आचाराध्यायः - ब्रह्मचारीप्रकरणम्

चित्तशुद्धीनें विचाराची योग्यता येते आणि वेदान्तविचाराने संसारापासून मोक्ष होतो , हेच ठामपणे याज्ञवल्क्यस्मृतित सांगितले आहे .


ब्रह्मक्षत्रियविट्शूद्रा वर्णास्त्वाद्यास्रयो द्विजाः ।

निषेकाद्याः श्मशानान्तास्तेषां वै मन्त्रतः क्रिया ॥१०॥

गर्भाधानमृतौ पुंसः सवनं स्यन्दनात्पुरा ।

षष्ठेऽअष्टमे वा सीमान्तो मास्येते जातकर्म च ॥११॥

अहन्येकादशे नाम चतुर्थे मासि निष्क्रमः ।

षष्ठेऽन्नप्राशनं मासि चूडा कार्या यथाकुलम् ॥१२॥

एवमेनः शमं याति बीजगर्भसमुद्भवम् ।

तूष्णीमेताः क्रियाः स्त्रीणां विवाहस्तु समन्त्रकः ॥१३॥

गर्भाष्टमेऽष्टमे वाब्दे ब्राह्मणस्योपनायनम् ।

राज्ञामेकादशे चैके विशामेके यथाकुलम् ॥१४॥

उपनीय गुरुः शिष्यं महाव्याहृतिपूर्वकम् ।

वेदमध्यापयेदेनं शौचचारांश्र्च शिक्षयेत् ॥१५॥

दिवा संध्यासु कर्णस्थब्रम्हसूत्र उदङ्मुखः ।

कुर्यान्मूत्रपुरीषे च रात्रौ चेद्दक्षिणामुखः ॥१६॥

गृहीतशिश्र्चोत्थाय मृद्भिरभ्युद्धृतैर्जलैः ।

गन्धलेपक्षयकरं शौचं कुर्यादतन्द्रितः ॥१७॥

अन्तर्जानुः शुचौ देश उपविष्ट उदङ्मुखः ।

प्राग्वा ब्राह्मेण तीर्थन द्विजो नित्यमुपस्पृशेत् ॥१८॥

कनिष्ठादेशिन्यङ्गष्ठमूलान्यग्रं करस्य च ।

प्रजापतिपितृब्रह्मदेवतीर्थान्यनुक्रमात् ॥१९॥

त्रिःप्राश्यापो द्विरुन्मृज्य खान्यद्भिः समुपस्पृशेत् ।

अद्भिस्तु प्रकृतिस्थाभिर्हींनाभिः फेनबुद्बुदैः ॥२०॥

हत्कण्ठतालुगाभिस्तु यथासंख्यं द्विजातयः ॥

शुद्ध्य़ेरन्स्त्री च शुद्रश्र्च सकृत्स्पृष्टाभिरन्ततः ॥२१॥

स्नानमब्दैवतैर्मन्त्रैर्मार्जनं प्राणसंयमः ॥

सूर्यस्य चाप्युपस्थानं गायत्र्याः प्रत्यहं जपः ॥२२॥

गायत्रीं शिरसा सार्धं जपेव्द्याहृतिपूर्विकाम् ।

प्रतिप्रणवसंयुक्तां त्रिरयं प्राणसंयमः ॥२३॥

प्राणानायम्य संप्रोक्ष्य तृचेनाब्दैवतेन तु ।

जपन्नासीत सावित्रीं प्रत्यगातारकोदयात् ॥२४॥

संध्या प्राक्प्रातरेवं हि तिष्ठेदासूर्यदर्शनात् ।

अग्निकार्यं ततः कुर्यात्संध्ययोरुभयोरपि ॥२५॥

ततोऽभिवादयेद्वृद्धानसावहमिति ब्रुबन् ।

गुरुं चैवाप्युपासीत स्वाध्यायार्थं समाहितः ॥२६॥

आहूतश्र्चप्यधीयीत लब्धं चास्मै निवेदयेत् ।

हितं चास्याऽऽचरेनित्यं मनोवाक्कायकर्मभिः ॥२७॥

कृतज्ञाद्रोहिमेधाविशुचिकल्पानसूयकाः ।

अध्याप्या धर्मतः साधुशक्ताप्तज्ञानवित्तदाः ॥२८॥

दण्डाजिनोपवीतानि मेखलां चैव धारयेत् ।

ब्राह्मणेषु चरेर्द्भक्षमनिन्द्येष्वात्मवृत्तये ॥२९॥

आदिमध्यावसोनषु भवच्छब्दोपलक्षिता

ब्राह्मणक्षत्रियाविशां भैक्षचर्या यथाक्रमम् ॥३०॥

कृताग्निकार्यो भुञ्जीत वाग्यतो गुर्वनुज्ञया ।

आपोशनक्रियापूर्वं सत्यकृत्यान्नमकुत्सयन् ॥३१॥

ब्रह्मचर्ये स्थितां नैकमन्नमद्यावदनापदि ।

ब्राह्मणः काममश्रीयाच्छ्राद्धे व्रतमपीडयन् ॥३२॥

मधुमांसञ्ज्नोच्छिशुक्तस्त्रीप्राणिहिंसनम् ।

भास्करालोकनाश्र्लीलपरिवादादि वर्जयेत् ॥३३॥

स गुरुर्यः क्रियाः कृत्वा वेदमस्मै प्रयच्छति ।

उपनीय ददद्वेदमाचार्यः स उदाहृतः ॥३४॥

एकदेशमुपाध्याय ऋृत्विग्यज्ञकृदुच्यते ।

एते मान्या यथापूर्वमेभ्यो माता गरीयसी ॥३५॥

प्रतिवेदं ब्रह्मचर्यं द्वादशाब्दानि पञ्च वा ।

ग्रहणान्तिकमित्येके केशान्तश्र्चैव षोडशे ॥३६॥

आषाडशाद्द्वाविंशाच्चतुर्विंशाच्च वत्सरात् ।

ब्रह्मक्षत्राविशां काल औपनायनिकः परः ॥३७॥

अत उर्ध्वं पतन्त्येते सर्वधर्मबहिष्कृताः ।

सावित्रीपतिता व्रात्या व्रात्यस्तोमादृते क्रतोः ॥३८॥

मातुर्यदग्रे जायन्ते द्वितीयं मोञ्जिबन्धनात् ।

ब्राह्मणक्षत्रियविशस्तस्मादेते द्विजाः स्मृताः ॥३९॥

यज्ञानां तपसां चैव शुभानां चैव कर्मणाम् ।

वेद एव द्विजातीनां निःश्रेयसकरः परः ॥४०॥

मधुना पयसा चैव स देवांस्तर्पयेद्द्विजः ।

पितृन्मधुघृताभ्यां च ऋृचोऽधीते च योऽवहम् ॥४१॥

यजूंषि शक्तितोऽधीते योऽन्वहं स घृतामृतैः ।

प्रीणाति देवानाज्येन मधुना च पितृंस्तथा ॥४२॥

स तु सोमघृतैर्देवांस्तर्पयेद्योऽन्वहं पठेत् ।

सामानि तृप्तिं कुर्याच्च पितृणां मधुसर्पिषा ॥४३॥

मेदसा तर्पयेद्देवानथर्वाङ्गरसः पठनृ ।

पितृंश्र्च मधुसर्पिर्भ्यामन्वहं शक्तितो द्विजः ॥४४॥

वाकोवाक्यं पुराणं च नाराशंसीश्र्च गाथिकः ।

इतिहासांस्तथा विद्याः शक्त्याधीते हि यो ऽन्वहम् ॥४५॥

मांसक्षीरौदनमधुतर्पणं स दिवौकसाम् ।

करोति तृप्तिं कुर्याच्च पितृणां मधुसर्पिषा ॥४६॥

ते तृप्तास्तपर्यन्त्येनं सर्वकामफलैः शुभैः ।

यं यं क्रतुमधीतेऽसौ तस्य तस्यान्नुयात्फलम् ॥४७॥

त्रिर्वित्तपूर्णपृथिवीदानस्य फलमश्नुते ।

तपसो यत्परस्येह नित्यं स्वाध्यायवान् द्विजः ॥४८॥

नैष्ठिको ब्रह्मचारी तु सवेदाचार्यसन्निधौ ।

तदभावेऽस्य तनये पत्न्यां वैश्र्वानरेऽपि वा ॥४९॥

अनेन विधिना देहं साधयन्विजितेन्द्रियः ।

ब्रह्मलोकमवान्पोति न चेह जायते पुनः ॥५०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP