संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : तृतीयः स्कन्धः|
अथ अष्टादशोऽध्यायः

तृतीयः स्कन्धः - अथ अष्टादशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


मैत्रेय उवाच

तदेवमाकर्ण्य जलेशभाषितं महामनास्तद्विगणय्य दुर्मदः ।

हरेर्विदित्वा गतिमंग नारदाद रसातलं निर्विविशे त्वरान्वितः ॥१॥

ददर्श तत्राभिजितं धराधरं प्रोन्नियमानावनिमग्नदंष्ट्रया ।

मूष्णन्तमक्ष्णा स्वरुचोऽरुणश्रिय जहास चाहो वनगोचरो मृगः ॥२॥

आहैनमेह्याज्ञ महीं विमुंच नो रसौकसां विश्वसृजेयमर्पिता ।

न स्वास्ति यास्यस्यनया ममेक्षतः सुराधमासादितसुकराकृते ॥३॥

त्वं नः सपत्नैरभवाय किं भृतो यो मायया हन्त्यसुरान परोक्षजित ।

त्वां योगमायाबलमल्पपौरुषं संस्थाप्य मूढ प्रमृजे सुहृच्छुचः ॥४॥

त्वयि संस्थिते गदया शीर्णशीष ण्यस्मद्भुजच्युतया ये च तुभ्यम ।

बलिं हरन्त्युषयो ये च देवाः स्वयं सर्वे न भविष्यन्त्यमुलाः ॥५॥

स तुद्यमानोऽरिदुरुक्ततोमरै र्दंष्ट्राग्रगां गामुलक्ष्य भीताम ।

तोदं मृषन्निरगादम्बुमध्याद ग्राहाहतः सकरेणुर्यथेभः ॥६॥

तं निःसरन्तं सलिलादनुद्रुतो हिरण्यकेशो दिवदं यथा झषः ।

करालदंष्ट्रोऽशनिनिःस्वनोऽब्रवीद गतह्नियां किं त्वसतां विगर्हितम ॥७॥

स गामुदस्तात्सलिलस्य गोचरे विन्यस्य तस्यामदधात्सवसत्त्वम ।

अभिष्टुतो विश्वसृजा प्रसुनै रापुर्यमाणो विबुधैः पश्यतोऽरेः ॥८॥

परानुषक्तं तपनीयोपकल्पं महगदं कात्र्चनचित्रदंशम ।

मर्माण्यभीक्ष्णं प्रतुदन्तं दरुक्तैः प्रचण्डमन्युः प्रहसंस्तं बभाषे ॥९॥

श्रीभगवानुवाच

सत्यं वयं भो वनगोचरा मृगा युष्माद्विधान्मृगये ग्रामसिंहान ।

न मृत्युपाशैः प्रतिमुक्तस्य वीरा विकत्थनं तव गृह्नन्त्यभद्र ॥१०॥

एते वयं न्यासहरा रसौकसां गतह्नियो गदया द्रावितास्ते ।

तिष्ठामहेऽथापि कथात्र्चिदाजौ स्थेयं क्व यामो बलिनोत्पाद्य वैरम ॥११॥

त्वं पद्रथानां किल युथपाधिपो घटस्व नोऽस्वस्तव आश्वनुहः ।

संस्थाप्य चास्मन प्रमृजाश्रु स्वकानां यः स्वां प्रतिज्ञा नातिपिपर्त्यसम्भः ॥१२॥

मैत्रेय उवाच

सोऽधिक्षित्पो भगवता प्रलब्धश्च रुषा भृशम ।

आजहारोब्लणं क्रोध क्रीडयमानोऽहिराडीव ॥१३॥

सृजन्नमर्षितः श्वासान्मन्युप्रचलितेन्द्रियः ।

आसाद्य तरस दैत्यो गदायाभ्यहनद्धरिम ॥१४॥

भगवास्तुं गदावेगं विसृष्टं रिपुणोरसि ।

अवंचयत्तिरश्चीनो योगारुढ इवान्तकम ॥१५॥

पुनर्गदां स्वामादाय भ्रामयन्तमक्षीक्ष्णशः ।

अभ्यधाद्धरि क्रुद्धः संरम्भाद्दष्टदच्छदम ॥१६॥

ततश्च गदयारातिं दक्षिणस्यां भ्रुवि प्रभुः ।

आजघ्रे स तु तां सौम्य गदया कावेदोऽहनत ॥१७॥

एवं गदाभ्यां गुर्वीभ्यां हर्यक्ष्यो हरिरेव च ।

जिगीषया सुसरंब्धावन्योन्यमभिजघ्रतुः ॥१८॥

तयोः स्पृधोस्तिग्मगदाहतागंयोः क्षतास्त्रवघ्राणविवृद्धमन्य्वोः ।

विचित्रमार्गं श्चरतोर्जिगीषया व्यभाकिलायामिव शुष्मिणॊर्मृधः ॥१९॥

दैत्यस्य यज्ञावयवस्य माया गृहीतवाराहतनोर्महात्मनः ।

कौरव्य मह्यां द्विषतोर्विमर्दनं दिदृक्षुरागादृषिभिर्वृतः स्वराट् ॥२०॥

आसन्नशौण्डीरमपेतसाध्वसं कृतप्रतीकारमहार्यविक्रमम ।

विलक्ष्य दैत्यं भगवान सहस्त्रवी र्जगाद नारायणमादिसुकरम ॥२१॥

ब्रह्मोवाच

एष ते देव देवानामड घ्रिमुलमुपेयुषाम ।

विप्राणां सौरभेयीम भुतानामप्यनगसाम ॥२२॥

आगस्कृद्द्भयकृदृष्कृदस्मद्राद्ध्यवरोऽसुरः ।

अन्वेषन्नप्रतिरथो लोकानटति कण्टकः ॥२३॥

मैनं मायविनं दृप्तं निरंगकुशमसत्तमम ।

आक्रीड बालवद्देव यथाऽऽश्गीविषमुत्थितम ॥२४॥

न यावदेष वर्धेष स्वां वेलां प्राप्य दारुणः ।

स्वाः देव मायामास्थाय तावज्जह्याघमच्युत ॥२५॥

एषा घोरतमा सन्ध्या लोकच्छम्बटकरी प्रभो ।

उपसर्पति सर्वात्मन सुराणां जयमावह ॥२६॥

अधुनैषोऽभिजिन्नाम योगो मौहुर्तिको ह्याग्रात ।

शिवाय नस्त्वं सुहृदामाशु निस्तर दुस्तरम ॥२७॥

दिष्ट्या त्वां विहितं मृत्युमयमासादितः स्वयम ।

विक्रम्यैनं मृधे हत्वा लोकानाधेहि शर्मणि ॥२८॥

इति श्रीमद्भागवते महापुराणे संहितायां तृतीयस्कन्धे हिरण्याक्षवधेऽष्टादशोऽध्यायः ॥१८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP