श्रीपूर्णानंद चरित्र - श्रीगुरुपरंपरा स्तोत्र

आनंद संप्रदाय हा सर्व भक्तिमार्गी संप्रदायाचा मूळ स्रोत आहे .


॥ ॐ नमो ब्रम्हादिभ्यो ब्रम्हविद्या संप्रदाय कतृभ्यो वंश ऋषिभ्यो , महदृषिभ्यो नमो गुरुभ्यः ॥

सर्वोपप्लव रहितः प्रज्ञानघनः प्रत्यगर्थो ब्रम्हैवाहमस्मि ॥१॥

ॐतत्सच्छ्रीनाथाय दक्षिणमूर्ती धीमहि ॥ तन्नो दत्तः सदानंदों पारंपर्यः क्रमान स्मरेत ॥२॥

ॐदक्षिणामूर्ती विज्ञानं दत्तात्रेयः प्रकाशकः ॥ आचार्याद्यः सदानंदों रामानंदानुशासनम ॥३॥

सदानंद पदारभ्यात्सहजानंद मध्यमः ॥ अस्मदगुरुपदांतः श्रीःस्मरेद गुरुपदांबुजम ॥४॥

ॐब्रम्हाद्यनादिं गुरुदत्त मार्गम ॥ वृषभाद्रयानंद स्थलः प्रभातम ॥ सच्चित्सदानंद गुरोरशेषम ॥ पीठावलीं पुण्यकरं स्मरामि ॥५॥

श्रीमदव्दिभुं दक्षिणामूर्ती देवम ॥ दत्तात्रयं श्रीगुरुयोगीराजम ॥ श्रीमत्सदानंदऽनाद्यनन्तं ॥ रामा मलानन्द प्रथमाद्य शिष्यम ॥६॥

जनार्दनः श्रीविमलं त्रिमूर्तिम ॥ शिवंच कृष्णं गुरु ब्रम्ह योगिम ॥ गोविंद शिव गांग देवेश्वरेशम ॥ आत्मादि युक्ता तर्धान प्रबुधम ॥७॥

रामंच वेदंहि शिव प्रकाशम ॥ रामंतु परमेशहि ब्रम्हवर्यम ॥ श्रीमाधवं केशव मात्म गंगनं ॥ पुरुषोत्तमः श्रीधर भागवतेंद्रम ॥८॥

शिवेश गंभीरहि पद्म निर्भरं ॥ देवेश्वरं बालप्रकाशं व्येम ॥ सहजेंद्र योगीश्वर राजदेवं ( उत्तानपादेति प्रसिध्दिः ) ॥ तच्छिष्य विज्ञानमिताक्षरेश्वरः ॥९॥

विजया व्दिशुध्दः श्रीहरिं रघूत्तमम ॥ मुकुंद रामं योगींद्र सूदनम ॥ अमल प्रकाशात्मा ऽवधूत विबुध ॥ रामं श्रीगोपाल गोविन्द रामं ॥१०॥

गंगाधरेंद्रः श्रीसहजंच पूर्णम ॥ ब्रम्हः श्रीदत्तेश हरीहरेंद्रम ॥ आम्नायमानन्द वृषाद्रि पूतं सरस्वतीन्नादि पीठान स्मरामि ॥११॥

निधये सर्व विद्यानां भिषजे भवरोगिणां ॥ गुरवे सर्व लोकांनां दक्षिणामूर्तयेनमः ॥१२॥

ॐनमः प्रणवार्थाय शुध्द ज्ञानैक मूर्तये ॥ निर्मलाय प्रशान्ताय दक्षिणामूर्तये नमः ॥१३॥

मौनोपदेशादयददगुह्यं सिध्दः सिध्दान्तचित्स्मृतिम ॥ भक्तिविज्ञानदः सिध्दं सदानन्दाय बोधितम ॥१४॥

दत्तात्रेय गुरुदेवानन्दाम्नाय संवहन ॥ सुमुखः श्रीगणेशेष निग्रहानुग्रहान्वहन ॥१५॥

श्रीनाथमौन व्याख्यातमवधूतश्चितनोद्यतम ॥ दत्तात्रेयाद्यः सिध्दान्तमानन्दाम्नाय मार्गदम ॥१६॥

श्रीदत्तात्रेयोपदेशेन गव्हरांतोपवेशने ॥ दिव्यपद्मासंनासीनंकुशाजिनपरिस्तरम ॥१७॥

जटामुकुट संबध्दं भालचंद्रस्त्रिलोचनं ॥ नागकुंडल भस्मादीगंधस्तिलकोत्तमम ॥१८॥

शितिकण्ठो विशालक्षः सर्पहार विभूषितः ॥ शिवबिंबन्वहोदूर्ध्वोगंगांबुःसंवहः ॥१९॥

कलिकल्पार्थमवतीर्णः सदानन्दो जगदगुरुः ॥ विश्वकल्याण तपःपूतः भक्तिर्ज्ञानानुबोधकः ॥२०॥

ॐनमः प्रणवार्थायाद्यंत गुरुमूर्तये ॥ विज्ञानघन बोधायदक्षिणामूर्तयेनमः ॥२१॥

ॐनमः श्रीसदानन्दः सेवितां कामधेनवे ॥ कल्पितां कल्पवृक्षाय भजतां गुरुरुपिणे ॥

इमांपीठावालिं दिव्यांभयशोकविनाशकः ॥ संजीवन वरोपेतो विश्वकल्याण पांसवः ॥२२॥

N/A

References : N/A
Last Updated : September 27, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP