प्रथमप्रश्ने - पञ्चमोऽध्यायः


‘ गौतमीयधर्मशास्त्रेः ’ या ग्रंथात गौतमऋषींनी कथन केलेली धर्मसूत्रे आहेत.


ऋतावुपेयात् ॥१॥
सर्वत्र वा प्रतिषिद्धवर्जम् ॥२॥
देवपितृमनुष्यभूतर्षिपूजकः ॥३॥
नित्यस्वाध्यायः ॥४॥
पितृभ्यश्चोदकदानं यथोत्साहमन्यत् ॥५॥
भार्यादिरग्निर्दायादिर्वा ॥६॥
तस्मिन्गृह्याणि कर्माणि ॥७॥
देवपितृमनुषयज्ञाः स्वाध्यायश्च बलिकर्म ॥८॥
अग्नावग्निर्धन्वन्तरिर्विश्वे देवाः प्रजापतिः स्विष्टकृदिति होमः ॥९॥
दिग्देवताभ्यश्च यथास्वम् ॥१०॥
द्वार्षु महद्‌भ्यः ॥११॥
गृहदेवताभ्यः प्रविश्य ॥१२॥
ब्रह्मणे मध्ये ॥१३॥
आकाशायेत्यन्तरिक्षे बलिरुत्क्षेप्यः ॥१४॥
नक्तंचरेभ्यश्च सायम् ॥१५॥
स्वस्तिवाच्य भिक्षादानमप्पूर्वम् ‌ ॥१६॥
ददातिषु चैवं धर्म्येषु ॥१७॥
समद्विगुणसाहस्नानन्त्यानि फलान्यब्राह्म -
णब्राह्मणश्रोत्रियवेदपारगेभ्यः ॥१८॥
गुर्वर्थनिवेशौषधार्थवृत्तिक्षीणयक्ष्यमाणाध्ययनाध्वसं -
योगवैश्वजितेषु द्रव्यसंविभागो बहिर्वेदि ॥१९॥
भिक्षमाणेषु कृतान्नमितरेषु ॥२०॥
प्रतिश्रुत्याप्यधर्मसंयुक्ताय न दद्यात् ॥२१॥
क्रुद्धहृष्टभीतार्तलुब्धबालस्थविरमूढमत्तोन्म -
त्तवाक्यान्यनृतान्यपातकानि ॥२२॥
भोजयेत्पूर्वमतिथिकुमारव्याधितगर्भिणी -
स्ववासिनीस्थविराञ्जघन्यांश्च ॥२३॥
आचार्यपितृसखीनां च निवेद्य वचनक्रिया ॥२४॥
ऋत्विगाचार्यश्चशुरपितृव्यमातुलानामुपस्थाने मधुपर्कः ॥२५॥
संवत्सरे पुनः ॥२६॥
यज्ञविवाहयोरर्वाक् ॥२७॥
राज्ञश्च श्रोत्रियस्य ॥२८॥
अश्रोत्रियस्याऽऽसनोदके ॥२९॥
श्रोत्रियस्य तु पाद्यमर्घ्यमन्नविशेषांश्च प्रकारयेत् ॥३०॥
नित्यं वा संस्कारविशिष्टम् ॥३१॥
मध्यतोऽन्नदानमवैद्ये साधुवृत्ते ॥३२॥
विपरीतेषु तृणोदकभूमिस्वागत -
मन्ततः पूजाऽनत्याशश्च ॥३३॥
शय्यासनावसथानुव्रज्योपासनानि
सदृक्श्रेयसोः समानानि ॥३४॥
अल्पशोऽपि हीने ॥३५॥
असमानग्रामोऽतिथिरैकरात्रिकोऽ -
धिवृक्षसूर्योपस्थायी ॥३६॥
कुशलानामयारोग्याणामनुप्रश्नः ॥३७॥
अन्त्यं शूद्रस्य ॥३८॥
ब्राह्मणस्यानतिथिरब्राह्मणः ॥३९॥
यज्ञे संवृतश्चेत् ॥४०॥
भोजनं तु क्षत्रियस्योर्ध्वं ब्राह्मणेभ्यः ॥४१॥
अन्यान्भृत्यैः सहाऽऽनृशंस्यार्थमानृशंस्यार्थम् ॥४२॥
इति श्रीहरदत्तविरचितायां गौतमविवृतौ मिताक्षरायां
पञ्चमोऽध्यायः ॥५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP