संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : तृतीयः स्कन्धः|
अथ सप्तदशोऽध्यायः

तृतीयः स्कन्धः - अथ सप्तदशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


मैत्रेय उवाच

निशम्यात्मभुवा गीतं कारणं शंडकयोज्झिताः ।

ततः सर्वे न्यवर्तन्त त्रिदिवाय दिवौकसः ॥१॥

दितिस्तु भर्तुरादेशादपत्यापरिशकिनी ।

पूर्णे वर्षशते साध्वी पुत्रौ प्रसुषुवे यमौ ॥२॥

उप्ताता बहवस्तत्र निपेतुर्जामानयोः ।

दिवि भुव्यन्तरिक्षे च लोकस्योरुभयवहाः ॥३॥

सहाचला भुवश्चेलुर्दिशः सर्वाः प्रजज्वलुः ।

सोल्वश्चाशनयः पेतुः केतवश्चार्तिहेतवः ॥४॥

ववौ वायुः सुदुःस्पर्शः फुत्करानीरयन्मुहुः ।

उन्मुलयन्नगतीन्वात्यानीको रजोध्वजः ॥५॥

उद्धसत्तडिदम्भोदघटया नष्टभागणे ।

व्योम्नि प्रविष्टतमसा न स्म व्यादृश्यते पदम ॥६॥

चक्रोश विमना वार्धिरुदुर्मिः क्षुभितोदरः ।

सोदपानाश्च सरितश्चुक्षुभुः शुष्कपंकजाः ॥७॥

मुहुः परिधयोऽभुवन सराह्योः शशीसुर्ययोः ।

निर्घाता रथनिर्ह्यादा विवरेभ्यः प्रजज्ञिरे ॥८॥

अन्तर्ग्रामेषु मुखतो वमन्तो वह्निमुल्बणम ।

सृगालोलुकटकांरैः प्रणेदुरशिवं शिवाः ॥९॥

संगीतवद्रोदनवदुन्नमय्य शिरोधराम ।

व्यमुत्र्नविव्धा वचो ग्रामसिंहास्ततस्ततः ॥१०॥

खराश्च कर्कशैः क्षत्त खुरैर्घन्तो धरातलम ।

खार्काररभसा मत्ताः पर्यधावन वरुथशः ॥११॥

रुदन्तो रासभत्रस्ताः नीडादुदपतन खगाः ।

घोषेऽरण्ये च पशवः शकृन्मूत्रमकुर्वतः ॥१२॥

गावो७त्रसन्नसृद्गोहास्तोयदाः पुयवर्षिणः ।

व्यरुदन्देवालिंगनि द्रुमः पेतुर्विनानिलम ॥१३॥

ग्रहान पुण्यतमानन्ये भगणांश्चापि दीपिताः ।

अतिचेरुर्वक्रगत्या युयुधुश्च परस्परम ॥१४॥

दृष्टन्यांश्च महोत्पातानतत्त्वत्त्वविदः प्रजा ।

ब्रह्मापुत्रनृते भीता मेनिरे विश्वसंप्लवम ॥१५॥

तावादिदैत्यो सहस व्यज्यमानात्मपौरुषौ ।

ववृदातेऽश्मसारेण कायेनाद्रिपती इव ॥१६॥

दिविस्प्रुशौ हेमकिरीटकोटिभि निरुद्धकाष्ठौ स्फुरदाभुजौ ।

गां कम्पयन्तौ चरणैः पदे पदे कट्या सुकात्र्जायाऽर्काम्तीत्य तस्थतु ॥१७॥

प्रजापतीर्नाम तयोरकार्षीद यः प्राक स्वदेहाद्यमयोरजायत ।

तं वै हिरण्यकशिपु विदुह प्रजा यं तं हिरण्याक्षमसुत साग्रतः ॥१८॥

चक्रे हिरण्यकशिपुर्दोर्भ्यां ब्रह्मावरेण च ।

वशे सपालाँल्लोकांस्त्रीनकुतोमृत्युरुद्धतः ॥१९॥

हिरण्यक्षोऽनुजस्तस्य प्रियः प्रीतिकृदन्वहम ।

गदापानिर्दिव यातो युयुत्सुर्मृगयन रणम ॥२०॥

तं वीक्ष्य दुःसहजवं रणत्का त्र्चननुपुरम ।

वैजयन्त्या स्रजा जुष्टंमंसन्यस्तमहागदम ॥२१॥

मनोवीर्यवरोत्सिक्तमसृण्यमकुतोभयम ।

भीता निलिल्यिय्रेदेवास्तार्क्ष्यत्रस्ता इवाहयः ॥२२॥

स वै तिरोहितान दृष्ट्वा महसा स्वेन दैत्यराट ।

सैन्द्रान्देवगणान क्षीबानपश्यन व्यनदद भृशम ॥२३॥

ततो निवृत्तः क्रीडिष्यन गम्भीरं भीमनिस्वनम ।

विजगाहे महासत्वो वार्धि मत्त इव द्विपः ॥२४॥

तस्मिन प्रविष्टे वरुणस्य सैनिका यादोगणाः सन्नधियः ससाध्वसाः ।

अहन्यमाना अपि तस्य वर्चसा प्रधर्षिता दुरतरं प्रदुद्रुवुः ॥२५॥

स वर्षपुगानुदर्धौ महाबल श्चरन्महोर्मीत्र्छवसनेरितान्मुहः ।

मौर्व्याभिजघ्ने गद्या विभावरी मासेदिवांस्तात पुरें प्रचेतसः ॥२६॥

तत्रोपलभ्यासुरलोकपालकं यादोगणानमृषभं प्रचेतसम ।

स्मयन प्रलब्धुं प्रणिपत्य नीचव ज्जगाद मे देह्याधिराज संयुगम ॥२७॥

त्वं लोकपालोऽधिपतिर्बृहच्छ्रवा वीर्योपहो दुर्मदवीरमानिनाम ।

विजित्य लोकेऽखिलदैत्यदानवान यद्राजसुयेन पुरायजत्प्रभो ॥२८॥

स एवमुत्सिक्तमदेन विद्विषा दृढं प्रलब्धो भगवानपां पतिः ।

रोष समुत्थं शमयन स्वया धिया व्यवोचदंगोपशमं गता वयम ॥२९॥

पश्यामि नान्यम पुरुषात्पुरातनाद यः संयुगे त्वा रणमार्गकोविदम ।

आराधयिष्यत्यसुरर्षभेहि तं मनस्विनो यं गृणते भवादृशाः ॥३०॥

तं वीरमारादभिपद्म विस्मयः शयिष्यसे वीरशये श्वर्भिर्वृतः ।

यस्त्वद्विधानामसतां प्रशान्तये रुपाणि धत्ते सदनुग्रहेच्छया ॥३१॥

इति श्रीमद्भागवते महापुराने पारमहंस्यां संहितायां तृतीयस्कन्धे हिरण्यक्षदिग्विजये सत्पदशोऽध्यायः ॥१७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP