तृतीयप्रश्ने - अष्टाविंशोऽध्यायः


‘ गौतमीयधर्मशास्त्रेः ’ या ग्रंथात गौतमऋषींनी कथन केलेली धर्मसूत्रे आहेत.


ऊर्ध्वं पितुः पुत्रा रिक्‍थं भजेरन् ॥१॥
निवृत्ते रजसि मातुर्जीवति चेच्छति ॥२॥
सर्वं वा पूर्वजस्येतरान्बिभृयात्पितृवत् ॥३॥
विभागे तु धर्मवृद्धिः ॥४॥
विंशतिभागो ज्येष्ठस्य मिथुनमुभय -
तोदद्युक्तो रथो गोवृषः ॥५॥
काणखोरकूटवणेटा मध्यमस्यानेकाश्वेत् ॥६॥
अविर्धान्यायसी गृहमनोयुक्तं चतु -
ष्पदां चैकैकं यवीयसः ॥७॥
समधा चेतरत्सर्वम् ॥८॥
एकैकं वा धनरुपं काम्यं पूर्वः पूर्वो लभते ॥९॥
दशकं पशूनाम् ॥१०॥
नैकशफद्विपदाम् ॥११॥
ऋषभोऽधिको ज्येष्ठस्य ॥१२॥
ऋषभषोडशा ज्यैष्ठिनेयस्य ॥१३॥
समधा वाऽज्यैष्ठिनेयेन यवीयसाम् ॥१४॥
प्रतिमातृ वा प्रस्ववर्गे भागविशेषः ॥१५॥
पितोत्सृजेत्पुत्रिकामनपत्योऽग्निं प्रजापतिं
चेष्टवाऽस्मदर्थमपत्यमिति संवाद्य ॥१६॥
अभिसंधिमात्रात्पुत्रिकेत्येकेषाम् ॥१७॥
तत्संशयान्नोपयच्छेदभ्रातृकाम् ॥१८॥
पिण्डगोत्रर्षिसंबन्धा रिक्‍थं भजेरन्स्त्री वाऽनपत्यस्य ॥१९॥
बीजं वा लिप्सेत ॥२०॥
देवरवत्यामन्यजातमभागम् ॥२१॥
स्त्रीधनं दुहितृणामप्रत्तानामप्रतिष्ठितानां च ॥२२॥
भगिनीशुल्कः सोदर्याणामूर्ध्वं मातुः ॥२३॥
पूर्वं चैके ॥२४॥
असंसृष्टिविभागः प्रेतानां ज्येष्ठस्य ॥२५॥
संसृष्टिनि प्रेते संसृष्टी रिक्‍थभाक् ॥२६॥
विभक्तजः पित्र्यमेव ॥२७॥
स्वयमर्जितमवैद्येभ्यो वैद्यः कामं न दद्यात् ॥२८॥
अवैद्याः समं विभजेरन् ॥२९॥
पुत्रा औरसक्षेत्रजदत्तकृत्रिमगूढो -
त्पन्नापविद्धा रिक्‍थभाजः ॥३०॥
कानीनसहोढपौनर्भवपुत्रिकापुत्रस्वयंदत्तक्रीता गोत्रभाजः ॥३१॥
चतुर्थांशिन औरसाद्यभावे ॥३२॥
ब्राह्मणस्य राजन्यापुत्रो ज्येष्ठो गुणसंपन्नस्तुल्यभाक् ॥३३॥
ज्येष्ठांशहीनमन्यत् ॥३४॥
राजन्यावैश्यापुत्रसमवाये यथा
स ब्राह्मणीपुत्रेण ॥३५॥
क्षत्र्त्रियाच्चेत् ॥३६॥
शूद्रापुत्रोऽप्यनपत्यस्य शुश्रूषुश्वेल्लभेत
वृत्तिमूलमन्तेवासिविधिना ॥३७॥
सवर्णापुत्रोऽप्यन्याय्यवृत्तो न लभेतैकेषाम् ॥३८॥
श्रोत्रिया ब्राह्मनस्यानपत्यस्य रिक्थं भजेरन् ॥३९॥
राजेतरेषाम् ‌ ॥४०॥
जडक्लीबौ भर्तव्यौ ॥४१॥
अपत्यं जडस्य भागार्हम् ॥४२॥
शूद्रापुत्रवत्प्रतिलोमास्तु ॥४३॥
उदकयोगक्षेमकृतान्नेष्वविभागः ॥४४॥
स्त्रीषु च संयुक्तासु ॥४५॥
अनाज्ञाते दशावरैः शिष्टैरुहविद्भि -
रलुब्धैः प्रशस्तं कार्यम् ‌ ॥४६॥
चत्वारश्चतुर्णां पारगा वेदानां प्रागुत्तमा -
त्र्त्रय आश्रमिणः पृथग्धर्मविदस्त्रय एता -
न्दशावरान्परिषदित्याचक्षते ॥४७॥
असंभवे त्वेतेषां श्रोत्रियो वेदविच्छि -
ष्टो विप्रतिपत्तौ यदाह ॥४८॥
यतोऽयमप्रभवो भूतानां हिंसानुग्रहयोगेषु ॥४९॥
धर्मिणां विशेषेण स्वर्गं लोकं धर्मविदा -
प्नोति ज्ञानाभिनिवेशाभ्याम् ॥५०॥
इति धर्मो धर्मः ॥५१॥
इति श्रीहरदत्तविरचितायां गौतमीयधर्मशास्त्रे मिताक्षराया -
मष्टाविंशोऽध्यायः ॥२८॥


समाप्तोऽयं ग्रन्थः ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP