वास्तुशांतिः - अध्याय १

वास्तुशांति पूजा म्हणजे फक्त वास्तुपुरूषाची पूजाच नसून वास्तु बांधताना नकळत घडलेल्या पापांचे प्रायश्चित्त .


श्रीगणेशाय नमः ॥

अथ विश्वकर्मप्रकाशोक्तवास्तुशांतिः ॥

तत्रतावदगृहप्रवेशात्पूर्वेह्नि चंद्रसूर्यतारादिबलान्वितेज्योतिःशास्त्रोक्तसुमुहूर्त्ते प्रातःकृत्यंनिर्वर्त्य शुध्दोभूत्वा पंचगव्यादिनागृहशुध्दिंविधाय गृहमध्ये यथावकाशं मंडपं कृत्वा तन्मध्ये हस्तमितंचतुरस्त्रंसयोनित्रिमेखलंकुंडं चतुरंगुलोच्छितंस्थंडिलं वा कृत्वा तत्पूर्वे ऐशान्यां च हस्तमितवेदिद्वयंकुर्यात । सर्वतोभद्रकरणेतु मध्येसर्वतोभद्रं तस्यैशान्यांहस्तमात्रंनवग्रहपीठम आग्नेय्यांमातृकापीठं नैऋत्यांवास्तुपीठंवायव्यांयोगिनीक्षेत्रपालपीठं च विधाय वास्तुशांतिंकुर्यांत एवंयथाविधिमंडपादिरचयित्वा सुमुहूर्तेपूर्वाह्ने यजमानोभार्यापुत्रादिभिः सह उष्णोदकेनमंगलस्नानंकृत्वा अहतशुक्लवासांस्यलंकारांश्चपरिधाय नित्या वश्यकंसमाप्य धृतमंगलतिलकोगणपत्यादिदेवान्विप्रांश्चनमस्कृत्य शुभासने प्राङमुख उपविश्य स्ववामतः पत्नींपुत्रांश्चोपवेश्य सपवित्रपाणिराचम्य प्राणानायम्य शांतिपाठंपठित्वा । ॐ श्रीमन्महागणाधिपतयेनमः । श्रीलक्ष्मीनारायणाभ्यांनमः । उमामहेश्वराभ्यां० । ॐ सुमुखश्चैकदंतश्चेति गणेशा दिदेवान्संस्मरेत । ततो देशकालौसंकीर्त्य अद्य पुण्यतिथावमुकगोत्रोऽमुक शर्मा ममगृहे सकुटुंबस्य सपरिवारस्यसर्वारिष्टप्रशांत्यायुरारोग्यैश्वर्यसुख श्रीप्राप्त्यर्थं पुत्रपौत्रधनधान्यादिसंपत्प्रवृध्दये अभिलषितमनोरथसिध्यर्थं वास्तुकृतदोषोपशांतये शिख्यादिदेवताप्रीतये सनवग्रहमखांवास्तुशातिं करिष्ये । तदंगत्वेनगणपतिपूजनं पुण्याहवाचनं मातृकावसोर्धारापूजनं वृध्दि श्राध्दाचार्यर्त्विग्वरणादिकर्मकरिष्ये इति संकल्प्य । गणपतिपूजनं स्वस्तिपुण्याहवाचनं मातृकावसोर्धारापूजनम आयुष्यमंत्रजपं नांदीश्राध्दंचपूर्ववत् ‍कृत्वा आचार्यमष्टौचतुरोवाऋत्विजश्चवृत्वावस्त्रालंकारादिभिः संपूजयेत ॥

ततः आचार्यः । अचार्यकर्मकरिष्ये इति संकल्प्य ।

लाजमिश्रितगौरसर्षपान्गृहीत्वा रक्षो घ्नमंत्रैर्दिग्रक्षणंकृत्वा पंचगव्येनपावमानसूक्तेनसर्वग्रहंकर्मभूमिंकुंडमंडपयज्ञ संभारांश्चप्रोक्ष्य। भूमिपूजनंकुर्यात् ‍ ॥

ततो वास्तुमंडलपश्चिमदिशिकुंडेस्थं डिलेवापंचभूसंस्कारान्कृत्वा तत्र वरदनामानमग्निंप्रतिष्ठाप्य ईशाने ग्रहवेद्याम् ‍ अधिदेवप्रत्यधिदेवसहितान्ग्रहान्संस्थाप्य तदीशान्यां रुद्रकलशंसंस्थाप्य दक्षिणवेद्याम् ‍ एकाशीतिपदात्मकेमंडलेवास्तुदेवताः स्थापयेत् ‍।

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP