द्वितीयप्रश्ने - षोडशोऽध्यायः


‘ गौतमीयधर्मशास्त्रेः ’ या ग्रंथात गौतमऋषींनी कथन केलेली धर्मसूत्रे आहेत.


श्रावणादि वार्षिकं प्रोष्ठपदीं वोपाकृत्याधीयीत च्छन्दांसि ॥१॥
अर्धपञ्चमान्मासान्पञ्च दक्षिणायनं वा ॥२॥
ब्रह्मचार्युत्सृष्टलोमा न मांसं भुञ्जीत ॥३॥
द्वैमास्यो वा नियमः ॥४॥
नाधीयीत वायौ दिवा पांसुहरे ॥५॥
कर्णश्राविणि नक्तम् ॥६॥
वानभेरीमृदङगगर्तार्तशब्देषु ॥७॥
श्वशृगालगर्दभसंह्नादे ॥८॥
रोहितेन्द्रधनुर्नीहारेषु ॥९॥
अभ्रदर्शने चापर्तौ ॥१०॥
मूत्रित उच्चारिते ॥११॥
निशायां संध्योदकेषु ॥१२॥
वर्षति च ॥१३॥
एके वलीकसंतानम् ॥१४॥
आचार्यपरिवेषणे ॥१५॥
ज्योतिषोश्च ॥१६॥
भीतो यानस्थः शयानः प्रौढपादः ॥१७॥
श्मशानग्रामान्तमहापथाशौचेषु ॥१८॥
पूतिगन्धान्तःशवदिवाकीर्त्यशूद्रसंनिधाने ॥१९॥
भुक्तके चोद्गारे ॥२०॥
ऋग्यजषुं च सामशब्दो यावत् ॥२१॥
आकालिका निर्घातभूमिकम्पहुदर्शनोल्काः ॥२२॥
स्तनयित्‍नुवर्षविद्युतश्च प्रादुष्कृताग्निषु ॥२३॥
अहऋतौ ॥२४॥
विद्युति नक्तं चाऽऽपररात्रात् ॥२५॥
त्रिभागादिप्रवृत्तौ सर्वम् ॥२६॥
उल्का विद्युत्समेत्येकेषाम् ॥२७॥
स्तनयित्‍नुरपराह्ने॥२८॥
अपि प्रदोषे ॥२९॥
सर्वं नक्तमार्धरात्रात् ॥३०॥
अहश्चेत्सज्योतिः ॥३१॥
विषयस्थे च राज्ञि प्रेते ॥३२॥
विप्रोश्य चान्योन्येन सह ॥३३॥
संकुलोपाहितवेद्समाप्तिच्छर्दिश्राद्ध -
मनुष्ययज्ञभोजनेष्वहोरात्रम् ॥३४॥
अमावास्यायां च ॥३५॥
द्वयहं वा ॥३६॥
कार्तिकी फाल्गुन्याषाढी पौर्णमासी ॥३७॥
तिस्त्रोऽष्टकास्त्रिरात्रम् ॥३८॥
अन्त्यामेके ॥३९॥
अभितो वार्षिकम् ॥४०॥
सर्वे वर्षाविद्युत्स्तनयित्‍नुसंनिपाते ॥४१॥
प्रस्यन्दिनि ॥४२॥
ऊर्ध्वं भोजनादुत्सवे ॥४३॥
प्राधीतस्य च निशायां चतुर्मुहूर्तम् ॥४४॥
नित्यमेके नगरे ॥४५॥
मानसमप्यशुचिः ॥४६॥
श्राद्धिनामाकालिकम् ॥४७॥
अकृतान्नश्राद्धिकसंयोगेऽपि ॥४८॥
प्रतिविद्यं च यान्स्मरन्ति ॥४९॥
इति श्रीहरदत्तविरचितायां गौतमसूत्रविवृतौ मिताक्षरायां
षोडशोऽध्यायः ॥१६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP