प्रथमप्रश्ने - प्रथमोऽध्यायः


‘ गौतमीयधर्मशास्त्रेः ’ या ग्रंथात गौतमऋषींनी कथन केलेली धर्मसूत्रे आहेत.


नमो रुद्राय यद्धर्मशास्त्रं गौतमनिर्मितम् ।
क्रियते हरदत्तेन तस्य वृत्तिर्भिताक्षरा ॥१॥
तद्विदां च स्मृतिशीले ॥२॥
दृष्टो धर्मव्यतिक्रमः साहसं च महताम् ॥३॥
अवरदौर्बल्यात् ॥४॥
तुल्यबलविरोधे विकल्पः ॥५॥
उपनयनं ब्राह्मणस्याष्टमे ॥६॥
नवमे पञ्चमे वा काम्यम् ॥७॥
गर्भादि संख्या वर्षाणाम् ॥८॥
तद्दिवितीयं जन्म ॥९॥
तद्यस्मात्य आचार्यः ॥१०॥
वेदानुवचनाच्च ॥११॥
एकादशद्वादशयोः क्षत्रियवैश्ययोः ॥१२॥
आषोडशाद्ब्राह्मणस्यापतिता सावित्री ॥१३॥
द्वाविंशते राजन्यस्य द्वयधिकाया वैश्यस्य ॥१४॥
मौञ्जीज्यामौर्वीसौत्र्यो मेखलाः क्रमेण ॥१५॥
कृष्णरुरुबस्ताजिनानि ॥१६॥
वासांसि शाणक्षौमचीरकुतपाः सर्वेषाम् ॥१७॥
कार्पासं वाऽविकृतम् ॥१८॥
काषायमप्येके ॥१९॥
वार्क्षं ब्राह्मणस्य माञ्जिष्ठहारिद्रे इतरयोः ॥२०॥
बैल्वपालाशौ ब्राह्मणदण्डौ ॥२१॥
अश्वत्थपैलवौ शेषे ॥२२॥
यज्ञियो वा सर्वेषाम् ॥२३॥
अपीडिता यूपवक्राः सशल्काः ॥२४॥
मूर्धललाटनासाग्रप्रमाणाः ॥२५॥
मुण्डजटिलशिखाजटाश्व ॥२६॥
द्रव्यहस्तश्चेदुच्छिष्टोऽनिधायाऽऽचामेत् ॥२७॥
द्रव्यशुद्धिः परिमार्जनप्रदाहतक्षणनिर्णेजनानि
तैजसमार्तिकदारवतान्तवानाम् ॥२८॥
तैजसवदुपलमणिशङ्‌खमुक्तानाम् ॥२९॥
दारुवदस्थिभूम्योः ॥३०॥
आवपनं च भूमेः ॥३१॥
चैलवद्रज्जुविदलचर्मणाम् ॥३२॥
उत्सर्गो वाऽत्यन्तोपहतानाम् ॥३३॥
प्राङ्‌मुख उदङ्‍मुखो वा शौचमारभेत ॥३४॥
शुचौ देश आसीनो दक्षिणं बाहुं जान्वन्तरा
कृत्वा यज्ञोपवीत्यामणिबन्धनात्पाणी प्रक्षाल्य
वाग्यतो हृदयस्पृशस्त्रिश्चतुर्वाऽप आचामेत् ॥३५॥
द्विः परिमृज्यते ॥३६॥
पादौ चाभ्युक्षेत् ॥३७॥
खानि चोपस्पृशेच्छीर्षण्यानि ॥३८॥
मूर्धनि च दद्यात् ॥३९॥
सुप्‍त्वा भुक्‍त्वा क्षुत्वा च पुनः ॥४०॥
दन्तश्र्लिष्टेषु दन्तवदन्यत्र जिह्वाभिमर्शनात् ॥४१॥
प्राक्‍च्युतेरित्येके ॥४२॥
च्युतेष्वास्त्राववद्विद्यान्निगिरन्नेव तच्छुचिः ॥४३॥
न मुख्या विप्रुष उच्छिष्टं कुर्वन्ति ।
नचेदङगे निपतन्ति ॥४४॥
लेपगन्धापकर्षणं शौचममेध्यस्य ॥४५॥
तदद्भिः पूर्वं मृदा च ॥४६॥
मूत्रपुरीषस्नेहविस्त्रंसनाभ्यवहारसंयोगेषु च ॥४७॥
यत्र चाऽऽम्नायो विदध्यात् ‌ ॥४८॥
पाणिना सव्यमुपसंगृह्यानङ्‌गुष्ठमधीहि भो इत्यामन्त्रयेद्‌गुरुं
नत्र चक्षुर्मनःप्राणोपस्पर्शनं दर्भैः ॥४९॥
प्राणायामास्त्रयः पञ्चदशमात्राः ॥५०॥
प्राक्कूलेष्वासनं च ॥५१॥
ॐपूर्वा व्याहृतयः पञ्च सत्यान्ताः ॥५२॥
गुरोः पादोपसंग्रहणं प्रातः ॥५३॥
ब्रह्मानुवचने चाऽऽद्यन्तयोः ॥५४॥
अनुज्ञात उपविशेत्प्राङ्‌मुखो वा ॥५५॥
सावित्री चानुवचनम् ‌ ॥५६॥
आदितो ब्रह्मण आदाने ॥५७॥
ॐकारोऽन्यत्रापि ॥५८॥
अन्तरागमने पुनरुपसदनम् ॥५९॥
श्‍वनकुलसर्पमण्डूकमार्जाराणाम त्र्यहमुपवासो विप्रवासश्च ॥६०॥
प्राणायामा घृतप्राशनं चेतरेषाम् ॥६१॥
श्‍मशानाभ्यध्ययने चैवम् ॥६२॥
इति श्रीगौतमीयवृतौ हरदत्तविरचितायां मिताक्षरायां
प्रथमप्रश्ने प्रथमोऽध्यायः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP