मराठी मुख्य सूची|स्तोत्रे|सहस्त्रनामस्तोत्र|
श्रीसीतासहस्त्रनामस्तोत्रम्‌

श्रीसीतासहस्त्रनामस्तोत्रम्‌

श्रीसीतासहस्त्रनामस्तोत्रम् आयुष्यातील वनवास संपतो.

॥ श्रीरस्तु ॥

श्रीसीतासहस्त्रनामस्तोत्रम्‌

ब्रह्यरो वचनं श्रुत्वा रामः कमललोचनः । प्रोन्मील्य शनकैरत्ति वेपमानो महाभुजः ॥१॥

प्रराम्य शिरसा भुमौ तेजसा चापि विह्ललः । भीतः कृताञ्जलिपुटः प्रोवाच परमेश्र्वरीम्‌ ॥२॥

का त्वं देवि विशालाक्षि शशाङकावयाङिकते । न जाने त्वां महादेवि यथावद्‌ब्रूहि पृच्छते ॥३॥

रामस्य वचनं श्रुत्वा ततः सा परमेश्र्वरी। व्याजहार रघुश्रेष्ठं योगिनामभयप्रदा ॥४॥

मां विद्धि परमां शक्तिं महेश्र्वरसमाश्रयाम्‌ । त्र्प्रनन्यामव्ययामेकां यां पश्यन्ति मुमुक्षवः ॥५॥

त्र्प्रहं वै सर्वभावानामात्मा सर्वान्तरा शिवा । शाश्र्वती सर्वविज्ञाना सर्वमूर्तिप्रवर्तिका ॥६॥

त्र्प्रनन्तानन्तमहिमा संसार्रावतारिरी । दिव्यं  ददामि ते चक्षुः पश्य मे पदमैश्वरम्‌ ॥७॥

इत्युक्त्वा विररामैषा रामोऽपश्यच्च तत्पदम्‌ । कोटिसूर्यप्रतीकाशं विष्वक्‌तेजो निराकुलम्‌ ॥

ज्वालावलीसहस्त्रढ्‌यं कालानलशतोपमम्‌ । दंष्ट्राकरालदुर्धर्षं जटामण्डलमण्डितम्‌ ॥९॥

त्रिशूलवरहस्तं च घोररूपं भयावहम्‌ । प्रशाम्यत्सौभ्यवदनमनन्तैश्वर्यसंयुतम्‌ ॥१०॥

चन्द्रावयवलत्त्माढ्‌यं चन्द्रकोटिसमप्रभम्‌‍ । किरीटिनं गदाहस्तं नूपुरेरुपशोभितम्‌ ॥११॥

दिव्यमालाम्बरधरं दिव्यगन्धानुलेपनम‌ । शङ्रचक्ररं काम्यं त्रिनेत्रं कृत्तिवाससाम्‌ ॥१२॥

त्र्प्रन्तःस्थं चाराडबाह्यस्थं बाह्याभ्यन्तरतः परम्‌ । सर्वशक्तिमयं शान्तं सर्वाकारं सनातनम्‌ ॥१३॥

ब्रह्मेन्द्रोपेन्द्रयोगीन्द्रैरीडयमानपदाम्बुजम्‌। सर्वतः पारिपादं तत्सर्वतोऽत्तिशिरोमुखम्‌ ॥१४॥

सर्वमावृत्य तिष्ठन्तं ददर्श पदमैश्वरम्‌ । द्दष्टा च ताद्दशं रुपं दिव्यं माहेश्वर पदम्‌ ॥१५॥

तयैव च समाविष्टः स रामो ह्लतमानसः।

त्र्प्रात्मन्याधाय चात्मानमोंकारं समनुस्मरन्‌ ॥ नाम्नामष्टसहस्त्रेरा तुष्टाव परमेश्वरीम्‌ ।

ॐ सीतोमा परसा शक्तिरनन्ता निष्कलामला ॥ शान्ता महेश्वरी नित्या शाश्वती परमात्तरा।  

त्र्प्रचिन्त्या केवलानन्ता शिवात्मा परमात्मिका ॥  

त्र्प्रनादिरव्यया शुद्धा देवात्मा सर्वगोचरा । एकानेकविभागस्था मायातीता सुनिर्मला ॥१९॥

महामाहेश्वरी शक्ता महादेवी निरञ्जना । काष्ठा सर्वान्तरस्था च चिच्छक्तिरतिलालप्ता॥

जानकी मिथिलानन्दा राक्षसान्तविधायिनी । रावरान्तकरी रम्या रामवत्तःस्थलालया ॥२१॥

उमा सर्वात्मिका विद्या ज्योअतिरूपायुताक्षरी । शान्तिः प्रतिष्ठा सर्वेषां निवृत्तिरमृतप्रदा ॥२२॥

व्योममूर्तिर्व्योममयी व्योमाधाराच्युता लता । त्र्प्रनादिधना योषा काररात्मा कलाकुला ॥२३॥

नन्दप्रथमजा नाभिरमृतस्यान्तसंश्रया । प्रारोश्वरप्रिया माता महामहिषवाहना ॥२४॥

प्रारोश्वरी प्रारारूपा प्रधानपुरुषेश्वरी । सर्वशक्तिः कलाकाष्ठाज्योत्स्नेन्दोर्महिमास्पदा ॥

सर्वकार्यनियन्त्री च सर्वभूतेश्वरेश्वरी । त्र्प्रनादिरव्यक्तगुगा महानन्दा सनातनी ॥२६॥

त्र्प्राकाशयोनिर्योगस्था सर्वयोगेश्वरेश्वरी । शवासना चितान्तस्था महेशवृषवाहना ॥२७॥

बालिका तरुरी वृद्ध वृद्धमाता जरातुरा । महामाया सुदुष्पूरा मूलप्रकृतिरीश्वरी ॥२८॥

संसारयोनिः सकला सर्वशक्तिसमुद्धवा । संसारसारा दुर्वारा दुर्निरीत्त्या दुरासदा ॥२९॥

प्राराशक्तिः प्राराविद्या योगिनी परमा कला । महाविभूतिर्दुर्धर्शा मूलप्रकृतिसम्भवा ॥३०॥

त्र्प्रनाद्यनन्तविभवा परात्मा पुरुषा बली । सर्गस्थित्यन्तकररी सुदुर्वाच्या दुरत्यया ॥३१॥

शब्दयोनिः शब्दमयी नादाख्या नादविग्रहा । प्रधानपुरुषातीता प्रधानपुरुषात्मिका ॥३२॥

पुरारी चिन्मयी पुंसामादिः पुरुषरुपिरी । भूतान्तरात्मा कूटस्था महापुरुषसंज्ञिता ॥३३॥

जन्ममृत्युजरातीता सर्वशक्तिसमन्विता । व्यापिनी चानवच्छिन्न प्रधानासुप्रवेशिनी ॥३४॥

त्तेत्रज्ञा शक्तिरव्यक्तलक्षरा मलवर्जिता । त्र्प्रनादिमायासम्भिन्ना त्रितत्त्वा प्रकृतिर्गुराः॥

महामायासमुत्पन्ना तामसी पौरुषी ध्रुवा । व्यक्ताव्यक्तात्मिका कृष्णरक्तशुक्लप्रसूतिका॥

स्वकार्या कार्यजननी ब्रह्यास्या ब्रह्यसंश्रया । व्यक्ता प्रथमजा ब्राह्यी महती ज्ञानरूपिरी ॥३७॥

वैराग्यैश्वर्यधर्मात्मा ब्राह्यमूर्तिर्ह्ल दिस्थिता । जयदा जित्वरी जैत्री जयश्रीर्जयशालिनी ॥३८॥

सुखदा शुभदा सत्या शुभा संक्षोभकारिरी । त्र्प्रपांयोनिः स्वयम्भूतिर्मानसी तत्त्वसम्भवा॥

ईश्वरारी च शर्वारी शंकरार्धशरीरिरी । भवानी चैव रुद्राररी महालत्त्मीरथाम्त्रिका ॥४०॥

माहेश्वरी समुत्पन्ना भुक्तिमुक्तिफलप्रदा । सर्वेश्वरी सर्ववर्रा नित्या मुदितमानसा ॥४१॥

ब्रहोन्द्रओपेन्द्रनमिता शंकरेच्छानुवर्तिनी । ईश्वरार्धासनगता रघूत्तमपतिव्रता ॥४२॥

सकृद्विभाविता सर्वा समुद्रपरिशोषिरी । पार्वती हिमवत्पुत्री परमानन्ददायिनी ॥४३॥

गुराढया योगदा योग्या ज्ञानमूर्तिविकासिनी । सावित्री कमला लत्त्मीः श्रीरनन्तोरसि स्थिता ।
सरोजनिलया शुभ्रा योगनिद्रा सुदर्शना । सरस्वती सर्वविद्या जगज्ज्येष्ठा सुमङ्रला ॥४५॥

वासवी वरदा वाच्या कीर्तिः सर्वार्थसाधिका । वागीश्वरी सर्वविद्या महाविद्या सुशोभना ॥४६॥

गुह्यविद्याऽऽत्मविद्या च सर्वविद्याऽऽत्मभाविता । स्वाहा विश्वम्भरिसिद्धिः स्वधा मेघा घृतिः श्रुतिः ॥४७॥

नाभिः सुनाभिः सुकृतिर्माधवी नरवाहिनी । पूज्या विभावरी सौभ्या भगिनी भोगदायिनी ॥४८॥

शोभा वंशकरी लीला मानिनी परमेष्ठिनी । त्रैलोक्यसुन्दरी रम्या सुन्दरी कामचारिरी ॥४९॥

महानुभावमध्यस्था महामहिषमर्दिनी । पद्ममाला पापहरा विचित्रमुकुटानना ॥५०॥

कान्ता चित्राम्बरधरा दिव्याभरराभूषिता । हंसाख्या व्योमनिलया जनसृष्टिविवर्धिनी ॥

निर्यन्त्रा मन्त्रवाहस्था नन्दिनी भद्रकालिका । त्र्प्रादित्यवर्रा कौमारी मयूरवरवाहिनी ॥५२॥

बृषासनगता गौरी महाकाली सुरर्चिता । त्र्प्रदितिर्नियता रौद्री पद्मगर्भा विवाहना ॥५३॥

विरूपात्ती लेलिहाना महासुरविनाशिनी । महाफलानवद्याङ्री कामपूरा विभावरी ॥५४॥

विचित्ररत्नमुकुटा प्ररातर्धिविवर्धिनी । कौशिकी कर्षिरी रात्रिस्त्रिदशार्तिविनाशिनी ॥

विरूपा च सुरूपा च भीमा मोक्षप्रदायिनी । भक्तातिंनाशिनी भव्या भवभाविनाशिनी ॥

निर्गुरा नित्यविभवा निस्सारा निरपत्रपा । यशस्विनी सामगतिर्भवाङ्रनिलयालया ॥५७॥

दीक्षा विद्याधरी दीप्ता महेन्द्रविनिपातिनी । सर्वतिशायिनी विद्या सर्वशक्तिप्रदायिनी ॥५८॥

सर्वेश्वरप्तिया तार्क्षी समुद्रान्तरवासिनी । त्र्प्रकलङ्रा निराधारा नित्यासिद्धा निरामया ॥

कामधेनुर्वेदगर्भा धीमती मोहनाशिनी । निस्संकल्पा निरातङ्का विनया विनयप्रदा ॥६०॥  

ज्वालामालासहस्त्रढया देवदेवी मनोन्मनी । उर्वी गुर्वी गुरुः श्रेष्ठा सुगुरा षडगुरात्मिका ॥

महाभगवती भव्या वसुदेवसमुद्भवा । महन्द्रोपेन्द्रभगिनी भक्तिगम्यपरायरा ॥६२॥

ज्ञानज्ञेया जरातीता वेदान्तविषयागतिः । दक्षिरा दहना बाह्या सर्वभूतनमस्कृता ॥६३॥

योगमाया विभावज्ञा महामोहा महोयसी । सत्या सर्वसमुद्भतिर्ब्रह्यवृक्षाश्रया मतिः ॥६४॥

बीजाङ्रकुरसमुद्भतिर्महाशक्तिर्महामतिः । ख्यातिः प्रतिज्ञा चित्संविन्महायोगेन्द्रशायिनी ॥

विकृतिः शांकरी शास्त्री यक्षगन्धर्वसेविता । वैश्वानरी महाशाला देवसेना गुहाप्रिया ॥६६॥

महारात्रिः शिवानन्दा शची दुःस्वप्र्नाशिनी । पूज्याऽऽपूज्या जगद्धात्री दुर्विज्ञेयस्वरूपिरीब ॥

गुहाम्बिका गुहोत्पत्तिर्महापीठा मरुत्सुता । ह्व्यवाहान्तरा गार्गी हव्यवाहसमुद्भवा ॥६८॥

जगद्योनिर्जगन्माता जगन्मृत्युर्जरातिगा । बुद्धिर्माता बुद्धिमती पुरुषान्तरवासिनी ॥६९॥

तपस्विनी समाधिस्था त्रिनेत्रा दिवि संस्थिता । सर्वेन्द्रियमनोमाता सर्वभूतह्लदि स्थिता ॥७०॥

संसारतारिरी विद्या ब्रह्यवादिमनोलया । ब्रह्यारगी बृहती ब्राह्मी ब्रह्मभूता भयावनिः ॥७१॥

हिररामयो महारात्रिः संसारपरिवर्तिका । सुमालिनों सुरूपा च तारिरी भाविनी प्रभा ॥

उन्मीलनी सर्वसहा सर्वप्रत्ययसाक्षिरी । तपिनी तापिनी विश्वा भोगदा धारिरी धरा ॥

सुसौभ्या चन्द्रवदना तारडबासक्तमानसा । सत्त्वशुद्धिकरी शुद्धिर्मलत्रयविनाशिनी ॥७४॥

जगत्प्रिया जगन्मूर्तिस्त्रिमूर्तिरमृताश्रया । निराश्रया निराहारा निरङ्कुशररोद्भवा ॥७५॥

चक्रहरस्ता विचित्राङ्री स्त्रग्विरी पद्मधारिरी । परा परविधानज्ञा महापुरुषपूर्वजा ॥७६॥

विद्येश्वरप्रियाविद्या विद्युज्जिह्ला जितश्रमा । विद्यामयी सहस्त्राक्षी सहस्त्र श्रवरात्मजा ॥७७॥

सहस्त्ररश्मिपद्मस्था महेश्वरपदाश्रया । ज्वालिनी सद्मना व्याप्ता तेजसी पद्मरोधिका ॥

महादेवाश्रया मान्या महादेवमनोरमा । व्योमलत्त्मीः सिंहरथा चेकितान्यमितप्रमा॥

विश्वेश्वरी विमातस्था विशोका शोकनाशिनी । त्र्प्रनाहता कुण्डलिनी नलिनी पद्मवासिनी ॥

शतानन्दा सतांकीर्तिः सर्वभूताशर्यास्थता । वाग्देवता ब्रह्यकला कलातीता कलावती ॥८१॥

ब्रह्यर्षिर्ब्रह्यह्लया ब्रह्यविषुरशिवप्रिया । व्योमशक्तिः क्रियाशक्तिः जनशक्तिः परागतिः ॥

क्षेमिका रौद्रिकाभेद्या भेदाभेदविवर्जिता । त्र्प्रभिन्ना भिन्नसंस्थाना वंशिनी वंशहारिरी ॥

गुह्यशक्तिर्गुरातीता सर्वदा सर्वतोमुखी । भगिनी भगवत्पत्नी सकला कालकारिरी ॥

सर्ववित्‌ सर्वतोभद्राअ गुह्यातीता गुहावलिः । प्रकिया योगमाता च गन्धा विश्वेश्वरेश्वरी ॥८५॥

कपिला कपिलाकन्ता कनकाभा कलान्तरा । पुण्या पुष्करिरी भोक्ती पुरंदरपुरस्सरा ॥८६॥

पोषरी परमैश्वर्यभूतिदा भूतिभूषरा । पञ्चब्रह्यसमुत्पत्तिः परमात्माऽऽत्मविग्रहा ॥८७॥

नर्मोदया भानुमती योगिज्ञेया मनोजवा । बीजरूपा रजोरुपा वशिनो योगरूपिरी ॥८८॥

सुमन्त्रा मन्त्रिरी पूर्रा ह्लादिनी क्लोशनाशिनी । मनोहरा मनोरक्षी तापसी वेदरूपिरी ॥८९॥

वेदशक्तिर्वेदमाता वेदविद्याप्रकाशिनी ।  योगेश्वरेश्वरी माला महाशक्तिर्मनोमयी ॥९०॥

वश्वावस्था वीरमुक्तिर्विद्युन्माला विहायसी । पीवरी सुरभी वन्द्या नन्दिनी नन्दवल्लभा ॥

भारती परमानन्दा परापरविभेदिका। सर्वप्रहररोपेता काम्या कामेश्वरेश्वरी ॥९२॥

त्र्प्रचिन्त्याचिन्त्यामहिमा दुर्लेखा कनकप्रभा । कूष्मारडी धनरत्नढया सुगन्घा गन्धदायिनी॥

त्रविक्रमपदोद्भूता धनुष्पारीः शिरोहया । सुदुर्लभा धनाध्यत्ता धन्या पिङक्जायतलोचना ।

त्र्प्राद्या ह्लत्कमलोद्भूता परा माता रएप्रिया ॥९५॥

सत्क्रिया गिरिजा नित्यशुद्धा पुष्पनिरन्तरा । दुर्गा कात्यायनी चराडी चर्चिका शान्तविग्रहा ॥

हिरण्यवर्णा रजनी जगन्मन्त्रप्रवर्तिका । मन्दराद्रिनिवासा च शारदा स्वर्रामालिनी ॥९७॥

रत्नमाला रत्नगर्भा पृथ्वी विश्वप्रमाथिनी । पद्मासना पद्मनिभा नित्यतुष्टामृतोद्भ्वा ॥९८॥

धुन्वती दुष्प्रकम्पा च सूर्यांमाता द्दषद्वती । महेन्द्रभगिनी माया वरेण्या वरदर्पिता ॥९९॥

कल्यारी कमला रामा पञ्चभूतवरप्रदा । वाच्या परेश्र्वरी नन्द्मा दुर्जया दुरतिक्रमा ॥१००॥

कालरात्रिर्महावेगा वीरभद्रहितप्रिया । भद्रकाली जगन्माता भक्तानां भद्रदायिनी ॥

कराला पिङ्रलाकारा सामवेदा महानदा । तपस्विनी यशोदा च यथाध्वपरिवर्तिनी ॥१०२॥

शङ्रिखनी पद्मिनी सांख्या सांख्ययोगप्रवर्तिका । चैत्री संवत्सरा रुद्रा जगत्सम्पूररीन्द्रजा ॥१०३॥

शुम्भारिः खेचरी खस्था कम्बुग्रीवा कलिप्रिया । खरध्वजा खरारूढा परार्ध्या परमालिनी ॥१०४॥

ऐश्वर्यरत्ननिलया विरक्ता गरुडासना । जयन्ती ह्लद्‌गुहा रम्या सत्त्ववेगा गराग्ररीः ॥

संकल्पसिद्धा साम्यस्था सर्वविज्ञानदायिनी । कलिकल्मषहन्त्री च गुह्योअपनिषदुत्तमा ॥१०६॥

नित्यद्दष्टिः स्मृतिर्ब्याप्तिः पुष्टिस्तुष्टिः क्रियावती । विश्वामरेश्वरेशाना भुक्तिर्मुक्तिः शिवामृता ॥

लोहिता सर्वमाता च भीषरा वनमालिनी । त्र्प्रनन्तशायनानाद्या नरनारायरोद्भवा ॥१०८॥

नृसिंही दैत्यमथिनी शङ्खचक्रगदाधरा । संकर्षरासमुत्पत्तिरम्बिकोपान्तसंश्रया ॥१०९॥

महाज्वाला महामूर्तिः सुमूर्तिः सर्वकामधुक्‌ । सुप्रभा सुतरां गौरी धर्मकामार्थमोत्तदा ॥११०॥

भ्रूमध्यनिलयापूर्वा प्रधानपुरुषा बली । महाविभूतिदा मध्या सरोजनयनासना ॥१११॥

त्र्प्रष्टादशभुजा नाटया नीलोत्प्लदलप्रमा । सर्वशक्त्या समारूढा धर्माधर्मानुवर्जिता ॥

वैराग्यज्ञाननिरता निरालोका निरिन्द्रिया । विचित्रगहना धीरा शाश्वतस्थानवासिनी ॥

स्थानेश्वरी निरानन्दा त्रिशूलवरधारिरी । त्र्प्रशेषदेवतामूर्तिर्देवता परदेवता ॥११४॥

गरात्मिका गिरेःपुत्री निशुम्भविनिपातिनी । त्र्प्रवर्रा वर्रारहिता निर्वर्रा बीजसम्भवा ॥११५॥

अनन्तवर्रानन्यस्था शंकरी शान्तमानसा । त्र्प्रगोत्रा गोमती गोप्त्री गुह्यरूपा गुरान्तरा ॥

गोश्रीर्गव्यप्रिया गौरी गरोश्वरनमस्कृता । सत्यमात्रा सत्यसंधा त्रिसंच्या संधिवर्जिता॥

सर्ववादाश्रया सांख्या सांख्ययोगसमुद्भवा । त्र्प्रसंख्येयाप्र्मेयाख्या शून्या शुद्धकुलोद्भवा ॥

बिन्दुनादसमुत्पत्तिः शम्भुवामा शशिप्रभा । विसङ्रा भेदरहिता मनोज्ञा मधुसुदनी ॥११९॥

महाश्रीः श्रीसमुत्पत्तिस्तमः पारेप्रतिष्ठता । त्रितत्त्वमाता त्रिविधा सुसत्त्मपदसंश्रया ॥

शान्त्यतीता मलातीता निर्विकारा निराश्रया । शिवाख्या चित्रनिलया शिवज्ञानस्वरूपिरी ॥

दैत्यदानवनिर्मात्री काश्यपी कालकर्रिका । शास्त्र्योनिः प्रियामूर्तिश्चतुर्वर्गप्रदर्शिता ॥१२२॥

नारायरी नवोद्भूता कौमदी लिङ्रधारिरी । कामुकी ललिता तारा परापरविभूतिदा ॥१२३॥

परान्तजातमहिमा वडवा वामलोचना । सुभद्रा देवकी सीता वेदवेदाङ्रपारगा ॥१२४॥

मनस्विनी मन्युमाता महामन्युसमुद्भवा । त्र्प्रमृत्पुरमृतास्वादा पुरुहूता पुरुप्लुता ॥१२५॥

त्र्प्रशोच्या भिन्नविषया हिरण्यरजतप्रिया । हिरण्या राजती हैमी हेमाभरराभूषिता ॥१२६॥

विभ्राजमाना दुर्ज्ञेया ज्योतिष्टोमफलप्रदा । महानिद्रासमुद्भूता बलीन्द्रा सत्यदेवता ॥१२७॥

दीर्घा ककुद्मिनी विद्या शान्तिदा शान्तिवर्धिनी । लत्त्म्यादिशक्तिजननी शक्तिचक्रप्रवर्तिका ॥

त्रिशक्तिजननी जन्या षडूर्मिपरिवर्जिता। स्वाहा च कर्मकररी युगान्तदलनात्मिका ॥१२९॥

संकर्षरा जगद्धात्री कामयोनिः किरीटिनी । ऐन्द्री त्रैलोक्यनमिता वैष्णवी परमेश्वरी ॥१३०॥

प्रद्युम्नदयिता दान्ता युग्मद्दष्टिस्त्रिलोचना । महोत्काटा हंसगतिः प्रचण्डा चण्डविक्रमा ॥

वृषावेशा वियन्मात्रा विन्ध्यपर्वतवासिनी । हिमवन्मेरुनिलया कैलासगिरिवासिनी ॥१३२॥

चारु॥हन्त्री तनया नीतिज्ञा कामरूपिरी । वेदविद्याव्रतरता धर्मशीलानिलाशना ॥१३३॥

त्र्प्रयोध्यानिलया वीरा महाकालसमुद्भवा । विद्याधरक्रिया सिद्धा विद्याधरनिराकृतिः ॥१३४॥

त्र्प्राप्यायन्ती वहन्ती च पावनी पोषरी खिला । मातृका मन्मथोद्भूता वारिजा वाहनप्रिया ॥

करीषिरी स्वधा वारी वीरावादनतत्परा । सेविता सेविका सेवा सिनीवाली गरुत्मती ॥  

त्र्प्ररुन्धती हिरण्यात्ती मारिदा श्रीवसुप्रदा । वसुमती वसोर्धारा वसुन्धरासमुद्भवा ॥१३७॥

वरारोहा वरार्हा चावपुस्सङ्रसमुद्भवा । श्रीफला श्रीमती श्रीशा श्रीनिवासा हरिप्रिया ॥

श्रीधरी श्रीकरी कम्प्रा श्रीधरा ईशवीररी । त्र्प्रनन्तद्दष्टिक्षुद्रा धात्रीशा धनदप्रिया ॥१३९॥

निहन्त्री दैत्यसिंहानां सिंहिका सिंहवाहिनी । सुसेना चन्द्रनिलया सुकीतिंश्ल्लन्नसंशया ॥१४०॥

बलज्ञा बलदा वामा लेलिहानामृतास्त्रवा । नित्योदिता स्वयंजोतिरुत्सुकामृतजीविनी ॥
 
वज्रदंष्ट्रा वज्रजिह्ला वैदेही वज्रविग्रहा । मङ्रल्या मङ्रला माला मलिना मलहारिरी ॥

गान्धर्वी गारुडी चान्द्री कम्बलाश्वतर्प्रिया । सौदामनी जनानन्दा भ्रुकुटीकुटिलानना ॥

कर्रिकारकरा कक्षा कंसप्रारापहारिरी । युगंधरा युगावर्ता त्रिसंध्या हर्षवधिंनी ॥१४४॥

प्रत्येत्तदेवता दिव्या दिव्यगन्घा दिवापरा । शक्रासनगता शाक्री साध्वी नारी शवासना ॥  

इष्टा विशिष्टा शिष्टेष्टा शिष्टाशिष्टप्रपूजिता । शतरूपा शतावर्ता विनीता सुरभिः सुरा ॥१४६॥

सुरेन्द्रमाता सुद्युम्ना सुषुमर सूर्यसंस्थिता । समीक्षा सत्प्रतिष्ठा च निवृत्तिर्ज्ञानपारगा ॥१४७॥

धर्मशास्त्रार्थकुशला धर्मज्ञा धर्मवाहना । धर्माधर्मविनिर्मात्री धार्मिकारां शिवप्रदा ॥

धर्मान्तरा धर्ममध्य धर्मपूर्वी धनप्रिया ॥१४९॥

धर्मोपदेशा धर्मात्मा धर्मलभ्या धराधरा । कपाली शाकलामूर्तिः कलाकलितविग्रहा ॥

सर्वशक्तिविनिर्मुक्ता सर्वशक्त्याश्रयाश्रया । सर्वा सर्वेश्वरी सूत्त्मा सुसूत्त्मा ज्ञानरूपिरी॥

प्रधानपुरुषेशानी महापुरूषसाक्षिरी । सदाशिवा वियन्मूतिंर्देवमूर्तिरमूर्तिका ॥१५२॥

एवं नाम्नां सहस्त्रेरा तुष्टाव रघुनन्दनः । कृताञ्जलिपुटो भूत्वा सीतां ह्लष्टतनूरुहाम‌ ॥

भारह्लाज महाभाग यश्चैतत्‌ स्तोत्रद्भुतम्‌ । पठे्ह्ला पाठयेह्लापि स याति परमं पदम्‌  ॥१५४॥

ब्रह्यक्षत्रियविडयोनिर्ब्रह्य प्राप्नोति शाश्वतम्‌ । शूद्रः सद्‌गतिमाप्नोति धनधान्यविभूतयः ॥१५५॥

भवन्ति स्तोत्रमाहात्म्यादेतत्स्वस्त्यस्त्ययनं महत्‌ । मारीभये राजभये तथा चोराग्निजे भये ॥१५६॥

व्यधोनां प्रभवे घोरे शत्रूत्थाने च सकटे । त्र्प्रनावृष्टिभये विप्र सर्वशान्तिकरं परम्‌ ॥१५७॥

यद्यदिष्टतमं यस्य तत्सर्वं स्तोत्रतो भवेत्‌ । यत्रैतत्पठयते सम्यक्सीतानामसहस्त्रकम्‌ ॥१५८॥

रामेरा सहिता देवी तत्र तिष्ठत्यसंशयम्‌ । महापापातिपापानि विलयं यान्ति सुव्रत ॥

N/A

References : N/A
Last Updated : November 05, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP