वास्तुशांतिः - अध्याय ८

वास्तुशांति पूजा म्हणजे फक्त वास्तुपुरूषाची पूजाच नसून वास्तु बांधताना नकळत घडलेल्या पापांचे प्रायश्चित्त .


इतिप्रार्थ्यहस्तौपादौप्रक्षाल्यासनेउपविश्याचम्यार्घ्यदानंकुर्यात ॐ पूज्योसित्रिषुलोकेषु यज्ञरक्षार्थहेतवे ।

त्वद्विनाचनसिध्यंतियज्ञदानान्यनेकशः ॥१॥

अयोनेभगवन्भर्गललाटस्वेदसंभव ।

गृहाणार्घ्यंमयादत्तं वास्तोस्वामिन्नमोऽस्तुते ॥२॥

इत्यर्घ्यंदत्त्वा ।

मंत्रहीनं क्रियाहीनं भक्तिश्रध्दासमन्वितम ।

यत्पूजितंमयादेवपरिपूर्णंतदस्तुमे ॥१॥

नमस्तेवास्तुदेवेशसर्वविघ्नहरोभव ।

शांतिंकुरुसुखंदेहिसर्वान्कामान्प्रयच्छमे ॥२॥

इतिप्रणमेत। अथहोमः। तत्रतावत ।

आचार्योब्रह्मोपवेशनादिसमिध्दोमांतं कुशकण्डिकाकर्मसमाप्यपायसचरुंश्रपयित्वाआज्यभागांते कुंडदक्षिणतोय जमानउपविश्यजलमादाय ।

ॐ अस्मिनवास्तुशांतिकर्मणि इदंहविःसूर्यादिग्रहेभ्य ईश्वराद्यधिदेवताभ्योऽग्न्यादिप्रत्यधिदेवताभ्योगणेशादिपंचलोकपालेभ्य इन्द्रादिदिक्पालेभ्यः शिख्यादिपिलिपिच्छांताभ्यस्त्रिपंचाशद्वास्तुदेवताभ्यः शेषेणस्विष्टकृदादिपूर्वोत्तरांगदेवताभ्यश्चनममयथादैवतमस्त्वितिद्रव्यत्यागंकुर्यात ॥

तताअचार्यादयः सूर्यादिनवग्रहेभ्यः क्रमेणपूर्वोक्तार्कादिसमिच्चरुति लाज्यद्रव्यैरष्टाष्टसंख्ययाहुत्वा ॥

तेनैवद्रव्येणाधिप्रत्यधिदेवताभ्यश्चतुश्चतुःसंख्याहुत्वा विनायकादिदिक्पाल्लन्तेभ्यश्चपलाशोदुंबरान्यतमसमिच्चरुतिला ज्यद्रव्येणद्विद्विसंख्ययाजुहुयुः ।

ततोवास्तुदेवानांहोमः ।

तावत आज्याहुतयः ।

ॐ इहरतिरिहरमघ्वामेहघृतिरिह स्वधृतिः स्वाहा इदमग्नये० ।

ॐ उपसृजंधरुणंमात्रे धरुणोमातरं धयन ॥

रायस्पोषमस्मासु दीधरत्स्वाहा इदमग्नये० ।

ततः शिख्यादिभ्यः प्रणवादिस्वाहांतैस्तत्तदावाहनोक्तवैदिकैर्मंत्रैर्वानाममंत्रैः प्रत्येकमष्टाविंशतिर्वाष्टावाहुतीः समित्तिलपायसैर्जुहुयात ।

अत्रसमिध औदुंबरस्यमुख्याः ।

तदभावे अश्वत्थदीनामपि सर्वाः समिधोमधुघृतक्षीरैर्युक्ताहोतव्याः ।

तिलाः कृष्णा एव ।

पयोगोरेव ।

ॐ शिखिनेस्वाहा १ इदंशिखिनेनमम । २८।८।

ॐ पर्ज्जन्यायस्वाहा २ इदं पर्जन्यायनमम २८।८।

ॐ जयंतायस्वाहा ३ इदं जयंतायनमम ॥ २८।८।

ॐ कुलिशायुधायस्वाहा ४ इदं० २८।८।

ॐ सूर्याय स्वाहा ५ इदं २८।८।

ॐ सत्यायस्वाहाइदं० ६ ॐ भृशायस्वाहाइदं० ७ ॐ आकाशायस्वाहाइदं० ८ ॐ वायवेस्वाहाइदं० ॥९॥

ॐ पूष्णेस्वाहाइदं० १० ॐ वितथायस्वाहाइदं० ११ ॐ गृहक्षतायस्वाहाइदं० १२ ॐ यमायस्वाहाइदं० १३ ॐ गन्धर्वायस्वाहाइदं० १४ ॐ भृंगराजायस्वाहाइदं० १५ ॐ मृगायस्वाहाइदं० १६ ॐ पितृभ्यःस्वाहाइदं० १७ ॐ दौवारिकायस्वाहाइदं० १८ ॐ सुग्रीवायस्वाहाइदं० १९ ॐ पुष्पदंतायस्वाहाइदं० २० ॐ वरुणायस्वाहाइदं० २१ ॐ असुरायस्वाहाइदं० २२ ॐ शोकायस्वांहाइदं० २३ ॐ पापायस्वाहाइदं० २४ ॐ रोगायस्वाहाइदं० २५ ॐ अहयेस्वाहाइदं० २६ ॐ मुख्यायस्वाहाइदं० २७ ॐ भल्लाटायस्वाहाइदं० २८ ॐ सोमायस्वाहाइदं० २९ ॐ सर्पायस्वाहाइदं० ३० ॐ अदितयेस्वाहाइदं० ३१ ॐ दितयेस्वाहाइदं ३२ ॐ अद्भयःस्वाहाइदं० ३३ ॐ सावित्रायस्वाहाइदं० ३४ ॐ जयायस्वाहाइदं० ३५ ॐ रुद्रायस्वाहाइदं० ३६ ॐ अर्यम्णेस्वाहाइदं० ३७ ॐ सवित्रेस्वाहाइदं० ३८ ॐ विवस्वतेस्वाहाइदं० ३९ ॐ विबुधाधिपायस्वाहाइदं० ४० ॐ मित्राय स्वाहा इदं० ४१ ॐ राजयक्ष्मणे स्वाहा इदं० ४२ ॐ पृथ्वीधरायस्वाहाइदं० ४३ ॐ अपवत्सायस्वाहाइदं० ४४ ॐ ब्रह्मणेस्वाहा ४५ इदंब्रह्मणे २८।८।

ॐ चरक्यैस्वाहाइदं० १ ॐ विदार्यैस्वाहाइदं० २ ॐ पूतनायैस्वाहाइदं० ३ ॐ पापराक्षस्यैस्वाहाइदं० ४ स्कंदायस्वाहाइदं० ५ ॐ अर्यम्णेस्वाहाइदं० ६ ॐ जृंभकायस्वाहाइदं० ७ ॐ पिलिपिच्छायस्वाहाइदं० ८ ॐ गणेशायस्वाहाइदं० ९ ॐ दुर्गायैस्वाहाइदं० १० ॐ वातायस्वाहाइदं० ११ ॐ बिभत्सायस्वाहाइदं० १२ ॐ उग्रसेनायस्वाहाइदं० १३ ॐ डामरायस्वाहाइदं० १४ ॐ महाकालायस्वाहाइदं० १५ अश्विभ्यांस्वाहाइदं० १६ ॐ इंद्रायस्वाहाइदं० १७ ॐ अग्नयेस्वाहाइदं० १८ ॐ यमायस्वाहाइदं० १९ ॐ निऋतेस्वाहाइदं० २० ॐ वरुणायस्वाहाइदं० २१ ॐ वायवेस्वाहाइदं० २२ ॐ कुबेरायस्वाहाइदं० २३ ॐ ईशानायस्वाहाइदं० २४ ॐ रुद्रायस्वाहाइदं० २५ ॐ भूम्यैस्वाहाइदं० २६ तताहस्तेजलमादायानेनहोमेनशिख्यादयोवास्तुदेवताः प्रीयंतामित्युसृजेत ।

अथप्रधानवास्तुहोमः ॥

तत्रवास्तोष्पतयेतैरेवसमित्तिलपायसाज्यैरष्टोत्तरशत माहुतीर्जुहुयात ।

चतुर्भिर्मंत्रैस्तत्रैकैकेनमंत्रेणसप्तविंशतिराहुतयएवमष्टोत्तरशतम ।

तद्यथा वास्तोष्पते इतिचतुर्णांवसिष्ठ ऋषिर्वास्तोष्पतिर्देवता ।

त्रयाणां त्रिष्टुपछंदोंत्यस्यगायत्रीछंदोहोमेविनियोगः ।

ॐ वास्तोष्पतेप्प्रतिजानीह्यस्मान्त्स्वावेशोऽअनमीवोभवानः ॥

यत्त्वेमहेप्प्रतितन्नोजुषस्वशन्नोभवद्विपदेशं चतुष्पदेस्वाहा इदं वास्तोष्पतयेनमम ।१।२७॥

ॐ वास्तोष्पते प्प्रतरणोनऽएधिगय स्फानोगोभिरश्वेभिरिन्दो ॥

अजरासस्तेसख्येस्यामपितेवपुत्रान्प्रतितन्नोजुष स्वशन्नोभवद्विपदे शञ्चतुष्पदे स्वाहा इदं वास्तोष्पतये २।२७॥

ॐ वास्तोष्पतेशग्मयासर्ठसदातेसक्षीमहिरण्वयागातुमत्या ॥

पाहिक्षेमऽउतयोगेवरन्नोयूयंपातः स्वस्तिभिः सदानः स्वाहा इदं वास्तोष्पतये ३।२७।

ॐ अमीवहावास्तोष्पते विश्वारूपाण्याविशन ॥

सुखासुशेवऽएधिनः स्वाहा इदं वास्तोष्पतये ४।२७।१०८॥

ततः स्थालीपाकेनषडाहुतयः ॥

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP