वास्तुशांतिः - अध्याय ४

वास्तुशांति पूजा म्हणजे फक्त वास्तुपुरूषाची पूजाच नसून वास्तु बांधताना नकळत घडलेल्या पापांचे प्रायश्चित्त .


ततोमंडलस्यबाह्ये ईशानादिकोणेषु क्रमेण चरकीं १ विदारीं २ पूतनां ३ पापराक्षसींच ४ स्थापयेत ॥

तद्यथा ईशान्यांधूम्रवर्णां चरकीम ।

ॐ ईशावास्यमिदर्ठ संर्वंयत्किंचजगत्यांजगत ।

तेनत्यक्तेनभुंजीथामागृंधःकस्य स्विध्दनम ।

ॐ भूर्भुवः स्वर्भो चरकि इहागच्छ इहतिष्ठ ।

ॐ चरक्यैनमः ॥१॥

आग्नेय्यांरक्तवर्णां विदारीं० ॐ अग्निंदूतंपुरोदधेहव्यवाहमुपब्रुवे ।

देवाँ २ ॥ऽआसादयादिह ।

ॐ भू० भो० विदारि इहा० ॐ विदार्य्यैनमः ॥२॥

नैऋत्यां पीतहरितवर्णांपूतनां० ।

ॐ नमः स्त्रुत्यायचपथ्यायचनमः कात्यायचनीप्यायचनमः कुल्यायचसरस्यायच नमोनादेयायच वैशंतायच ॥

ॐ भू० भोः पूतने इहा० ॐ पूतनायैनमः ॥३॥

वायव्ये कृष्णवर्णांपापराक्षसीं० ॐ वायव्यैर्वाव्यान्याप्नोतिसतेनद्रोणकलशम कुंभीभ्यामम्भृणौसुतेस्थालीभिःस्थालीराप्नोति ॐ भूर्भुवःस्वर्भोः पापराक्षसिइहा० ॐ पापराक्षस्यैनमः ॥४॥

ततः पूर्वेरक्तवर्णस्कंदम ।

ॐ यत्रबाणाःसंपतंतिकुमाराविशिखाइव ॥

तन्नऽइन्द्रोबृहस्पतिरदितिः शम्मंयच्छतुविश्वाहाशर्म्मयच्छतु ॥

ॐ भूर्भुवःस्वर्भोःस्कंद स्कंदायनमः ॥१॥

दक्षिणे कृष्णवर्णम अर्यमणं बृहस्पतिमिन्द्रंदानायचोदय वाचंविष्णु सरस्वती सवितारञ्चवाजिनर्ठ स्वाहा।

ॐ भू०र्भुवःस्वर्भोअर्यमन्निहा० अर्यम्णेनमः ॥२॥

पश्चिमेरक्तवर्णं जृंभकं० ।

ॐ सरोभ्योधैवरमुपस्थावराभ्योदाशंवैशन्ताभ्योवैन्दं नलाभ्यः शौष्कलंपारायमार्गारमवाराय कैवर्तंततीर्थेभ्याअन्दंविषमेभ्योमैनाल स्वनेभ्यःपर्णकं गुहाभ्यः किरात सानुभ्योजम्भकंपर्वतेभ्यः किम्पुरुषम ।

ॐ भूर्भुवःस्वर्भोजृंभक इहा० ॐ जृंभकायनमः ॥३॥

उत्तरे पीतवर्णंपिलिपिच्छं० ॐ कास्विदासीत्पूर्व्वचितिः किर्ठस्विदासीबृद्वयः ॥

कास्विदासीप्पिलिप्पिला कास्विदासीत्पिशङ्गिला ।

ॐ भूर्भुवःस्वर्भोः पिलिपिच्छ इहागच्छ इहतिष्ठ ॐ पिलिपिच्छायनमः ॥४॥

पुनःपूर्वादिदिक्षु ॐ भूर्भुवः स्वर्भोदुर्गे इहा० ॐ दुगायनमः ॥२॥

पश्चिमे० ॐ भूर्भुवः स्वर्भोवायो इहा० ॐ वायवेनमः ॥३॥

उत्तरे ॐ भूर्भुवः स्वर्भोः बिभत्स इहा० ॐ बिभत्सायनमः ॥४॥

पुनः पूर्वे ।ॐ भू० उग्रसेन इहा० ॐ उग्रसेनायनमः ॥१॥

दक्षिणे ॐ भू० डामर इहा० ॐ डामरायनमः ॥२॥

पश्चिमे भू० महाकाल इहा० ॐ महाकालायनमः ॥३॥

उत्तरे ॐ भूर्भुवः स्वर्भो अश्विनौ इहागच्छतम० ॐ अश्विभ्यांनमः ॥४॥

पुनः पूर्वाद्यष्टदिक्षु ।

पूर्वे ॐ भूर्भुवः स्वर्भोइंद्र इहागच्छ इहतिष्ठ ॐ इंद्रायनमः ॥१॥

आग्नेय्यां० ॐ भूर्भुवः स्वर्भो अग्ने इहा० ॐ अग्न्ये नमः ॥२॥

दक्षिणे भू० यम इहा० ॐ यमाय नमः ॥३॥

निऋतौ ॐ भू० निऋते इहा० ॐ निऋतये नमः ॥४॥

पश्चिमे ॐ भूर्भुवःस्वर्भोवरुण इहा० ॐ वरुणायनमः ॥५॥

वायव्यां ॐ भू० भोवायो इहा० ॐ वायवेनमः ॥६॥

उत्तरे ॐ भू० भो कुबेर इहा० ॐ कुबेरायनमः ॥७॥

ईशान्यां ॐ भूर्भुवः स्वर्भो ईशान इहा० ईशानायनमः ॥८॥

ईशानपूर्वयोर्मध्ये ॐ भू० रुद्रइहा० ॐ रुद्रायनमः ॥९॥

निऋतिपश्चिमयोर्मध्ये ॐ भूर्भुवः स्वर्भोभूमेइहागच्छ इहतिष्ठ ।

ॐ भूम्यैनमः ॥१०॥

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP