ग्रहलाघवः - नक्षत्रच्छायाधिकारः

ज्योतिषशास्त्राविना हिंदू धर्मियांचे कार्य एक क्षणसुद्धा चालू शकत नाही .


दास्त्रादष्ट च मूर्च्छना गजगुणा नन्दाब्धयो दृग्रसाः षट्तर्का युगखेचरा रसदिशोऽद्र्य़ाशा नवार्काः क्रमात् ॥

भाग्यादष्टयुगेन्दवोऽक्षतिथयः खात्ययोंऽशा ध्रुवास्त्र्यष्टाब्जा गजागोभुवो रविदृशः सिद्धाश्र्विनः खत्रिदृक् ॥१॥

मूलात्स्युर्द्विजिनाः शराशुगदृशः क्वङ्गाश्र्विनोऽष्टेषुदृग्बाणर्क्षाणि रसाष्टदृङ्नखगुणास्तत्त्वाग्नयोऽश्र्वामराः ॥

खं दत्तायनदृक्क्रियाः स्युरिह च क्षेपोऽक्षभाघ्नोऽकत्दृत्स्वर्णं प्राक्परतोऽन्यथोत्तरशरे ते स्युः स्वदेशे ध्रुवाः ॥२॥

दास्रात् , अष्ट , मूर्छनाः , गजगुणाः , नन्दाब्धयः , दृग्रसाः , षट्तर्काः , युगखेचराः , रसदिशः , अद्र्य़ाशाः , नवार्काः , भाग्यात् , अष्टयुगेन्दवः , अक्षतिथयः , खात्यष्टयः , त्र्यष्टाब्जाः , गजगोभुवः , रविदृशः , सिद्धाश्र्विनः , खत्रिदृक् , मूलात् , द्विजिनाः , तत्त्वाग्नयः , अश्र्वामराः , खम् , (एते ), क्रमात् , अंशाः , ध्रुवाः , (इमे ), दत्तायनदृक्क्रियाः , स्युः , इह , क्षेप , अक्षभाघ्नः , (ततः ), अर्कहृत् , प्राक्परतः , स्वर्णम् , (कार्य्यम् ), उत्तरशरे , अन्यथा , (कार्य्यम् ), ते , स्वदेशे , ध्रुवाः , स्युः ॥१॥२॥

दिक्सूर्य्येष्विषुदिक्छिवाङ्गखनगाभ्रार्काश्र्च विश्र्वे भवास्त्वाष्ट्राद्दौ नगवह्नयः कुयमलाग्नीभाक्षबाणा द्विषट् ॥

कर्णात्रिंशदारित्रयः खजिनभाभ्रं त्वाष्ट्रहस्ताहिभे द्वीशात्षट्सुकभात्रयं शरलवा याम्या उदक्छेषभे ॥३॥

दिक्सूर्य्येंष्विषुदिक्छिवाङ्गखनगाभ्रार्काः , विश्र्वे , भवाः , त्वाष्ट्रात् , च , द्वौ , नगवह्णयः , कुयमलाग्नीभाक्षबाणाः , द्विषट् , कर्णात् , त्रिंशत् , अरित्रयः , खजिनभाभ्रम् , (एते ) शरलवाः , (सन्ति ) त्वाष्ट्रहस्ताहिभे , द्वीशात् , षटूसुकभात् , त्रयम् , याम्याः , शेषभे उदक् ॥३॥

प्रजापतिब्रह्मत्दृदग्न्यस्त्याऽपांवत्सलुब्धध्रुवकांशकाः स्युः ॥

कुषट् षडक्षास्त्रिशरा नभोऽष्टौ त्र्यष्टेन्दवो भूफणिनः क्रमेण ॥४॥

कुषट् , षडक्षाः , त्रिशराः , नभोऽष्टौ , त्र्यष्टेन्दवः , भूफणिनः , क्रमेण , प्रजापतिब्रह्महृदग्न्यगस्त्याऽपांवत्सलुब्धध्रुवकांशकाः , स्युः ॥४॥

नक्षत्रोंके नाम

ध्रुव

शरभाग

अश्विनी

राशि

८अंश

१० उत्तर

भरणी

२१

१२ उत्तर

कृत्तिका

५ उत्तर

रोहिणी

१९

५ दक्षिण

मृगशिर

१०दक्षिण

आर्द्रा

११ दक्षिण

पुनर्वसु

६ उत्तर

पुष्य

१६

० उत्तर

आश्लेषा

१७

७ दक्षिण

मघा

० उत्तर

पूर्वा फाल्गुनी

२८

१२ उत्तर

उ . फाल्गुनी

१३ उत्तर

हस्त

२०

११ दक्षिण

चित्रा

२ दक्षिण

स्वाती

१८

३७ उत्तर

विशाखा

१ दक्षिण

अनुराधा

१४

२ दक्षिण

ज्येष्ठा

२०

३ दक्षिण

मूल

८ दक्षिण

पूर्वाषाढा

१५

५ दक्षिण

उत्तराषाढा

२१

५ दक्षिण

अभिजित ‍

१८

६२ उत्तर

श्रवण

३० उत्तर

घनिष्ठा

१६

३६ उत्तर

शततारका

१०

२०

० उत्तर

पूर्वाभाद्रपदा

१०

२५

२४ उत्तर

उ .भाद्रपदा

११

२७ उत्तर

रेवती

० उत्तर

 

उदयध्रुव

अस्तध्रुव

०रा

३अं

१२क

३०वि

०रा

१२अं

४७क

३०वि

१५

१५

२६

४५

३६

१५

१०

२३

४५

२१

२३

४५

१६

३६

१५

४७

३०

२७

१२

३२

११

१६

१५

४३

४५

३०

५२

३०

१६

१६

२०

२१

१५

१३

३८

४५

२२

१५

४५

२८

४६

१५

११

१३

४५

२५

१६

१५

१४

४३

४५

५७

३०

३०

१६

१५

४३

४५

२८

४५

३१

१५

१४

५७

३०

१३

३०

२१

२६

१५

१८

३३

४५

५०

२८

१०

१७

२३

४५

१२

३६

१५

२३

२३

४५

१८

३६

१५

१८

१७

३०

१७

४२

३०

२०

३७

३०

२९

२२

३०

२९

१३

४५

१०

४६

१५

१०

३०

१०

२०

१०

१३

३०

११

३०

१०

१०

२४

४५

११

१९

५६

१५

तेषां क्रमाद्रोशिखिनः खरामा अष्टौ रसाश्र्वाः शिखिनः खवेदाः ॥

शरांशकाः स्युर्मुनिलुब्ध्ब्धयोस्तु याम्यास्तु सौम्याः परिशेषकाणाम् ॥५॥

गोशिखिनः , खरामाः , अष्टौ , रसाश्र्वाः , शिखिनः , खवेदाः , (इमे ) क्रमात् , तेषाम् , शरांशकाः , स्युः । मुनिलुब्धयोः , तु , याम्याः , परिशेषकाणाम् , तु , सौम्याः ॥५॥

नाम

ध्रुव

शरभाग

प्रजापति

१ .

३९ उत्तर .

ब्रह्महृदय

२६

३० उत्तर

अग्नि

२३ .

८ उत्तर

अगस्त्य

२०

७६ दक्षि .

अपांवत्स

३ उत्तर

लु धक

२१ .

४० दक्षि .

उदयध्रुव

अस्तध्रुव

१ रा

१२अं

१८क .

४५वि .

२रा

१९अं .

४१क .

१५वि

११

४५

१०

५१

१५

१९

१०

२६

५०

२६

१३

३५

३३

४५

२६

१५

१०

१०

५०

निजदेशभवाद् ध्रुवाच्च बाणाच्छाया यंत्रलवादि खेटवत्स्यात् ॥

छायादेरपि चेह रात्रियातं नक्षत्रग्रहयोग उक्तवच्च ॥६॥

निजदेशभवात् , ध्रुवात् , बाणात् , च , छाया , यन्त्रलवादि , खेटवत् , स्यात् । अपि ,——च , इह , छायादेः , रात्रियातम् , (तद्वेदेव स्यात् ) नक्षत्रग्रहयोगः , च , उक्तवत् , (ज्ञेयः ) ॥६॥

अब ग्रहोंका रोहिणीशकटभेद और उसका फल कहते हैं -

गवि नगकुलवे खगोऽस्य चेद्यमादिगिषुः खशरांगुलाधिकः ॥

कभशकटमसौ भिनत्त्यसृक्छनिरुडुपो यदि चेज्जनक्षयः ॥७॥

( यः ), खगः , गवि , नगकुलवे , ( वर्तमानः ) चेत् , अस्य , इषुः , ( च ), यमदिक् , खशरांगुलाधिकः , ( चेत् , तदा ), असौ . कभशकटम् , भिनत्ति , यदि , असृक् शनिः , उडुपः , ( भेदयति ,) चेत् , ( तदा ), जनक्षयः , ( भवति ) ॥७॥

स्वर्भानावदितिभतोऽष्टऋक्षसंस्थे शीतांशुः कभशकटं सदा भिनत्ति ॥

भौमार्क्योः शकटभिदा युगान्तरे स्यात्सेदानीं नहि भवतिदृशि स्वपाते ॥८॥

स्वर्भानौ , अदितिभतः , अष्टऋृक्षसंस्थे , (सति ,) सदा , शीतांशुः , कभशटम् भिनत्ति , भौमार्क्योः , शकटभिदा , युगान्तरे , स्यात् , सा , हि , इदानीम् , ईदृशि , स्वपाते , न , भवति ॥८॥

खमध्यगर्क्षधु्रवतोऽस्फुटं चरं ततो दिनार्द्धान्निजभोदयैस्तनुः ॥

भवेत्तदा लग्नमथो तदङ्गभान्वितार्कमध्ये घटिका निशागताः ॥९॥

खमघ्यगर्क्षध्रुवतः , अस्फुटम् , चरम् , (साध्यम् ), ततः , (साधितात् ), दिनार्द्धात् निजभोदयैः , (साधितः ), तनुः , तदा , लग्नम् , भवेत् , अथो , तदङ्गभान्वितार्कमध्ये , निशागताः , घटिकाः , (स्युः ) ॥९॥

 

दिनाद्ध

लग्न

नाम

घ .

प .

रा .

अं .

क .

वि .

अश्विनी

१५

४९

१३

४४

४६

भरणी

१६

११

५३

३६

कृत्तिका

१६

३७

३४

२०

रोहिणी

१६

४७

१९

४८

१२

मृगशिर

१६

५५

२०

२६

आर्द्रा

१६

५८

११

१९

पुनर्वसु

१६

४७

४८

पुष्य

१६

३६

१४

१६

१८

आश्लेषा

१६

३६

१५

१८

४१

मघा

१६

२१

१८

पूर्वाफा .

१५

१९

५४

१३

उ .फा .

१५

२५

३ ‘

हस्त

१४

५३

चित्रा

१४

१९

१४

स्वाती

१३

१९

१२

विशाखा

१३

१८

१४

११

अनुराधा७१४२ दक्षिण

१३

३५

 

 

दिनाद्ध

लग्न

नाम

घ .

प .

रा .

अं .

क .

वि .

ज्येष्ठा

१३

१२

१०

१०

१७

३०

मूळ

१३

१०

२७

३४

४७

पूर्वाषाढा

१३

११

४३

१२

उ . षाढा

१३

११

२९

१६

२०

अभि .

१३

११

२०

५५

४१

श्रवण

१३

१५

१९

घनिष्ठा

१३

२४

२९

३७

शतता .

१३

१९

१४

पू .भाद्र .

१४

२९

३४

३६

उ .भाद्र .

१४

५१

१८

४०

३१

रेवती

१५

३४

१६

१७

प्रजापति

१६

५५

२६

४३

ब्रह्महृदय

१६

५१

२६

३१

११

अग्नि

१६

५०

२३

४४

३७

अगस्त्य

१६

५६

२९

४२

५०

अपा .त्स

१४

२९

१९

१४

लुब्धक

१६

५६

१९

४१

५६

उद्यद्भध्रुवकः स्वदेशजोऽस्तं वा प्राप्नुवतः सषडूग्रहः ।

स्यात्तत्कालविलग्नकं ततः प्राग्वत्स्युघ्रटिका निशागताः ॥१

स्वदेशजः , उद्यद्भध्रुवकः , वा , अस्तम् , प्राप्नुवतः , सषड्ग्रहः , (ध्रुवकः ,) तत्कालविलग्नकम् , स्यात् , ततः , प्राग्वत् , निशागताः , घटिकाः , स्युः ॥१

इति नैजदेशपलभावशतो ह्युदयं खमध्यमथवाऽस्तमयम् ॥

व्रजदश्र्विभादिषु सुखार्थमिह स्थिरलग्नकानि विदधीत सुधीः ॥११॥

इति , नैजदेशपलभावशतः , हि , व्रजदश्र्विभादिषु , उदयम् , अथवा , खमघ्यम् , अस्तम् , (गच्छतः , नक्षत्रस्य ) सुधीः , सुखार्थम् , स्थिरलग्नकानि , विदघीत ॥११॥

इति श्रीगणकवर्यपण्डितगणेशदैवज्ञकृतौ ग्रहलाघवाख्यकरणग्रन्थे पश्र्चिमोत्तरदेशीयमुरादाबादवास्तव्य -काशीस्थराजकीयविद्यालयप्रधानाध्यापकपण्डितस्वामिराममिश्रशास्त्रिसांनिध्याधिगतविद्येन भारद्वाजगोत्रोत्पन्नगौडवंशावतंसश्रीयुत भोलानाथात्मजेन पण्डितरामस्वरूपशर्म्मणा कृतया सान्घयभाषाटीकया सहितो नक्षत्रच्छायाधिकारः समाप्तिमितः ॥११॥

N/A

References : N/A
Last Updated : October 24, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP