आचाराध्यायः - विवाहप्रकरणम्

चित्तशुद्धीनें विचाराची योग्यता येते आणि वेदान्तविचाराने संसारापासून मोक्ष होतो , हेच ठामपणे याज्ञवल्क्यस्मृतित सांगितले आहे .


गुरवे तु वरं दत्वा स्नायीत तदनुज्ञया ।

वेदव्रतानि वा पारं नीत्वा ह्युभयमेव वा ॥५१॥

अविल्पुतब्रह्मचर्यो लक्ष्ण्यां स्त्रियमुद्वेहेत् ।

अनन्यपूर्विकां कान्तामसपिण्डां यवीयसीम् ॥५२॥

अरोगिणीं भ्रातृमतीमसमानार्षगोत्रजाम् ।

पञ्चमात्सप्तमादूर्ध्वं मातृतः पितृतस्तथा ॥५३॥

दशपुरुषविख्याच्छ्रांत्रियाणां महाकुलात ।

स्फीतादपि न संचारिरोगदोषसमन्वितात् ॥५४॥

एतैरेव गुणैर्युक्तः सवर्णः श्रोत्रियो वरः ।

यत्नात्परीक्षितः पुंस्त्वे युवा धीमान् जनप्रियः ॥५५॥

यदुच्यते द्विजातीनां शूद्राद्दारोपसंग्रहः ।

नैतन्मम मतं यस्मात्तत्रायं जायते स्वयम् ॥५६॥

तिस्त्रो वर्णानुपूवर्व्येण द्वे तथैका यथाक्रमम् ।

ब्राह्मणक्षत्रियविशां भार्या स्वा शूद्रजन्मनः ॥५७॥

ब्राह्मो विवाह आहूय दीयते शक्त्यलंकृता ।

तज्जः पुनात्युभयतः पुरुषानेकविंशतिम् ॥५८॥

यज्ञस्थऋत्विजे दैव आदार्यार्षस्तु गोद्वयम् ।

चतुर्दश प्रथमजः पुनात्युत्तरजश्र्च षट् ॥५९॥

इत्युक्त्वा चरतां धर्मं सह या दीयतेऽर्थिने ।

स कायः पावयत्तज्जः षट् षट् वंश्यान्सहात्मना ॥६०॥

आसुरो द्रविणादानाद्रन्धर्वः समायान्मिथः ।

राक्षसो युद्धहरणात्पैशाचः कन्यकाच्छलात् ॥६१॥

पाणिर्ग्राह्यः सवर्णासु गृह्णीयात्क्षत्रिया शरम् ।

वैश्या प्रतोदमादद्याद्वेदने त्वग्रजन्मनः ॥६२॥

पिता पितामहो भ्राता सकुल्यो जननी तथा ।

कन्याप्रदः पूर्वनाशे प्रकृतिस्थः परः परः ॥६३॥

अप्रयच्छन्समाप्नोति भ्रूणहत्यामृतावृतौ ।

गम्यं त्वभावे दातृणां कन्या कुर्यात्स्वयंवरम् ॥६४॥

सत्कृत्प्रदीयते कन्या हरंस्तां चोरदण्डभाक् ।

दत्तामपि हरेत्पूर्वाच्छ्रेयांश्र्चेद्वर आब्रजेत् ॥६५॥

अनाख्याय ददद्दोषं दण्ड्य उत्तमसाहसम् ।

अदुष्टां तु त्यजन्दण्ड्यो द्षयंस्तु मृषा शतम् ॥६६॥

अक्षता च क्षता चैव पुनर्भूः संस्कृता पुनः ।

स्वैरिणी या पतिं हित्वा सवर्णं कामतः श्रयेत् ॥६७॥

अपुत्रां गुर्वनुज्ञातो देवरः पुत्रकाम्यया ।

सपिण्डो वा सगोत्रो वा घृताभ्यक्त ऋतावियात् ॥६८॥

आगर्भसंभवाद्रच्छेत्पतितस्त्वन्यथा भवेत् ।

अनेन विधिना जातः क्षेत्रजः स भवेत्सुतः ॥६९॥

हृताधिकारां मलिनां पिंडमात्रोपजीविनीम् ।

परिभूतामधःशय्यां वासयेद्यभिचारिणीम् ॥७०॥

सोमः सौचं ददौ स्त्रीणां गन्धर्वश्र्च शुभां गिरम् ।

पावकः सर्वमेध्यत्वं मेध्या वै योषितो ह्यतः ॥७१॥

व्यभिचारादृतौ शुद्धिर्गर्भे त्यागो विधीयते ।

गर्भभर्तृवधादौ च तथा महति पातके ॥७२॥

सुरापी व्याधिता धूर्ता वन्ध्याऽर्थघ्न्याप्रियंवदा ।

स्त्रीप्रसूश्र्चाधिवेत्तव्या पुरुषद्वेषिणी तथा ॥७३॥

अधिविन्ना तु भर्तव्या महदेनोऽन्यथा भवेत् ।

यत्रानुकूल्यं दम्पत्योस्त्रिवर्गस्तत्र वर्धते ॥७४॥

मृते जीवति वा पत्यौ या नान्यमुपगच्छति ।

सेह कीर्तिमवाप्नोति मोदते चोमया सह ॥७५॥

आज्ञासंपादिनीं दक्षां वीरसूं प्रियवादिनीम् ।

त्यजन्दाप्यस्तृतीयांशमद्रव्यो भरणं स्त्रियाः ॥७६॥

स्त्रीभिर्भर्तृवचः कार्यमेष धर्मः परः स्त्रियाः ।

आशुद्धेः संप्रतीक्ष्यो हि महापातकदूषितः ॥७७॥

लोकानन्त्यं दिवः प्राप्तिः पुत्रपौत्रपौत्रकैः ।

यस्मात्तस्मात्स्त्रियः सेव्याः कर्तव्याश्र्च सुरक्षिताः ॥७८॥

षोडशर्तुनिशाः स्त्रीणां तस्मिन्युग्मासु संविशेत् ।

ब्रह्मचार्येव पर्वाण्याद्याश्र्चतस्रश्र्च वर्जयेत् ॥७९॥

एवं गच्छन्स्रियं क्षामां मघां मूलं च वर्जयेत् ।

सुस्थ इन्दौ सकृत्पुत्रं लक्षण्यं जनयेत्पुमान् ॥८०॥

यथाकामी भवेद्वापि स्त्रीणां वरमनुस्मरन् ।

खदारनिरतश्र्चैव स्त्रियो रक्ष्या यतः स्मृताः ॥८१॥

भर्तृभ्रातृपितृज्ञातिश्र्वश्रुश्र्वशुरदेवरैः ।

बन्धुभिश्र्च स्त्रियः पूज्या भूषणाच्छादनाशनैः ॥८२॥

संयतोपस्करा दक्षा त्द्दष्टा व्यपराङ्मुखी ।

कुर्यात् श्र्वशुरयोः पादवन्दनं भर्तृतत्परा ॥८३॥

क्रीडां शरीरसंस्कारं समाजोत्सवदर्शनम् ।

हास्यं परगृहे यानं त्यजेत्प्रोषितभर्तृका ॥८४॥

रक्षेत्कन्यां पिता विन्नां पतिः पुत्रास्तु वार्धके ।

अभावे ज्ञातयस्तेषां स्वातन्त्र्यं क्वचितत्स्त्रियाः ॥८५॥

पितृमातृसुतभ्रातृश्र्वश्रुश्र्वश्रुरमातुलैः ।

हीना न स्याद्विना भर्त्रां गर्हणीयान्यथा भवेत् ॥८६॥

पतिप्रियाहिते युक्ता स्वाचारा संयतेन्द्रिया ।

सेह कीर्तिमवाप्नोति प्रेत्य चानुत्तमां गतिम् ॥८७॥

सत्यामन्यां सवर्णायां धर्मकार्यं न कारयेत् ।

सवर्णासु विधौ धर्भ्ये ज्येष्ठ्या न विनेतरा ॥८८॥

दाहयित्वाग्रिहोत्रेण स्यियं वृत्तवतीं पतिः ।

आहरेद्विधिवद्दारानग्रींश्र्चैवाविलभ्यबयन् ॥८९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP