द्वितीयप्रश्ने - द्वादशोऽध्यायः


‘ गौतमीयधर्मशास्त्रेः ’ या ग्रंथात गौतमऋषींनी कथन केलेली धर्मसूत्रे आहेत.


शूद्रो द्विजातीनभिसंधायाभिहत्य च वाग्‌दण्ड -
पारुष्याभ्यामङगमोच्यो येनोपहन्यात् ॥१॥
आर्यस्त्र्यभिगमने लिङगोद्धारः स्वहरणं च ॥२॥
गोप्ता चेद्वधोऽधिकः ॥३॥
अथ हास्य वेदमुपशृण्वतस्त्रपुजतुभ्यां श्रोत्रप्रतिपूर -
णमुदाहरणे जिह्वाच्छेदो धारणे शरीरभेदः ॥४॥
आसनशयनवाक्पथिषु समप्रेप्सुर्दण्डयः ॥५॥
शतं क्षत्र्त्रियो ब्राह्मणाक्रोशे ॥६॥
अध्यर्धं वैश्यः ॥७॥
ब्राह्मणस्तु क्षत्र्त्रिये पञ्चाशत् ॥८॥
तदर्धं वैश्ये ॥९॥
न शूद्रे किंचित् ॥१०॥
ब्राह्मणराजन्यवत्क्षत्र्त्रियवैश्यौ ॥११॥
अष्टापाद्यं स्तेयकिल्बिषं शूद्रस्य ॥१२॥
द्विगुणोत्तराणीतरेषां प्रतिवर्णम् ॥१३॥
विदुषोऽतिक्रमे दण्डभूयस्त्वम् ॥१४॥
फलहरितधान्यशाकादाने पञ्चकृष्णलमल्पम् ॥१५॥
पशुपीडिते स्वामिदोषः ॥१६॥
पालसंयुक्ते तु तस्मिन् ॥१७॥
पथि क्षेत्रेऽनावृते पालक्षेत्रिकयोः ॥१८॥
पञ्च माषा गवि ॥१९॥
षडुष्ट्रखरे ॥२०॥
अश्वमहिष्योर्दश ॥२१॥
अजाविषु द्वौ द्वौ ॥२२॥
सर्वविनाशे शदः ॥२३॥
शिष्टाकरणे प्रतिषिद्धसेवायां च नित्यं
चैलपिण्डादूर्ध्वं स्वहरण् ॥२४॥
गोग्न्यर्थे तृणमेधान्वीरुद्वनस्पतीनां च पुष्पाणि
स्ववदाददीत फलानि चापरिवृतानाम् ॥२५॥
कुसीदवृद्धिर्धर्म्या विंशतिः प्ञ्चमाषिकी मासम् ॥२६॥
नातिसांवत्सरीमेके ॥२७॥
चिरस्थाने द्वैगुण्यं प्रयोगस्य ॥२८॥
भुक्ताधिर्न वर्धते ॥२९॥
दित्सतोऽवरुद्धस्य च ॥३०॥
चक्रकालवृद्धिः ॥३१॥
कारिताकायिकाशिखाधिभोगाश्च ॥३२॥
कुसीदं पशूपजलोमक्षेत्रशदवाह्येषु नातिपञ्चगुणम् ॥३३॥
अजडापौगण्डधनं दशवर्षभुक्तं परैः संनिधौ भोक्तुः ॥३४॥
न श्रोत्रियप्रव्रजितराजपूरुषैः ॥३५॥
पशुभूमिस्त्रीणामनतिभोगः ॥३६॥
रिक्‍थभाज ऋणं प्रतिकुर्युः ॥३७॥
प्रतिभाव्यवणिक्शुल्कमद्यद्यूतदण्डाः
पुत्रान्नाभ्याभवेयुः ॥३८॥
निध्यन्वाधियाचितावक्रीताधयो नष्टाः
सर्वाननिन्दितान्पुरुषापराधेन ॥३९॥
स्तेनः प्रकीर्णकेशो मुसली राजान -
मियात्कर्माऽऽचक्षाणः ॥४०॥
पूतो वधमोक्षाभ्याम् ॥४१॥
अघ्नन्नेस्वी राजा ॥४२॥
न शारीरो ब्राह्मणदण्डः ॥४३॥
कर्मवियोगविख्यापनविवासनाङककरणानि ॥४४॥
अप्रवृत्तौ प्रायश्चित्ती सः ॥४५॥
चोरसमः सचिवो मतिपूर्वे ॥४६॥
प्रतिग्रहीताऽप्यधर्मसंयुक्ते ॥४७॥
पुरुषशक्‍त्यपराधानुबन्धविज्ञानाद्दण्डनियोगः ॥४८॥
अनुज्ञानं वा वेदवित्समवायवचना -
द्वेदवित्समवायवचनात् ॥४९॥
इति श्रीहरदत्तविरचितायां गौतमसूत्रविवृतौ मिताक्षरायां
द्वादशोऽध्यायः ॥१२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP