ग्रहलाघव - पंचांगचंद्रग्रहण

ज्योतिषशास्त्राविना हिंदू धर्मियांचे कार्य एक क्षणसुद्धा चालू शकत नाही .


मासाः स्वार्ध्द्ययुतास्तिथेर्दिनाद्यं तावत्यो घटिकाश्च माससंघात् ‍ ॥

त्र्यंशाः सहितं द्वत्रययाभ्यां चक्रघ्नाक्षनवाङ्ग्वर्गयुक्तम् ‍ ॥१॥

खं सप्ताष्टयमश्च चक्रनिघ्ना नागाम्भोघिघटीयुता भशुध्दाः ॥

द्वाभ्यां घूर्जटिभिर्विनिघ्नमासैर्युक्ताभध्रुवको भपूर्वकः स्यात् ‍ ॥२॥

स्वर्गाः शरा नव च चक्रहताद्विनिघ्नमासान्विता द्वित्द्दृतमासायुता घटिषु ॥

पिण्डो भवेद्ध्युगकुभिः खचरैः समेतास्तष्टो गजाश्विभिरिदं भवतीह चक्रम् ‍ ॥३॥

शिवदशवसुषट्‍काब्ध्यश्विनाड्योऽश्विभात्स्वंखगुणशरनघाङ्काशेशदिग्दिङ्नवाष्टौ ॥

रसगुणखमिनर्क्षादादितेयाद्दणं स्युर्द्वियुगरसगजाङ्काशेश्वरा वैश्वतः स्वम् ‍ ॥४॥

वेदन्घेष्टतिथिर्युतार्कभागा योज्या भध्रुवनाडिकासु तत्स्यात ॥

सूर्यर्क्ष विगतं ततोऽर्कजाख्यनाडीहीनयुतं स्फुटं भवेत्तत् ‍ ॥५॥

पिण्डे युक्ततिथौ तदाद्यमनुषु स्वं शेषपिण्डेष्वृणं विश्वेन्दोश्व शरा दशार्कयमयो : पञ्चेन्दवस्त्रीशयो : ॥

गोचन्द्रा दशवेदयोर्यमयमा : पञ्चाङ्कयो : स्युर्जिना : षडूवस्वोश्व नगे तु तत्त्वघटिक : शक्रे च खं पिण्डजा : ॥६॥

वारेषु तिथिर्देया हेया नाडीषु जायते मध्या ॥

रविजापिण्डफलाभ्यां सुसंस्कृता स्पष्टतां याति ॥७॥

स्याद्धं केवलयोस्तिथिधुवभयोर्योगे तिथेर्नाडिका युक्ता व्यङुलद्विनिघ्नतिथिना व्यस्तार्कजासंसस्कृता : ॥

नाडीभिर्ध्रुवभस्य चेन्न वियुतास्तद्धीनष्ष्टन्विता : सैकं भं घटिका वियत्षडधिका : षष्टयूनिता व्येकभम् ‍ ॥८॥

सूर्यभेद्नुभयुअतिर्भवेद्युतिस्तदूघटी विवरमत्र नाडिका : ॥

चेद्दयुभेऽल्पघटिकास्तदा सकुर्योगकोऽस्य घटिका : खषट‌‌च्युता : ॥९॥

चक्राहता : सप्त यमौ खबाणा मासाहता : खं क्षितिरब्धिरामा : ॥

भाद्यानयो : संयुतिरर्कशुद्धा भांशैर्युता शुक्लगते तम : स्यात् ‌ ॥१०॥

वेदघ्नगोत्द्दविभुक्तधिष्ण्यं तिथ्यन्तजोऽर्को गृहपूर्वक : स : ॥

राहूनित : पर्वणि तद्धुजांशा : मन्वल्पकाश्वेद्‌ग्रहसंभव : स्यात् ‍ ॥११॥

पिण्डनाड्यन्तरांघ्र्यूनयुक्ता इना : स्वर्गपिण्डाद्रिपिण्डान ‍ क्रमाद्विर्जिता :॥

व्यग्विनाद्दोर्लवै : स्वार्धयुक्ता भवेच्छन्नमिन्दो रविच्छन्नकाद्युक्तवत् ‍ ॥१२॥

वित्र्यंशेशा : पिण्डनाड्यन्तरस्य षष्ठोनाढ्या : स्वर्गापिण्डद्रिपिण्डात ‌‍ ॥

ग्लौबिम्बं स्यात्तद्बदुर्वी प्रभास्यात्रिघ्नस्याक्षांशोनयुक्तानि भानि ॥१३॥

वारादिके भू : कुगुणा : खबाणा : पिण्डे द्बंय भे द्वयमीशनाड्य : ॥

क्षेप्या : क्रमेण प्रतिमासमत्र राहौ युगाङ्का : कलिका वियोज्या : ॥१४॥

N/A

References : N/A
Last Updated : February 23, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP