प्रथमप्रश्ने - नवमोऽध्यायः


‘ गौतमीयधर्मशास्त्रेः ’ या ग्रंथात गौतमऋषींनी कथन केलेली धर्मसूत्रे आहेत.


स विधिपूर्वकं स्नात्वा भार्यामधिगम्य यथोक्तान्गृह -
स्थधर्मान्प्रयुञ्जान इमानि व्रतान्यनुकर्षेत् ॥१॥
स्नातकः ॥२॥
नित्यं शुचिः सुगन्धिः स्नानशीलः ॥३॥
सति विभवे न जीर्णमलवद्वासाः स्यात् ॥४॥
न रक्तमुल्बणमन्यधृतं वासो बिभृयात् ॥५॥
न स्त्रगुपानहौ ॥६॥
निर्णिक्तमशक्तौ ॥७॥
न रुढश्मश्रुरकस्मात् ॥८॥
नाग्निमपश्च युगपद्धारयेत् ॥९॥
नाञ्जलिना पिबेत् ॥१०॥
न तिष्ठन्नुद्धृतोदकेनाऽऽचामेत् ॥११॥
न शूद्राशुच्येकपाण्यावर्जितेन ॥१२॥
न वाय्वग्निविप्रादित्यापो देवता गाश्च प्रति
पश्यन्वा मूत्रपुरीषामेध्यान्व्युदस्येत् ॥१३॥
नैता देवताः प्रति पादौ प्रसारयेत् ॥१४॥
न पर्णलोष्टाश्मभिर्मूत्रपुरीषापकर्षणं कुर्यात् ॥१५॥
न भस्मकेशनखतुषकपालमेध्यान्यधितिष्ठेत् ॥१६॥
न म्लेच्छाशुच्यधार्मिकैः सह संभाषेत ॥१७॥
संभाष्य पुण्यकृतो मनसा ध्यायेत् ॥१८॥
ब्राह्मणेन वा सह संभाषेत ॥१९॥
अधेनुं धेनुभव्येति ब्रूयात् ॥२०॥
अभद्रं भद्रमिति ॥२१॥
कपालं भगालमिति ॥२२॥
मणिधनुरितीन्द्रधनुः ॥२३॥
गां धयन्तीं परस्मै नाऽऽचक्षीत ॥२४॥
न चैनां वारयेत् ॥२५॥
न मिथुनी भूत्वा शौचं प्रति विलम्बेत ॥२६॥
न च तस्मिन्शयने स्वाध्यायमधीयीत ॥२७॥
न चापररात्रमधीत्य पुनः प्रतिसंविशेत् ॥२८॥
नाकल्पां नारीमभिरमयेत् ॥२९॥
न रजस्वलाम् ॥३०॥
न चैनां श्लिष्येन्न कन्याम् ॥३१॥
अग्निमुखोपधमनविगृह्यवादबहिर्गन्धमाल्यधारणपापी -
यसावलेखनभार्ययासहभोजनाञ्जन्त्यवेक्षणकुद्वारप्रवेश -
नपादपादधावनासन्दीस्थभोजननदीबाहुतरणवृक्षवि -
षमारोहणावरोहणप्राणव्यायच्छनानि वर्जयेत् ॥३२॥
न संदिग्धां नावमधिरोहेत् ॥३३॥
सर्वत एवाऽऽत्मानं गोपायेत् ॥३४॥
न प्रावृत्य शिरोऽहनि पर्यटेत् ॥३५॥
प्रावृत्य रात्रौ ॥३६॥
मूत्रोच्चारे च ॥३७॥
न भूमावनन्तर्धाय ॥३८॥
नाऽऽराच्चाऽऽवसथात् ॥३९॥
न भस्मकरीषकृष्टच्छायापथिकाम्येषु ॥४०॥
उभे मूत्रपुरीषे तु दिवा कुर्यादुदङ्‌मुखः ॥४१॥
संध्ययोश्च ॥४२॥
रात्रौ दक्षिणामुखः ॥४३॥
पालाशमासनं पादुके दन्तधावनमिति च वर्जयेत् ॥४४॥
सोपानत्करश्चाऽऽसनाभिवादननमस्कारान्वर्जयेत् ॥४५॥
न पूर्वाह्नमध्यंदिनापराह्वानफलान्कु -
र्याद्यथाशक्ति धर्मार्थकामेभ्यः ॥४६॥
तेषु तु धर्मोत्तरः स्यात् ॥४७॥
न नग्नां परयोषितमीक्षेत ॥४८॥
न पदाऽऽसनमाकर्षेत् ॥४९॥
न शिश्नोदरपाणिपादवाक्चक्षु -
श्चापलानि कुर्यात् ॥५०॥
छेदनभेदनविलेखनविमर्दनावस्फोट -
नानि नाकस्मात्कुर्यात् ॥५१॥
नोपरि वत्सतन्तीं गच्छेत् ॥५२॥
न कुलंकुलः स्यात् ॥५३॥
न यज्ञमवृतो गच्छेत् ॥५४॥
दर्शनाय तु कामम् ॥५५॥
न भक्षानुत्सङेग भक्षयेत् ॥५६॥
न रात्रौ प्रेष्याहृतम् ॥५७॥
उद्‌धृतस्नेहविलपनपिण्याकमथितप्रभृ -
तीनि चाऽऽत्तवीर्याणि नाश्रीयात् ॥५८॥
सायंप्रातस्त्वन्नमभिपूजितमनिन्दन्भुञ्जीत ॥५९॥
न कदाचिद्रात्रौ नग्नः स्वपेत् ॥६०॥
स्नायाद्वा ॥६१॥
यच्चाऽऽत्मवन्तो वृद्धाः सम्यग्विनीता दम्भलोभमोह ---
वियुक्ता वेदविद आचक्षते तत्समाचरेत् ॥६२॥
योगक्षेमार्थमीश्वरमधिगच्छेत् ॥६३॥
नान्यमन्त्रय देवगुरुधार्मिकेभ्यः ॥६४॥
प्रभूतैधोदकयवसकुशमाल्योपनिष्क्रमणमार्यजनभूयिष्ठमनल -
ससमृद्धं धार्मिकाधिष्ठितं निकेतनमावसितुं यतेत ॥६५॥
प्रशस्तमङ्‌गल्यदेवतायतनचतुष्पदं प्रदक्षिणमावर्तेत ॥६६॥
मनसा वा तत्समग्रमाचारमनुपालयेदापत्कल्पः ॥६७॥
सत्यधर्मा ॥६८॥
आर्यवृत्तः ॥६९॥
शिष्टाध्यापकः ॥७०॥
शौचशिष्टः ॥७१॥
श्रुतिनिरतः स्यात् ॥७२॥
नित्यमहिंस्त्रो मृदुर्दृढकारी दमदानशीलः ॥७३॥
एवमाचारो मातापितरौ पूर्वापरांश्च संबन्धान्दुरितेभ्यो मोक्ष -
यिष्यन्स्नातकः शश्व दब्रह्मलोकान्न च्यवते न च्यवते ॥७४॥
इति श्रीहरदत्तविरचितायां गौतमविवृतौ मिताक्षरायां
नवमोऽध्यायः ॥९॥
प्रथमः प्रश्नः समाप्तः ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP