द्वितीयप्रश्ने - अष्टादशोऽध्यायः


‘ गौतमीयधर्मशास्त्रेः ’ या ग्रंथात गौतमऋषींनी कथन केलेली धर्मसूत्रे आहेत.


अस्वतन्त्रा धर्मे स्त्री ॥१॥
नातिचरेद्भर्तारम् ॥२॥
वाक्चक्षुःकर्मसंयता ॥३॥
अपतिरपत्यलिप्सुर्देवरात् ॥४॥
गुरुप्रसूता नर्तुमतीयात् ॥५॥
पिण्डगोत्रर्षिसंबन्धेभ्यो योनिमात्राद्वा ॥६॥
नादेवरादित्येके ॥७॥
नातिद्वितीयम् ॥८॥
जनयितुरपत्यम् ॥९॥
समयादन्यस्य ॥१०॥
जीवतश्च क्षेत्रे ॥११॥
परस्मात्तस्य ॥१२॥
द्वयोर्वा ॥१३॥
रक्षणात्तु भर्तुरेव ॥१४॥
श्रूयमाणेऽभिगमनम् ॥१५॥
प्रव्रजिते तु निवृत्तिः प्रसङ्गात् ॥१६॥
द्वादश वर्षाणि ब्राह्मणस्य विद्यासंबन्धे ॥१७॥
भ्रातरि चैवं ज्यायसि यवीयान्कन्याग्न्युपयमेषु ॥१८॥
षडित्येके ॥१९॥
त्रीन्कुमार्यृतूनतीत्य स्वयं युज्येतानिन्दिते -
नोत्सृज्य पित्र्यानलंकारान् ॥२०॥
प्रदानं प्रागृतोः ॥२१॥
अप्रयच्छन्दोषी ॥२२॥
प्राग्वाससः प्रतिपत्तेरित्येके ॥२३॥
द्रव्यादानं विवाहसिद्‌ध्यर्थं धर्मतन्त्रसंयोगे च शूद्रात् ॥२४॥
अन्यत्रापि शूद्राद्बहुपशोर्हीनकर्मणः ॥२५॥
शतगोरनाहिताग्नेः ॥२६॥
सहस्त्रगोश्वासोमपात् ॥२७॥
सप्तर्मी चाभुक्‍त्वाऽनिचयाय ॥२८॥
अप्यहीनकर्मभ्यः ॥२९॥
आचक्षीत राज्ञा पृष्टः ॥३०॥
तेन हि भर्तव्यः श्रुतशीलसंपन्नश्वेत् ॥३१॥
धर्मतन्त्रपीडायां तस्याकरणे दोषः ॥३२॥
इति श्रीहरदत्तविरचितायां गौतमसूत्रविवृतौ मिताक्षराया -
मष्टा दशोऽध्यायः ॥१ ८ ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP