आचाराध्यायः - गृहस्थधर्मप्रकणम्

चित्तशुद्धीनें विचाराची योग्यता येते आणि वेदान्तविचाराने संसारापासून मोक्ष होतो , हेच ठामपणे याज्ञवल्क्यस्मृतित सांगितले आहे .


कर्म स्मार्तं विवाहाग्रौ कुर्वीत प्रत्यहं गृही ।

दायकालाहृते वापि श्रौतं वैतानिकाग्निषु ॥९७॥

शरीरचिन्तां निर्वर्त्य कृतशौचविधिर्द्विजः ।

प्रातस्संध्यामुपासीत दन्तधावनपूर्वकम् ॥९८॥

हुत्वाग्नीन्सूर्य दैवत्यान् जपेन्मन्त्रान्समाहितः ।

वेदार्थानधिगच्छेच्च शास्त्राणि विविधानि च ॥९९॥

उपेयादीश्र्वर चैव योगक्षेमार्थसिद्धये ।

स्नात्वा देवान्पितृंश्र्चैव तर्पयेदर्चयेत्तथा ॥१००॥

वेदार्थर्वपुराणानि संतिहासानि शक्तितः ।

जपयज्ञप्रसिद्ध्य़र्थ विद्यां चाध्यात्मिकीं जपेतू ॥१०१॥

बलिकर्मस्वधाहोमस्वाध्यायातिथिसत्क्रियांः ।

भूतपित्रमरब्रह्ममनुष्याणां महामखाः ॥१०२॥

देवेभ्यश्र्च हुतादन्नाच्छेषाद्भूतबलिं हरेत् ।

अन्नं भूमौ श्र्वचाण्डालवायसेभ्यश्र्च निक्षिपेत् ॥१०३॥

अन्नं पितृमनुष्येभ्यो देयमप्यन्वहं जलम् ।

स्वाध्यायं चान्वहं कुर्यान्न पचेदन्नमात्मेन ॥१०४॥

बालस्ववासिनीवृद्धगर्भिण्यातुरकन्यकाः ।

संभोज्यातिथिभृत्यांश्र्च दम्पत्योः शेषभोजनम् ॥१०५॥

आपेशनेनोपरिष्टादधस्तादश्र्नता तथा ।

अनग्रममृतं चैव कार्यमन्नं द्विजन्मना ॥१०६॥

अतिथित्वेन वर्णानां देयं शक्त्यानुपूर्वशः ।

अप्रणोद्योऽतिथिः सायमपि वाग्भूतृणोदकैः ॥१०७॥

सत्कृत्य भिक्षवे भिक्षा दातव्या सुब्रताय च ।

भोजयेच्चागतान्काले सखिसंबन्धिबान्धवान् ॥१०८॥

महोक्षं वा महाजं वा श्रोत्रियायोपकल्पयेत् ।

सत्क्रियान्वासनं स्वादु भोजनं सनृतं वचः ॥१०९॥

प्रतिसंवत्सर त्वर्ध्याः स्नातकाचार्यपार्थिवाः ।

प्रियो विवाह्यश्र्च तथा यज्ञं प्रत्यृत्विंजः पुनः ॥११०॥

अध्वनीनोऽतिथिज्ञेयः श्रोत्रियो वेदपारगः ।

मान्यावेतौ गृहस्थस्य ब्रह्मलोकमभीप्सतः ॥१११॥

परपाकरुचिर्न स्यादनिन्द्यामन्त्रणादृते ।

वाक्यपाणिदचापल्यं वर्जयेच्चातिभोजनम् ॥११२॥

अतिथिं श्रोत्रियं तृप्तमासीमान्तमनुव्रजेत ।

अहःशेषं समासीत शिष्टैरिष्टैश्र्च बन्धूभिः ॥११३॥

उपास्य पश्र्चिमां सन्ध्यां हुत्वाग्नींस्तानुपास्य च ।

भृत्यैः परिवृतो भुक्त्वा नातितृप्याथ संविशेत् ॥११४॥

ब्राह्मे मुहूर्ते चोत्थाय चिन्तयेदात्मनो हितम् ।

धर्मार्थकामान्स्वे काले यथाशक्ति न हापयेत् ॥११५॥

विद्याकर्मक्योबन्धुवित्तैर्मान्या यथाक्रमम् ।

एतैः प्रभूर्तेः शूद्रोऽपि वार्धके मानमर्हति ॥११६॥

वृद्धभारिनृपस्नातस्त्रीरोगिवरचक्रिणाम् ।

पन्था देयो नृपस्तेषां मान्यः स्राातश्र्च भूपतेः ॥११७॥

इज्याध्ययनदानानि वैश्यस्य क्षत्रियस्य च ॥

प्रतिग्रहोऽधिको विप्रे याजनाध्यापने तथा ॥११८॥

प्रधानं क्षत्रिये कर्म प्रजानां परिपालनम् ।

कुसीदकृषिवाणिज्यपाशुपाल्यं विशः स्मृतम् ॥११९॥

शूद्रस्य द्विजशुश्रूषा तयाजीवन्वणिक् भवेत् ।

शिल्पैर्वा विविधैर्जीवेद्द्दिजातिहितमाचरन् ॥१२०॥

भार्यारतिः शुचिर्भुत्यभर्ता श्राद्धक्रियापरः ।

नमस्कारेण मन्त्रेण पञ्चयज्ञान्न हापयेत् ॥१२१॥

अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः ।

दानं दमो दया क्षान्तिः सर्वेषां धर्मसाधनम् ॥१२२॥

वयोबुर्ध्यथवाग्वेषश्रुताभिजनकर्मणाम् ।

आचरेत्सदृशीं वृत्तिमजिह्ममशठां तथा ॥१२३॥

त्रैवार्षिकाधिकान्नो यः स हि सोमं पिबेद्द्दिजः ।

प्राक्सौमिकीः क्रियाः कुर्याद्यस्यान्नं वार्षिकं भवेत् ॥१२४॥

प्रतिसंवत्सरं सोमः पशुः प्रत्ययनं तथा ।

कर्तव्याग्रयणेष्टिश्र्च चातुर्मास्यानि चैव हि ॥१२५॥

एषासंभवे कुर्यादिष्टिं वैश्र्वानरीं द्विजः ॥

हीनकल्पं न कुर्वीत सति द्रव्ये फलप्रदम् ॥१२६॥

चाण्डालो जायते यज्ञकरणाच्छूद्रभिक्षितात् ।

यज्ञार्थ लब्धमददद्भासः काकोऽपि वा भवेत् ॥१२७॥

कुशूलकुम्भीधान्यो वा त्र्याहिकोऽश्र्वस्तनोऽपि वा ।

जीवद्वापि शिलोञ्छेन श्रेयानेषां परः परः ॥१२८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP