरणं षष्ठिसहस्त्रोत्तर लक्षत्रयं अध्वकमलिका पुष्पैर्होमः ॥
एवं श्रीनृसिंहमभ्यर्चानन्तरं स्वोक्तमार्गेण कुटुम्बभरणार्थ योगक्षेमोपायं
कृत्वानन्तरं मध्यान्हस्नानादि वैश्वदेवान्तं निर्वृत्य यथाशक्त्या ब्राह्मणसुवासिनीः संभोज्य ततः स्वयं भुंजीत ॥
ततः नृसिंहपुराणादि अथवा रामायणादि श्रुत्वा सन्धाहोमच निर्वृत्य
नृसिंहदेवतांस्मरणानपूर्वकं शुद्धशय्यायां शयीत ॥
एवं यः पूजयेत् भक्तया त्रिकालां भक्तितो हरिम् ॥
वौरिभिः पीड्यते नैव हरिस्तं रक्षति स्वयम् ॥१॥
त्रिकालार्चनादि अशक्तौ द्विः सकृद्वार्चयेत् ॥
तत्राप्यशक्तौ जयन्त्यादि संक्रान्त्याद्यखिलपर्वस्याखिलैरुपचारैः पूजयेत् ।
उत्तमानित्यपूजात्यक्षपूजा च मध्यमा ॥ अधमा मासपूजा च मासादूर्ध्वं पशुर्भवेत् इतिकुलसमुद्रोक्तिः ॥
विस्तारेण अलम् ॥ उत्तरानन्दनाथानां पदपंकजसेवनम् ॥ रचिता स्वप्रकाशेन नृसिंहार्चनपद्धतिः ॥
रोड्योपनाम्ना जनार्दनभट्टस्यात्मजेन व्यंकतेशेन लिखितम् ॥
श्री लक्ष्मीनृसिंहो जयाति ॥ शम् ॥ श्रीरस्तु ॥ शम् ॥

N/A

References : N/A
Last Updated : March 24, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP