संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : तृतीयः स्कन्धः|
अथ षोडशोऽध्यायः

तृतीयः स्कन्धः - अथ षोडशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


ब्रह्मोवाच

इति तद गृणतां मुनीनां योगधर्मिणाम ।

प्रतिनन्द्य जगादेदं विकुण्ठनिलयो विभुः ॥१॥

श्रीभगवानुवाच

एतौ तौ पार्षदौ मह्या जयो विजय एव च ।

कदर्थीकृत्य मां यद्वो ब्रह्मक्रातामतिक्रमम ॥२॥

यस्वेतयोर्धृतो दण्डो भवद्दिर्मामनुव्रतैः ।

स एवानुमतोऽस्माभिर्मुनयो देवहेलनात ॥३॥

तद्वः प्रसादयाम्यद्य ब्रह्मा दैवं परं हि मे ।

तद्धीत्यात्मकॄतं मन्ये यत्स्वपुम्भिसत्कृताः ॥४॥

यन्नामानि च गृह्णति लोको भॄत्ये कृतागासि ।

सोऽसाधुवादस्तत्कीर्तिं हन्ति त्वचमिवामयः ॥५॥

यस्यामृतामलयशः श्रवणावगाहः सद्यः पुनाति जगदाश्वचाद्विकुण्ठ ।

सोऽहं भवद्भय उपलब्धसुतीर्थकीर्ति श्छिन्द्यां स्वबाहुमपि वः प्रतिकुलवृत्तिम ॥६॥

यत्सेवया चरणपद्मप्वैत्ररेणुं सद्यः क्षताखिलमलं प्रतिलब्धशीलम ।

न श्रीर्विरक्तमपि मां विजहति यस्याः प्रेक्षालवार्थ इतरे नियमान वहन्तिः ॥७॥

नाहं तथाद्यि यजमानहविर्विताने श्च्योततद्‌घृतप्लुतमदन हुतभुडमुखेन ।

यदब्राह्मणस्य मुखतश्चरतोऽनुघांस तुष्टस्य मय्यवहितैर्निजकर्मपाकैः ॥८॥

येषां बिभर्म्यहखण्डविकुण्ठयोग मायावि९भ८उतिरमलाडघ्रिरज क्रीरीटैः ।

विप्रांस्तु को न विषहेत यदर्हणाम्भः सद्यः पुनाति सहसन्द्रललामलोकान ॥९॥

ये मे तनुर्द्विजवरान्दुहतीर्मदीया भुतान्यलब्धशरणानि च भेदबुद्धय ।

द्रक्ष्यन्त्यघक्षतदृशो ह्याहिमन्यवस्तान गृध्रा रुषा मम कृषन्त्यधिदण्डनेतुः ॥१०॥

ये ब्राह्मणान्मयि धिया क्षिपतोऽर्चयन्त स्तुष्यद्‌धृदः स्मितसुधोक्षितपद्मवक्त्राः ।

वाण्यानुरागकलयाऽऽत्मजवद गुणन्तः सम्बोधयन्त्यहमिवाहमुपाहृतस्तैः ॥११॥

तन्मे स्वभर्तुरवसायमलक्षमाणौ युष्मदव्यतिक्रमगतिं प्रतिपद्म सद्यः ।

भुयो ममन्तिकमितां तदनुग्रहो मे यत्कल्पतामचिरतो भृतयोर्विवासः ॥१२॥

ब्रह्मोवच

अथ तस्योशतीं देवीमृषिकुल्यां सरस्वतीम ।

नास्वाद्य मन्युदष्टांना तेषामात्माप्यतृप्यत ॥१३॥

सतीं व्यादाय श्रृण्वन्तो लघ्वीं गुर्वथगह्नाराम ।

विगाह्यागाधगम्भीरां न विदुस्तच्चिकीर्षितम ॥१४॥

ते योगमाययाऽऽरब्धपारमेष्ठ्यमहोदयम ।

प्रोचुः प्राज्जलयो विप्राः प्रहृष्टाः क्षुभितत्वचः ॥१५॥

ऋषय उचुः

न वयं भगवान विद्यस्तव देव चिकीर्षितम ।

कृतो मे‍नुग्रहश्चेति यदध्यक्षः प्रभाषसे ॥१६॥

ब्रह्माण्यस्य परं दैवं ब्राह्मणाः किल ते प्रभो ।

विप्राणां देवदेवानां भगवानात्मदैवतम ॥१७॥

त्वत्तः सनातनो धर्मो रक्ष्यते तनुभिस्तव ।

धर्मस्य परमो गुहो निर्विकारो भवान्मतः ॥१८॥

तरन्ति ह्याज्जसा मृत्युं निवृत्ता यदनुग्रहात ।

योगिनः स भवान किं स्विदनुगृह्योत यत्परैः ॥१९॥

यं वै विभुतिरुपयात्यनुवेलमन्यै रर्थर्थिभिः स्वाशिरसा धृतपादरेणु ।

धन्यार्पिताडघ्रितुलसीनवदामधाम्रो लोकं मधुव्रतपतेरिव कामयाणा ॥२०॥

यस्तां विविक्त चरितरनुवर्तमानां नात्याद्रियत्परमभागवतप्रसंगः ।

स त्वं द्विजानुपथपुण्यरजः पुनीतः श्रीवत्सलक्ष्म किमगा भगभाजनस्त्वम ॥२१॥

धर्मस्य ते भगवतस्त्रियुग त्रिभिः स्वैः पद्भिश्चरचरमिदंद्विजदेवतार्थम ।

नुनं भृतं तदभिघाति रजस्तमश्च सत्त्वेन नो वरदा तनुव निरस्य ॥२२॥

न त्वं द्विजोत्तमकुलं यदिहात्मगोपं गोप्ता वृषः स्वर्हणेन ससुनृतेन ।

तर्होव नडक्ष्यति शिवस्तव देव पन्था लोकोऽग्रहीष्यदुभस्य हि तत्प्रमाणम ॥२३॥

तत्तेऽनभीष्टमिव सत्त्वनिधेर्विधित्सोः क्षेमं जनाय निजशक्तिरुधृतारेः ।

नैतावता त्र्यधिपतेर्बत विश्वभर्तु स्तेजःक्षतं त्ववनतस्य स ते विनोदः ॥२४॥

यं वानयोर्दममधीश भवान विधत्ते वृत्तीं नु वा तदनुमम्नही निर्व्यलीकम ।

अस्यामु वाय उचितो ध्रियतांस दण्डो येऽनागसौ वयमयुडक्ष्महि किल्बिषेण ॥२५॥

श्रीभगवानुवाच

एतौ सुरेतरगतिं प्रतिपद्म सद्यः संरम्भसम्भृतसमाध्यनुब्द्धयोगौः ।

भुयः सकाशमुपयास्यत आशु यो वः शापो मयैव निमितस्तदवैत विप्राः ॥२६॥

ब्रह्मोवाच

अथ ते मुनयो दृष्ट्वा नयनानन्दभाजनम ।

वैकुण्ठं तदधिष्ठानं विकृण्ठं च स्वयंप्रभम ॥२७॥

भगवन्तं परिक्रम्य प्रणिपत्यानुमान्य च ।

प्रतिजग्मुः प्रमुदिताः शंसन्तो वैष्णवीं श्रियम ॥२८॥

भगवाननुगावाह यातं मा भैष्टमस्तु शम ।

ब्रह्मातेजः समर्थोऽपि हन्तुं नेच्छे मतं तु मे । \२९॥

एतत्पुरैव निर्दिष्टे रमया क्रुद्धया यदा ।

पुरापवारिता द्वारि विशन्ती मय्युपारते ॥३०॥

मयि संरम्भयोगेन निस्तीर्य ब्रह्माहेलनम ।

प्रत्येष्यतं निकाशं मे कालेनाल्पीयसा पुनः । \३१॥

द्वाःस्थावदिश्य भगवान विमानश्रेणिभुषणम ।

सर्वतिशयया लक्ष्म्या जुष्टं स्वं धिष्णमाविशत ॥३२॥

तौ तु गीर्वाणऋषर्भौ दुस्तराद्धरिलोकतः ।

हर्तश्रियौ ब्रह्माअशापादभुतां विगतस्मयौः ॥३३॥

तदा विकुण्ठधिषणात्तयोर्निपतमानयोः ।

हाहाकारो महानासीदिवामानग्य्रेषु पुत्रकाः ॥३४॥

तावेव ह्याधुना प्राप्तौ पार्षदप्रवरौ हरेः ।

दितेर्जठरनिर्विष्टं काश्यपं तेज उल्बणम ॥३५॥

तयुओरसुरयोरद्य तेजसा यमयोर्हि वः ।

आक्षिप्तं तेज एतर्हि भगवांस्तद्विधित्सति ॥३६॥

विश्वस्य यः स्थितिलयोद्भवहेतुराद्यो योगेश्वरैरपि दुरत्यययोगमायः ।

क्षेमं विधास्याति स नो भगवांस्त्रधीश स्तत्रास्मदेयविमृशे किमानिहार्थः ॥३७॥

इति श्रीमद्भागवते महापुराणे पारमहंस्या संतिहायां तृतीयस्कन्धे षोडशोऽध्यायः ॥१६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP