संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : तृतीयः स्कन्धः|
अथ षडविंशोऽध्यायः

तृतीयः स्कन्धः - अथ षडविंशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


श्रीभगवानुवाच

अथ ते सम्प्रवक्ष्यामि तत्वानां लक्षणं पृथक ।

यद्विदित्वा विमुच्येत पुरुषः प्राक्रुतैर्गुणैः ॥१॥

ज्ञानं निःश्रेयसार्थय पुरुषास्यात्मदर्शनम ।

यदाहुर्वर्णये तत्ते हृदयग्रन्थिभेदनम ॥२॥

अनादिरात्मा पुरुषो निर्गुणः प्रकृतेः परः ।

प्रत्यग्धामा स्वयंज्योतिर्विश्वे येन समन्वितम ॥३॥

स एष प्रकृतिं सुक्ष्मां दैवीं गुणमयीं विभुः ।

यदृच्छवैवोपगतामभ्यपद्यत लीलया ॥४॥

गुणैर्विचित्राः सृजतीं स्वरुपाः प्रकृतीं प्रजाः ।

विलोक्या मुमुहे सद्यः स इह ज्ञानगुहया ॥५॥

एवं पराभिध्यनेन कर्तृत्व प्रकृतेः पुमान ।

कर्मसु क्रियमाणेषु गुणैरात्मनि मन्यते ॥६॥

तदस्य संसृतिर्बन्धः पारतन्त्र्यं च तत्कृतम ।

भवत्यकर्तुरीशस्य साक्षिणो निर्वृतात्मन ॥७॥

कर्यकरनकर्तृत्वे कारणं प्रकृतिं विदुः ।

भोक्तृत्वे सुखदुःखानां पुरुषं प्रकृतेः परम ॥८॥

देवहुतिरुवाच

प्रकृते पुरुषस्यापि लक्षणं पुरुषोत्तम ।

ब्रूहि कारणयोरस्य सदसच्च यदात्मकम ॥९॥

श्रीभगवानुवाच

यत्तत्रिगुणामव्यक्तं नित्य सदसदात्मकम ।

प्रधानं प्रकृतिं प्राहुरविशेषं विशेषवत ॥१०॥

पत्र्चभिः पंचभिर्ब्रह्या चतुर्भिर्दशभिस्तथा ।

एतच्चतुर्विंशतिकं गणं प्राधनिकं विदुः ॥११॥

महभुतानि पंचैव भुरापोऽग्निऽर्मरुन्नभः ।

तन्मात्राणि तावन्ति गन्धादीनि मतानि मे ॥१२॥

इन्द्रियाणि दश श्रोत्रं त्वग्दृग्रसननासिकाः ।

वाक्करौ चरणौ मेढ्रं पायुर्दशम उच्यते ॥१३॥

मनो बुद्धीरहकांरश्चित्तमित्यन्तरात्मकम ।

चतुर्धा लक्ष्यते भेदो वृत्या लक्षणरुपया ॥१४॥

एतावानेन संख्यातो ब्रह्माणाः सगुणस्य ह ।

सन्निवेशो मया प्रोक्ता यः कालः पंचविशकः ॥१५॥

प्रभावं पौरुषं प्राहुः कालमेक यतो भयम ।

अहंकारविमुढस्य कर्तुः प्रकृतिमीयुषः ॥१६॥

प्रकृतेर्गुणसाम्यस्य निर्विशेषस्य मानवि ।

चेष्टा यतः स भगवान काल इत्युपलक्षितः ॥१७॥

अन्तः पुरुषरुपेण कालरुपेण यो बहिः ।

समन्वेत्येष सत्वांना भगवानात्मयायया ॥१८॥

दैवात्क्षुभितधर्मिण्यां स्वस्यां योनी परः पुमान ।

आधत्त वीर्य सासुत महत्तत्वं हिरण्यमयम ॥१९॥

विश्वामत्मगतं व्यंजन कुटस्थो जगदंकुर ।

स्वतेजसापिब्गत्तीव्रमात्मप्रस्वापनं तमः ॥२०॥

यत्तत्सत्वगुणं स्वच्छं शान्तं भगवतः पदम ।

यदाहुर्वासुदेवाख्यं चित्तं तन्महदात्मकम ॥२१॥

स्वच्छत्वमविकारित्वं शान्तत्वमिति चेतसः ।

वृत्तिभिर्लक्षणं प्रोक्तं यथापां प्रकृतिः परा ॥२२॥

महत्तत्वाद्विकुर्वाणाद्भगवद्वीर्यसम्भवात ।

क्रियाशक्तिरहकांरस्त्रिविधः समपद्यत ॥२३॥

वैकरिकस्तेजसश्च तामसश्च यतो भवः ।

मनसश्चेन्द्रियाणां च भुतानां महातामपि ॥२४॥

सहस्त्रशिरस साक्षाद्यमनन्त प्रचक्षते ।

संकर्षणाख्यं पुरुषं भुतेन्द्रियमनोमयम ॥२५॥

कर्तृत्वं करणत्वं च कार्यत्वं चेति लक्षणम ।

शान्तघोरविमुढत्वमि वा स्यादहंकृते ।२६॥

वैकारिकाद्विकुर्वाणान्मनस्तत्वमजायत ।

यत्संकल्पविकल्पाभ्यां वर्तते कामसम्भवः ॥२७॥

यद्विदुर्ह्य निरुद्धाख्यं हृषीकाणामधीश्वरम ।

शारदेन्दीवरश्यामं संराध्यं योगिभिः शनैः ॥२८॥

तैजासात्तु विकुर्वाणाद बुद्धीतत्त्वमभुत्सति ।

द्रव्यस्फुरणविज्ञानमिन्द्रियाणमनुग्रहः ॥२९॥

संशयोऽथ विपर्यासो निश्चयः स्मृतिरेव च ।

स्वाप इत्युच्यते बुद्धेर्लक्षणं वृत्तितः पृथक ॥३०॥

तैजसानीन्द्रियाण्येव क्रियाज्ञानविभागशः ।

प्राणस्य हि क्रियाशक्तिर्बुद्धेर्विज्ञानशक्तिता ॥३१॥

तामसाच्च विकुर्वाणाद्भगवद्वीर्यचोदितात ।

शब्दमात्रमभुत्तस्मान्नभः श्रोत्रं तु शब्दगम ॥३२॥

अर्थाश्रयत्वं शब्दस्य द्रष्टर्लिडत्वमेव च ।

तन्मात्रत्वं च नभसो लक्षणं कवयो विदुः ॥३३॥

भुतांना छिद्रदातृत्व बहिरन्तरमेव च ।

प्राणेन्द्रियात्मधिष्णत्वं नभसो वृत्तिलक्षणम ॥३४॥

नभसः शब्दतन्मात्रात्कालगत्या विकुर्वतः ।

स्पर्शोऽभवत्ततो वायुस्त्वक स्पर्शस्य च संग्रहः ॥३५॥

मृदत्वं कठिनत्वं च शैत्यमुष्णत्वमेव च ।

एतत्स्पर्शस्य स्पर्शत्वं तन्मात्रत्वं नभस्वतः ॥३६॥

चालनं व्यूहनं प्राप्तिर्नेतृत्वं द्रव्यशब्दयोः ।

सर्वेन्द्रियाणामात्मत्वं वायोः कर्माभिलक्षणम ॥३७॥

वायोश्च स्पर्शतन्मत्राद्रुपं दैवेरितारभुत ।

समुत्थितं ततस्तेजश्चक्षु रुपोपलम्भनम ॥३८॥

द्रव्याकृतित्वं गुणता व्यक्तिसंस्थात्वमेव च ।

तेजस्त्वं तेजसः साध्वि रुपमात्रस्य वृत्तयः ॥३९॥

द्योतनं पचनं पानमदनं हिममर्दनम ।

तेजसो वृत्तयस्त्वेताः शोषण क्षुत्तृडेव च ॥४०॥

रुपमात्राद्विकुर्वाणोत्तेजसो दैवचोदितात ।

रसमात्रमभुत्तस्मादम्भो जिह्ला रसग्रहः ॥४१॥

कषायो मधुय्रस्तिक्तः कटवम्ल इति नैकधा ।

भौतिकानां विकारेण रस एको विभिद्यते ॥४२॥

क्लेदनं पिण्डनं तृप्तिः प्राणनाप्यायनोन्दनम ।

तापापनोदो भुयस्त्वमम्भसो वृत्तयस्त्विमाः ॥४३॥

रसमात्राद्विकुर्वाणादम्भसो दैवचोदितात ।

गन्धमत्रमभुत्तस्मात्पृथ्वी घ्राणस्तु गन्धगः ॥४४॥

करम्भपूतिसौरभ्यशान्तोग्राम्लदिभिः पृथक ।

द्रव्यावयववैषम्याद्रन्ध एको विभिद्यते ॥४५॥

भावनजं ब्रह्माणः स्थानं धारणं सद्विशेषणम ।

सर्वसत्त्वगुणोद्भेदः पृथिवीवृत्तिलक्षणम ॥४६॥

नभोगुणविशेषोऽर्थो यस्य तच्छ्रोत्रमुच्यते ।

वायोर्गुणविशेषोऽर्थो यस्य तत्स्पर्शनं विदुः ॥४७॥

तेजोगुणविशेषोऽर्थो यस्य तच्चक्षुरुच्यते ।

अम्भोगुणविशेषोऽर्थो यस्य तद्रसनं विदुः ।

भुमेर्गुणविशेषोऽर्थो यस्य स घ्राण उच्यते ॥४८॥

परस्य दृश्यते धर्मो ह्यापरसिम समन्वयात ।

अतो विशेषो भावानां भुमावेवोपलक्ष्यते ॥४९॥

एतान्यसंहत्य यदा महदादीनि सप्त वै ।

कालकर्मगुणापेतो जगदादिरुपपाविशत ॥५०॥

ततस्तेनानुविद्धेभ्यो युक्तेभ्योऽण्डमचेतनम ।

उत्थितं पुरुषो यस्मादुदतिष्ठदसौ विराट ॥५१॥

एतदण्डं विशेषाख्यं क्रमवृद्धेर्दशोत्तरैः ।

तोयदिभिः परिवृतं प्रधानेनावृतैर्बहिः ।

यत्र लोकवितानोऽयं रुपं भगवतो हरेः ॥५२॥

हिरण्ययादण्डकोशादुत्थाय सलिलेशयात ।

तमाविश्य महादेवो बहुधा निर्बिभेद खम ॥५३॥

निरभिद्यतास्य प्रथमं मुखं वाणी ततोऽभवत ।

वाण्या बह्निरथो नासे प्राणोतो घ्राण एतयोः ॥५४॥

घ्राणाद्वायुरभिद्येतामक्षिणी चक्षुरेतयोः ।

तस्मात्सुर्यो व्यभिद्येतां कर्णो श्रोत्रं ततो दिशः ॥५५॥

निर्बिभेद विराजस्त्वग्रोमश्मश्वादय्स्ततः ।

तत ओषधयश्चासन शिश्नं निर्बिभिदे ततः ॥५६॥

रेतस्तस्मादाप आसन्निरभिद्यत वै गुदम ।

गुदादपानोऽपानाच्च मृत्युर्लोकभयंकरः ॥५७॥

हास्तौ च निरभिद्यतां बलं ताभ्यां ततः स्वराट ।

पादौ च निरभिद्येतां गतिस्ताभ्यां ततो हरिः ॥५८॥

नाड्योऽस्य निरभिद्यन्त ताभ्यो लोहितमाभृतम ।

नद्यस्ततः समभवन्नुदरं निरिभिद्यत ॥५९॥

क्षुत्पिपासे ततः स्यातां समुद्रत्त्वेतयोरभुत ।

अथास्य हृदयं भिन्नं ह्रुदयान्मन उत्थितम ॥६०॥

मनसश्चन्द्रमा जातो बुद्धिर्बुद्धेर्गिरां पतिः ।

अहंकारस्ततो रुद्रश्चित्तं चैत्यस्ततोऽभवत ॥६१॥

एते ह्याभ्युत्थिता देवा नैवास्योत्थापनेऽशकन ।

पुनराविविशुः खानि तमुत्थापयितं क्रमात ॥६२॥

वह्निर्वाचा मुखं भेजे नोदतिष्ठत्तदा विराट ।

घ्राणेन नासिके वायुर्नोदतिष्ठत्तदा विराट ॥६३॥

अक्षिणी चक्षुषाऽऽतित्यो नोदतिष्ठत्तदा विराट ।

श्रोत्रेण कर्णौ च दिशो नोदतिष्ठत्तदा विराट ॥६४॥

त्वचं रोमभिरोषध्यो नोदतिष्ठत्तदा विराट

रेतसा शिश्रमापस्तु नोदतिष्ठत्तदा विराट ॥६५॥

गुदं मृत्युरपानेन नोदतिष्ठत्तदा विराट ।

रेतसा शिश्रमापस्तु नोदतिष्ठत्तदा विराट ॥६६॥

विष्णुर्गत्यैव चरणौ नोदतिष्ठत्तदा विराट ।

नाडीर्नद्यो लोहितेन नोदतिष्ठत्तदा विराट ॥६७॥

क्षुत्तृंभ्यामुदरं सिन्धुर्नोदतिष्ठत्तदा विराट ।

हृदयं मनसा चन्द्रो नोदतिष्ठत्तदा विराट ॥६८॥

बुद्धया ब्रहमपि हृदयं नोदतिष्ठत्तदा विराट ।

रुदोभिमत्या हृदयं नोदतिष्ठत्तदा विराट ॥६९॥

चित्तेन हृदयं चैत्यः क्षेत्रज्ञः प्रविशद्यदा ।

विराट तदैव पुरुषः सलिलादुदतिष्ठत ।७०॥

यथा प्रसुप्तं पुरुषं प्राणेन्द्रियमनोधियः ।

प्रभवन्ति विना येन नोत्थापयितुमोजसा ॥७१॥

तमस्मिन प्रत्यगात्मानं धिया योगप्रवृत्तया ।

भक्त्या विरत्क्या ज्ञानेन विविच्यात्मनि चिन्तयेत ॥७२॥

इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां तृतीयस्कन्धे षडविंशोऽध्यायः॥२५॥

N/A

References : N/A
Last Updated : May 11, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP